समाचारं

बीजिंग-नगरस्य शरद-फलानि परिपक्वता-पदे प्रविष्टानि सन्ति, तथा च डक्सिङ्ग्-मण्डलं फलानां कटनी-ऋतौ विशेष-वन-उत्पादानाम् गुणवत्तां, सुरक्षां च सुनिश्चितं करोति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर झाङ्ग लू) सितम्बर् ७ दिनाङ्कः बैलु सौरपदः अद्यतः बीजिंगस्य शरदऋतुफलं परिपक्वताकालं प्रविष्टम् अस्ति। संवाददाता डैक्सिङ्ग-जिल्ला-भूदृश्य-ब्यूरो-तः ज्ञातवान् यत् डैक्सिङ्ग-मण्डलं फसल-ऋतौ विशेष-वन-उत्पादानाम् गुणवत्तां सुरक्षां च सुनिश्चितं करोति, विशेषज्ञ-कार्यस्थानानां तकनीकी-लाभान् पूर्ण-क्रीडां ददाति, उन्नत-प्रौद्योगिकीम् प्रत्यक्षतया क्षेत्रेषु वितरति च।
डक्सिङ्ग्-मण्डलेन नाशपाती-उत्कर्षणस्य ऋतुः आरब्धः । फोटो daxing जिला भूनिर्माण ब्यूरो के सौजन्य से
सुवर्णशरदऋतौ डाक्सिङ्ग-मण्डलस्य पाङ्गेझुआङ्ग-नगरस्य लिहुआ-ग्रामे ३० प्रकारस्य नाशपाती पुनः पिकिंग्-कालस्य अन्तः प्रविष्टाः सन्ति । नाशपातीवृक्षाः आकर्षकफलैः पूर्णाः सन्ति । लिहुआ ग्रामे कुलम् ८,००० एकराधिकाः नाशपातीवृक्षाः रोपिताः सन्ति, येषु २०,००० तः अधिकाः १०० वर्षाणाम् अधिकपुराणाः सन्ति । अस्मिन् वर्षे प्रचुरवृष्टिः, उपयुक्तजलवायुः च आसीत्, अतः नाशपातीवृक्षाः अधिकं फलं प्राप्नुवन्ति स्म । तस्मिन् एव काले डैक्सिङ्ग् प्रायः विशेषज्ञान् फलोद्यानानां भ्रमणार्थं तकनीकीप्रशिक्षणं दातुं संगठयति । डक्सिङ्ग-मण्डलस्य गुओलिन्-संशोधन-संस्थायाः निदेशकः लू मेइजेन् इत्यनेन उक्तं यत् डाक्सिङ्ग-मण्डलं न केवलं "सुवर्णपीतवर्णीय" या नाशपातीनां कृते प्रसिद्धम् अस्ति, अपितु जिंगबाई-नाशपातीनां गुणवत्ता अपि विशेषतया उत्तमः अस्ति, छंटाईतः पुष्पकालस्य प्रबन्धनपर्यन्तं, जलं च उर्वरकनियन्त्रणं, कीटरोगनियन्त्रणं च, विशेषज्ञाः सम्पूर्णे प्रक्रियायां सम्मिलिताः सन्ति । नाशपाती-उद्यान-उत्कर्षण-कालः राष्ट्रिय-दिवसपर्यन्तं स्थास्यति इति कथ्यते ।
संवाददाता डैक्सिंग-जिल्ला-भूदृश्य-ब्यूरो-तः ज्ञातवान् यत् डक्सिङ्ग-मण्डलं फसल-ऋतौ विशेष-वन-उत्पादानाम् गुणवत्तां सुरक्षां च सुनिश्चितं करोति, १० खाद्य-वन-उत्पाद-उत्पादन-संस्थाभिः जैविक-कृषि-उत्पादानाम् प्रमाणीकरणं प्रवर्धयति, प्रमाणीकरण-आधार-सङ्ग्रहं सम्पन्नं करोति, मार्गदर्शनं च करोति फलानां हरितं सुरक्षितं च उत्पादनं पूर्णं करोति 527 खाद्यवनपदार्थानाम् गुणवत्तायाः सुरक्षायाश्च निरीक्षणं कृतम्, तथा च वनफल उत्पादकान् प्रमाणपत्राणि सक्रियरूपेण प्रयोक्तुं आग्रहः कृतः परीक्षणं कृतम्, तथा च उद्योगस्य स्थायिविकासं प्रवर्तयितुं मृदागुणानां , कीटनाशकानां अवशेषाणां, जैविकपदार्थसामग्रीणां अन्यगुणवत्तास्थितीनां च जाँचार्थं 40 प्रमुखबिन्दवः विन्यस्ताः, मृत्तिका च एकत्रिता।
डक्सिङ्ग-मण्डलेन तकनीकीसमर्थनं अपि सुदृढं कृतम् अस्ति । विशेषज्ञकार्यस्थानानां तकनीकीलाभानां पूर्णतया लाभं लभत, उन्नतप्रौद्योगिकीः प्रत्यक्षतया क्षेत्रेषु वितरन्तु, तथा च फलवृक्षस्य छंटाई, कीटरोगनिरीक्षणं नियन्त्रणं च, जैविकप्रमाणीकरणं, प्रतिबद्धताप्रमाणपत्राणि च इत्यादीनि तकनीकीमार्गदर्शनं सेवाश्च प्रदातुं शक्नुवन्ति येन सुनिश्चितं भवति यत् प्रौद्योगिकी समीचीनतया सङ्गता भवति वन-फल-उद्योगस्य वास्तविक-आवश्यकता।
सम्पादक झांग कियान
लियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया