समाचारं

शानक्सी "राष्ट्रीयशारीरिकव्यायाममानकाः" परीक्षा उत्तीर्णप्रतियोगिताम् आयोजयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शान्क्सी न्यूज, ६ सितम्बर् (रिपोर्टरः झाङ्ग यिचेन्) ५ दिनाङ्के शान्क्सी प्रान्तीयसर्वकारस्य ५३ यूनिट् तः ८०० तः अधिकाः खिलाडयः २०२४ प्रान्तीयसर्वकारस्य "राष्ट्रीयशारीरिकव्यायाममानकाः" परीक्षणे ध्यानं दातुं शान्क्सीप्रान्तीयक्रीडाङ्गणे एकत्रिताः आसन्। प्रतियोगिताकार्यक्रमेषु स्पर्धां कुर्वन्तु।
२०२४ तमे वर्षे प्रान्तीयसर्वकारस्य "राष्ट्रीयशारीरिकव्यायाममानकाः" परीक्षायोग्यताप्रतियोगिता क्षियान्नगरे ५ दिनाङ्के आरभ्यते। फोटो झाङ्ग यिचेन् द्वारा
"राष्ट्रीयशारीरिकव्यायाममानकाः" जनानां शारीरिकसुष्ठुतां सुधारयितुम्, मानकानां पूर्तये परीक्षणद्वारा सामूहिकशारीरिकव्यायामस्य प्रभावशीलतायाः परीक्षणं च कर्तुं उद्देश्यं मूलभूतक्रीडाप्रणाली अस्ति अयं कार्यक्रमः शान्क्सीप्रान्ते सप्तसत्रं यावत् क्रमशः आयोजितः अस्ति, यत्र १०,००० तः अधिकाः कर्मचारीः कार्यकर्तारश्च भागं गृह्णन्ति ।
अवगम्यते यत् एषा स्पर्धा द्वौ दिवसौ यावत् भवति, यत्र एकः समूहः जीवनस्य प्राइम् आफ् लाइफ् कृते द्वौ च, शारीरिकसुष्ठुतापरीक्षायाः १४ वस्तूनि च पञ्चसु वर्गेषु भवन्ति: वेगः, सहनशक्तिः, बलं, चपलता, लचीलता च
"गतवर्षे अहं वैकल्पिकरूपेण भागं गृहीतवान्, पञ्चसु अपि आयोजनेषु पूर्णाङ्कान् प्राप्तवान्, येन शारीरिकव्यायामस्य विषये उत्साहः प्राप्तः, शान्क्सी-प्रान्तीयविकास-सुधार-आयोगात् मा लिआङ्ग् इत्यनेन उक्तं यत् एतस्य द्विवर्षस्य माध्यमेन शारीरिकप्रशिक्षणस्य कारणेन तस्य शारीरिकसुष्ठुता आत्मविश्वासः च सुदृढः अभवत्, कार्ये च सः अधिकाधिकं कुशलः अभवत् ।
"अहं प्रायः कार्ये अत्यन्तं व्यस्तः अस्मि। कार्यानन्तरं शारीरिकव्यायामेषु भागं गृह्णामि, मम शरीरं मनः च शिथिलं भवति इति अहं अनुभवामि।" सः शारीरिकव्यायामान् कर्तुं अधिकं प्रभावीरूपेण आग्रहं प्राप्स्यति।
चीनस्य साम्यवादीदलस्य शान्क्सीप्रान्तीयसमितेः समूहकार्यविभागस्य निदेशकः झू ली इत्यनेन उक्तं यत् एषा प्रतियोगिता न केवलं प्रान्तीयसर्वकारस्य कार्यकर्तानां कार्यकर्तृणां च शारीरिकसुष्ठुता वर्धिता, अपितु सर्वेषां मानसिकदृष्टिकोणस्य सुधारं अपि प्रवर्धयति . क्षेत्रे क्रीडकैः दर्शिता जीवनशक्तिः राष्ट्रिय-सुष्ठुतायाः विकासाय अपि प्रेरणाम् अयच्छत् ।
एषा स्पर्धा चीनस्य साम्यवादीदलस्य शान्क्सीप्रान्तीयसमित्या सह प्रत्यक्षतया सम्बद्धस्य संस्थायाः कार्यसमित्या शान्क्सीप्रान्तीयक्रीडाब्यूरो च प्रायोजितवती अस्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया