समाचारं

हेलोङ्गजियाङ्ग-दलेन राष्ट्रिय-पटल-साइकिल-प्रतियोगितायाः प्रथमदिने स्वर्णं प्राप्तम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हार्बिन्, ७ सितम्बर् (रिपोर्टरः वाङ्ग नीना) ६ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य राष्ट्रिय-ट्रैक-साइकिल-प्रतियोगितायाः २०२४ तमस्य वर्षस्य राष्ट्रिय-युवा-पटल-साइकिल-प्रतियोगितायाः च आरम्भः लिओनिङ्ग-प्रान्तस्य बैये-क्रीडा-प्रशिक्षण-आधारे, शङ्घाई-क्रीडा-विश्वविद्यालयेन च संयुक्तरूपेण कृषिः अभवत् teams स्पर्धायाः प्रथमदिने पुरुषाणां ४ किलोमीटर् यावत् दलस्य अनुसरणं चॅम्पियनशिपं जित्वा।

२०२४ तमे वर्षे राष्ट्रिय-पटल-साइकिल-प्रतियोगितायाः दृश्यम् । फोटो हेइलोङ्गजियाङ्ग प्रान्तीयक्रीडाब्यूरो इत्यस्य सौजन्येन

वर्षस्य उच्चस्तरीयः ट्रैकसाइकिल-क्रीडा-कार्यक्रमः इति नाम्ना एषा चॅम्पियनशिपः १५ तमे राष्ट्रियक्रीडायाः बिन्दुस्पर्धा अपि अस्ति

इदं चॅम्पियनशिपं षड्दिनानि यावत् भवति तथा च पुरुष-महिला-वयस्क-युवा-समूहेषु विभक्तम् अस्ति दौडः, दलस्य अनुसरणम् इत्यादयः ।

हेलोङ्गजियाङ्गस्य शङ्घाईक्रीडाविश्वविद्यालयस्य च संयुक्तप्रशिक्षणदलेन सन वेण्टाओ (हेइलोङ्गजियाङ्ग), जू जिन्याङ्ग (हेइलोङ्गजियाङ्ग), झाङ्ग हैआओ, वू जुन्जी, हू हाओजुन् च सन्ति, पुरुषाणां ४ किलोमीटर् दलस्य अनुसरणं चॅम्पियनशिपस्य कृते शाण्डोङ्गदलेन सह स्पर्धां कृतवती अन्तिम-क्रीडायाः आरम्भानन्तरं शाण्डोङ्ग-दलः अग्रणीरूपेण आरब्धवान्, हेइलोङ्गजियाङ्ग-शाङ्घाई-क्रीडा-विश्वविद्यालययोः संयुक्तप्रशिक्षणदलयोः षष्ठ-परिक्रमणस्य अनन्तरं ते स्वविरोधिभ्यः अतिक्रम्य ११ तमे परिक्रमे प्रतिद्वन्द्वीन् अतिक्रम्य क्रीडायाः समाप्तिम् अकरोत् .

क्रीडायाः अनन्तरं जू जिन्याङ्गः अवदत् यत् - "अन्तिम-क्रीडायां मम मानसिकता अत्यन्तं शिथिला आसीत्, मम प्रदर्शनेन च अहं अत्यन्तं सन्तुष्टः अभवम् । समग्रस्य दलस्य प्रयत्नेन सहकारेण च अहम् एतत् स्वर्णपदकं प्राप्तवान्, क्रीडायाः पूर्वं मम अपेक्षाः सफलतया पूरितवान् च। आशासे यत् अनन्तरं व्यक्तिगतस्पर्धासु उत्तमं क्रीडन्तु, उत्तमं परिणामं च प्राप्नुयुः” इति ।

अस्मिन् स्पर्धायां हेलोङ्गजियाङ्ग-दलेन कुलम् ३९ क्रीडकाः भागं ग्रहीतुं प्रेषिताः, ये सर्वेषु दलेषु सर्वाधिकं प्रतिभागिनः आसन् । (उपरि)

[सम्पादकः लियू हुआन्] ।
प्रतिवेदन/प्रतिक्रिया