समाचारं

अध्यक्षः सहसा राजीनामा दत्तवान्! गतसप्ताहे महत्त्वपूर्णसभायां अनुपस्थितः पीआईसीसी चतुर्वर्षेषु त्रिवारं स्वस्य पतवारस्य परिवर्तनं कृतवान्, केन्द्रसर्वकारेण च निर्णयः कृतः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के सायं चीनकम्पनी लिमिटेड् इत्यस्य जनबीमाकम्पनी "अध्यक्षस्य त्यागपत्रस्य घोषणाम्" जारीकृतवती यत् कम्पनीयाः निदेशकमण्डलेन वाङ्ग टिङ्के इत्यस्य त्यागपत्रं प्राप्तम् इतिवाङ्ग टिङ्के इत्यनेन कार्यस्य आवश्यकतायाः कारणात् कम्पनीयाः कार्यकारीनिदेशकस्य, बोर्डस्य अध्यक्षस्य, निदेशकमण्डलस्य रणनीतिनिवेशसमितेः अध्यक्षस्य च पदाधिकारः दत्तःतत् त्यागपत्रं ५ सितम्बर् दिनाङ्कात् प्रभावी भवति।
घोषणया ज्ञायते यत् वाङ्ग टिङ्के इत्यनेन पुष्टिः कृता यत् कम्पनीयाः संचालकमण्डलेन सह तस्य कोऽपि असहमतिः नास्ति, अन्ये च विषयाः नास्ति येषां सूचना कम्पनीयाः भागधारकेभ्यः आवश्यकम्।
पूर्वं चीनस्य जनबीमाकम्पन्योः आधिकारिकजालस्थले सूचना जारीकृतवती यत् केन्द्रीयसमितेः संगठनविभागस्य नेतृत्वेन न्यस्तस्य १७ अगस्तदिनाङ्के संगठनविभागस्य सम्बन्धितकार्यकर्तृब्यूरो इत्यस्य उत्तरदायी सहचराः केन्द्रीयसमितिः चीनस्य जनबीमाकम्पन्योः दलसमित्याम् उपस्थिता भूत्वा घोषितवतीकेन्द्रीयसमित्या निर्णयः कृतः यत् : सहचरः वाङ्ग टिङ्के चीनदेशस्य जनबीमाकम्पन्योः दलसमितेः सचिवत्वेन कार्यं न करिष्यति।
इति गम्यते२८ अगस्तदिनाङ्के आयोजिते पीआईसीसी-सञ्चालकमण्डलस्य सत्रे तत्कालीनः अध्यक्षः वाङ्ग टिङ्के न उपस्थितः तस्य स्थाने सः पीआईसीसी-सङ्घस्य उपाध्यक्षः अध्यक्षः च झाओ पेङ्ग इत्यस्मै सभायाः अध्यक्षतां स्वपक्षतः मतदानस्य अधिकारं च प्रयोक्तुं न्यस्तवान् । वाङ्ग टिङ्के अपि २९ अगस्त दिनाङ्के आयोजिते पीआईसीसी इत्यस्य २०२४ तमस्य वर्षस्य अन्तरिमपरिणामसम्मेलने उपस्थितः नासीत् ।
सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग टिङ्के इत्यस्य जन्म १९६४ तमे वर्षे अभवत्, शान्क्सी वित्त-अर्थशास्त्रविश्वविद्यालयात् स्नातकः, स्नातकोत्तरपदवी, अर्थशास्त्रे डॉक्टरेट्, वरिष्ठः अर्थशास्त्री च अस्ति सः एकदा चीनस्य जनबीमाकम्पन्योः पार्टीसमितेः उपसचिवः, उपाध्यक्षः, दलसमितेः अध्यक्षः च, दलसमितेः उपसचिवः, चीननिर्यात-ऋणबीमानिगमस्य उपाध्यक्षः महाप्रबन्धकः च, दलसमितेः सदस्यः च, कार्यकारी निदेशक एवं उपमहाप्रबन्धक चीन ताइपिंग बीमा समूह कं, लि. सः सम्प्रति चीनस्य बीमासङ्घस्य उपाध्यक्षत्वेन, चीनस्य अन्तर्राष्ट्रीयवाणिज्यसङ्घस्य उपाध्यक्षत्वेन च कार्यं करोति ।
यथार्थतः,वाङ्ग टिङ्गे चिरकालात् पीआईसीसी-सङ्घस्य अध्यक्षः नास्ति ।गतवर्षस्य एप्रिलमासस्य २१ दिनाङ्के तदानीन्तनः दलसमितेः उपसचिवः चीनदेशस्य जनबीमाकम्पन्योः अध्यक्षः च वाङ्ग टिङ्के चीनदेशस्य जनबीमाकम्पन्योः पार्टीसमितेः सचिवः अभवत्, तस्य स्थाने लुओ शी इत्यस्य स्थाने, यः फेब्रुवरीमासे निष्कासितः अभवत् तस्मिन् वर्षे । गतवर्षस्य अक्टोबर् मासे वाङ्ग टिङ्गे इत्यस्य पीआईसीसी इत्यस्य अध्यक्षत्वेन कार्यं कर्तुं अनुमोदनं प्राप्तम् ।
कथ्यते यत्, .वाङ्ग टिङ्के इत्यस्य राजीनामा विगतचतुर्वर्षेषु तृतीयवारं पीआईसीसी इत्यस्य पतवारस्य परिवर्तनं कृतम् अस्ति।पूर्वं २०१७ तमस्य वर्षस्य नवम्बरमासे चीनदेशस्य पूर्वपक्षसचिवः, जनबीमाकम्पनीयाः अध्यक्षः च वु यान् सामाजिकसुरक्षाकोषस्य उपाध्यक्षपदे स्थानान्तरितः अभवत् पश्चात् मियाओ जियान्मिन् अध्यक्षपदं प्राप्तवान्, उत्तरार्द्धः अध्यक्षः अभवत् of china merchants group इत्यस्य जुलाई २०२० तमे वर्षे। २०२० तमस्य वर्षस्य सितम्बरमासे लुओ शी चीनदेशस्य जनबीमाकम्पन्योः पार्टीसमितेः सचिवत्वेन कार्यं स्वीकृत्य बोर्डस्य अध्यक्षः अभवत् ।
वाङ्ग टिङ्के इत्यस्य राजीनामा दत्तस्य अनन्तरं पीआईसीसी इत्यस्य नूतनप्रमुखस्य उम्मीदवारः अद्यापि निर्धारितः नास्ति, सम्प्रति झाओ पेङ्गः अन्तरिमप्रमुखः अस्ति ।
त्यागपत्रस्य विषये घोषणायाम् उक्तं यत् कम्पनीयाः अध्यक्षत्वेन स्वस्य कार्यकाले वाङ्ग टिङ्के व्यावहारिकरूपेण उत्तमरणनीतयः अनुकूलनं प्रवर्धितवान्, अष्टौ रणनीतिकसेवाः गभीरतया कार्यान्वितवान्, जोखिमनिवारणस्य नियन्त्रणस्य च तलरेखायाः पालनम् अकरोत्, कम्पनीयाः उच्चगुणवत्तायाः प्रचारं कृतवान् विकासः, तथा च जटिले नित्यं परिवर्तनशीलबाह्यवातावरणे सफलतां प्राप्तवान् उत्तमपरिणामेन समूहस्य कार्यस्य अग्रिमपदस्य ठोसमूलं स्थापितं। स्वस्य कार्यकाले वाङ्ग टिङ्के स्वकर्तव्यं यत्नपूर्वकं निर्वहति स्म, सत्यवादी व्यावहारिकः च, सीधाः नवीनः च आसीत्, समूहस्य सुधारस्य विकासस्य च कृते बहु फलप्रदं कार्यं कृतवान्
पीआईसीसी अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे समूहेन कुलसञ्चालनआयः २९२.३०७ अरब युआन् प्राप्तः, यत् मूलकम्पन्योः भागधारकाणां कारणं शुद्धलाभः २२.६८७ अरब युआन् आसीत् , वर्षे वर्षे १४.१% वृद्धिः अभवत् ।
चीनव्यापार दैनिकं चीनस्य जनबीमाकम्पनी, चाइना सिक्योरिटीज जर्नल्, चीन-सिङ्गापुर जिंग्वेई, द पेपर, फाइनेन्शियल एसोसिएटेड् प्रेस इत्येतयोः आधिकारिकजालस्थलात् संकलितम् अस्ति
प्रतिवेदन/प्रतिक्रिया