समाचारं

झेजियांग-क्रीडकः वाङ्ग-लिचाओ-इत्यनेन ग्रीष्मकालीन-पैरालिम्पिक-क्रीडायां चीन-प्रतिनिधिमण्डलस्य ६००तमं स्वर्णपदकं प्राप्तम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता वांग चेन्हुई संवाददाता हे यिवेई
६ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस् पैरालिम्पिकक्रीडायां पुरुषाणां महिलानां च ४x५० मीटर् मेड्ले रिले इत्यस्य २० मिनिट् यावत् अन्तिमपक्षे चीनीयदलस्य झेजियांग-क्रीडकः वाङ्ग लिचाओ, सङ्गणकस्य सहचराः लु ​​डोङ्ग्, झाङ्ग ली, गुओ च सन्ति जिन्चेङ्गः २:२४.८३ इति समयेन समाप्तवान्, चॅम्पियनशिपं जित्वा विश्वविक्रमं भङ्गं कृतवान् । अस्मिन् स्पर्धायां चीनीयक्रीडाप्रतिनिधिमण्डलेन प्राप्तं ७०तमं स्वर्णपदकं, तथा च १९८४ तमे वर्षे स्टोक् मण्डेविल् तथा न्यूयॉर्कपैरालिम्पिकक्रीडायाः प्रथमं स्वर्णपदकं प्राप्तस्य अनन्तरं ६००तमं ग्रीष्मकालीनपैरालिम्पिकस्वर्णपदकं अपि अस्ति!
वाङ्ग लिचाओ इत्यस्य संवाददाता पेङ्ग पेङ्ग इत्यस्य छायाचित्रम्, द्वितीयपङ्क्तौ, प्रथमं वामतः
स्पर्धायां वाङ्ग लिचाओ तृतीयः श्रेष्ठः क्रीडकः आसीत् । यदा सः मैदानम् आगतः तदा चीनीयदलः ५ स्थाने आसीत्, ली चाओ च क्रमशः ३ प्रतिद्वन्द्विनं गृहीत्वा अतिक्रान्तवन्तः, येन दलस्य स्थानं द्वितीयस्थानं प्राप्तम्, अन्ततः चीनीयदलस्य चॅम्पियनशिपं प्राप्तुं आधारः स्थापितः
"भयानकं, भवतः कृते एतावत् गर्वितः!", स्वर्णपदकं प्राप्त्वा वाङ्ग लिचाओ इत्यस्य पत्नी क्षिया मेङ्ग्क्सुए इत्यनेन तत्क्षणमेव तस्मै अभिनन्दनं कृतम्, वाङ्ग लिचाओ इत्यनेन अपि स्वस्य सङ्गणकस्य च प्रदर्शने सन्तुष्टिः प्रकटिता।
रिपोर्टरः पेङ्ग पेङ्ग इत्यस्य चित्रम्
प्रत्येकस्य विकलाङ्गस्य क्रीडकस्य पृष्ठतः एकः कुटिलः मार्मिकः च कथा अस्ति क्षियाओशान्, हाङ्गझौ इत्यस्य वाङ्ग लिचाओ इत्यस्य अनुभवः विशेषतया प्रतिनिधिः अस्ति। २००१ तमे वर्षात् पूर्वं केवलं ८ वर्षीयः वाङ्ग लिचाओ इत्यस्य जीवनस्य अन्धकारमयं दिवसः अभवत् । तस्मिन् समये ग्रामे क्रीडन् वाङ्ग लिचाओ इत्यनेन अकस्मात् उच्च-वोल्टेज-तारं स्पृष्टम् इति कारणतः तस्य स्कन्धपर्यन्तं बाहूः विच्छिन्नाः अभवन् ।
तस्मिन् समये वाङ्ग लिचाओ न जानाति स्म यत् बाहूनां हानिः किम् इति कथं कर्तव्यम्, सः च अवाच्यरूपेण दुःखी अभवत्। प्रौढानां प्रोत्साहनेन लघुः ली चाओ लेखनं, दन्तधावनं, अङ्गुष्ठपेन सह भोजनं च शिक्षितुं आरब्धवान् सः अपि बालकैः सह धावितुं क्रीडितुं च आरब्धवान्, जीवनस्य छायातः पदे पदे बहिः गन्तुं प्रयतमानोऽभवत्
२००६ तमे वर्षे स्वस्य लम्बस्य ऊर्ध्वतायाः, लचीलस्य च गतिस्य कारणात् वाङ्ग लिचाओ इत्यनेन क्षियाओशान्-मण्डलस्य विकलाङ्गसङ्घस्य एकस्य शिक्षकस्य ध्यानं आकृष्टं कृत्वा तैरणं शिक्षितुं अनुशंसितम् स्वगुरुणा प्रोत्साहितः वाङ्ग लिचाओ एकवारं प्रयासं कर्तुं निश्चितवान् ।
अचिरेण एव वाङ्ग लिचाओ इत्यस्य चयनं तत्क्षणमेव प्रान्तीयदले कृतः । प्रशिक्षणस्य दिवसाः सुलभाः न आसन् । परन्तु वाङ्ग लिचाओ कदापि कटुतया न आक्रोशितवान् ।
कठिनप्रशिक्षणस्य फलं प्राप्तम् । २०११ तमे वर्षे ८ तमे राष्ट्रिय-पैरालिम्पिक-क्रीडायाः अनन्तरं वाङ्ग-लिचाओ-महोदयः अनेकेषु प्रमुखेषु स्पर्धासु उत्तमं परिणामं प्राप्तवान् ।
ज़िया मेङ्ग्क्सुए इत्यनेन पत्रकारैः उक्तं यत् ३१ वर्षीयः दिग्गजः इति नाम्ना एषः पैरालिम्पिकक्रीडाः अन्तिमाः पैरालिम्पिकक्रीडाः भवितुम् अर्हन्ति यस्मिन् वाङ्ग लिचाओ भागं गृह्णीयात् सः भागं ग्रहीतुं एतत् अवसरं पोषयति तथा च विशेषतया कठिनं प्रशिक्षणं करोति यतः सः हाङ्गझौ एशियाई पैरालिम्पिकक्रीडायां भागं गृहीतवान्। वाङ्ग लिचाओ बीजिंगनगरे पेरिस् पैरालिम्पिकक्रीडायाः सज्जतां कुर्वन् अस्ति, सः स्वपत्न्याः पुत्रीं च दुर्लभतया एव पश्यति ।
"सः सर्वदा अवदत् यत् सः सफलप्रदर्शनेन स्वस्य क्रीडावृत्तेः समाप्तिम् इच्छति, तत् च कृतवान्। तस्य परिणामाः एतावत्कालं यावत् कृतस्य परिश्रमस्य योग्याः सन्ति।
रिपोर्टरः पेङ्ग पेङ्ग इत्यस्य चित्रम्
पेरिस् पैरालिम्पिकक्रीडायां वाङ्ग लिचाओ इत्यनेन अनेकेषु तैरणस्पर्धासु भागं गृहीत्वा अत्यन्तं उत्तमं परिणामः प्राप्तः । तेषु अगस्तमासस्य ३० दिनाङ्के सायंकाले बीजिंगसमये सः पुरुषाणां महिलानां च मिश्रित-४x५० मीटर्-फ्रीस्टाइल्-रिले-क्रीडायाः २०-बिन्दु-अन्तिम-क्रीडायां स्वसहयोगिभिः सह चॅम्पियनशिपं प्राप्तवान् 50m backstroke s5 final, wang lichao पुरुषाणां 50 मीटर् फ्रीस्टाइल s5 अन्तिमस्पर्धायां कांस्यपदकं प्राप्तवान्;
वाङ्ग लिचाओ, क्षिया मेङ्ग्क्सुए च २०२१ तमे वर्षे विवाहं कृतवन्तौ ।यतो हि ते प्रशिक्षणे व्यस्तौ आस्ताम्, तस्मात् ते तस्मिन् समये मधुमासयात्रायां न गतवन्तौ । वाङ्ग मेङ्ग्क्सुए इत्यनेन उक्तं यत् ते मधुमासस्य क्षतिपूर्तिं कर्तुं पेरिस्-पैरालिम्पिक-क्रीडायाः अनन्तरं स्वपुत्रीं यात्रां कर्तुं योजनां कुर्वन्ति ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया