समाचारं

स्टीफन् चाउ, पलटितः? "god of cookery" इत्यस्य पुनः विमोचनं कुण्ठितं जातम्...

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त ३१
स्टीफन् चाउ इत्यस्य "द गॉड आफ् कुकरी" इति चलच्चित्रम् ।
२८ वर्षाणाम् अनन्तरं मुख्यभूमिबृहत्पर्दे प्रथमवारं दृश्यम्
अस्मिन् समये यत् मुक्तं भवति तत् नवीनतमं पुनर्स्थापितं संस्करणम् अस्ति
प्रेक्षकाणां कृते मण्डारिन्-भाषायां, कैन्टोनीज्-भाषायां च डबिंग्-विकल्पद्वयं वर्तते ।
तथापि
बक्स् आफिसस्य प्रदर्शनं आदर्शं नासीत्
नवीनतमदत्तांशस्य अनुसारम्
प्रथमसप्ताहे एव बक्स् आफिसः केवलं ५५ लक्षं युआन् एव आसीत्
वर्तमानस्य तुलने एषा उपलब्धिः
चलचित्रविपण्ये अन्येषां चलच्चित्रेषु कृते
निराशाजनकं दृश्यते
स्टीफन् चाउ "पलटितः"?
अस्य चलच्चित्रस्य निर्देशनं स्टीफन् चाउ, ली लिची च अस्ति, यस्मिन् स्टीफन् चाउ, करेन् मोक्, सिट् जियायन्, एङ्ग् माङ्ग्-टैट्, गु तक-चिउ च अभिनयम् अकरोत् , यः वेदीतः पतित्वा वीथिकन्यायाः बिग टर्की (करेन् मोक् इत्यनेन अभिनीता) इत्यस्य साहाय्येन स्वस्य युद्धभावना पुनः प्राप्तवान् ।
विश्लेषकाः मन्यन्ते यत् यद्यपि "द गॉड आफ् कुकरी" इति चलच्चित्रं शास्त्रीयं तथापि प्रायः ३० वर्षपूर्वं चलच्चित्रं पुनः प्रदर्शितस्य समये विशेषरूपेण पुनः निर्मितं वा नूतना सामग्री वा न योजितवती, प्रेक्षकाणां कृते तस्य आकर्षणं सीमितम् आसीत् . तदतिरिक्तं, यद्यपि भावः एकं शक्तिशालीं कार्डं भवति तथापि भावविपणनस्य अतिनिर्भरता प्रेक्षकान् आक्षिप्तुं शक्नोति । "द गॉड आफ् कुकरी" इत्यस्य पुनः विमोचनेन प्रचारे "फ्राइड् राउल्", "फ्राइड् फीलिंग्स्" इत्यादीनां शब्दानां उल्लेखः कृतः, येन प्रेक्षकाणां टिकटक्रयणस्य निर्णयः प्रभावितः भवितुम् अर्हति
वस्तुतः स्टीफन् चाउ इत्यस्य सर्वाणि चलच्चित्राणि हिट् न भवन्ति ।
यथा, "जर्नी टु द वेस्ट्: कन्क्वेरिंग् द डेमन्स" इति चलच्चित्रं त्सुई हार्क् इत्यनेन निर्देशितं तथा च स्टीफन् चाउ इत्यनेन निर्माता पटकथालेखकः च इति चलच्चित्रस्य २०१७ तमे वर्षे १.६५२ अरब युआन् इत्येव मूल्यस्य बक्स् आफिस प्राप्तम् परन्तु २०१९ तमे वर्षे "द न्यू किङ्ग् आफ् कॉमेडी" इत्यस्य बक्स् आफिसः ६२७ मिलियन युआन् इत्येव न्यूनीकृतः ।
मुख-मुख-प्रतिष्ठा व्युत्पन्न-कृतीनां अनुवर्तनस्य अभावं अधिकं प्रकाशयति । "जर्नी टु द वेस्ट्: कन्क्वेरिंग् द डेमन्स्" इत्यस्य डौबन् रेटिंग् ५.५, "द न्यू किङ्ग् आफ् कॉमेडी" इत्यस्य रेटिंग् ५.७ च अस्ति, "द मरमेड्" इत्यस्य ६.४ रेटिंग् इत्यस्मात् न्यूनम् पूर्वं २०१० तमे वर्षे २०१५ तमे वर्षे च स्टीफन् चाउ इत्यनेन निर्मितयोः एनिमेटेड् चलच्चित्रयोः "यांग्त्ज़े रिवर नम्बर ७" श्रृङ्खलायां क्रमशः ६.४, ५.७ च डौबन् स्कोरः आसीत्;
वसन्तमहोत्सवस्य समये "द न्यू किङ्ग् आफ् कॉमेडी" इति चलच्चित्रस्य मचेङ्ग्-नगरे पराजितः जातः ततः परं स्टीफन् चाउ इत्यनेन प्रतिक्रिया दत्ता यत् "जीवने सर्वाणि उतार-चढावानि मया अनुभवितानि । वस्तुतः अहं तत् पूर्वमेव अतिक्रान्तवान्" इति
क्षिङ्गमहोदयः "अतिव्यस्तः" अस्ति ।
स्टीफन् चाउ इत्यनेन अन्तिमेषु वर्षेषु सूक्ष्मलघुनाटकेषु बहुधा अभिनयः कृतः अस्ति । अस्मिन् वर्षे जनवरीमासे २९ दिनाङ्के डौयिन् इत्यनेन उच्चगुणवत्तायुक्तेषु सूक्ष्मलघुनाटकेषु स्टीफन् चाउ इत्यनेन सह अनन्यसहकार्यं प्राप्तम् इति घोषितम् ।
एतावता स्टीफन् चाउ इत्यनेन आधिकारिकतया द्वयोः लघुनाटकयोः निर्माणस्य घोषणा कृता । तेषु "गोल्डन् पिग् एण्ड् जेड् लीफ्" इति चलच्चित्रं जूनमासस्य द्वितीये दिने प्रक्षेपितम्, तस्य कुलदृश्यानि ३० कोटिभ्यः अतिक्रान्ताः सन्ति ।
अगस्तमासस्य २६ दिनाङ्के लघुनाटकलेखेन "९५२७ थिएटर्" इत्यनेन घोषितं यत् तस्य द्वितीयं सूक्ष्मलघुनाटकं "वेस्टवर्ड जर्नी" अस्मिन् वर्षे अन्ते प्रक्षेपणं भविष्यति, तस्य निर्माणं स्टीफन् चाउ इत्यनेन भविष्यति
तियानंचा इत्यस्य बौद्धिकसम्पत्त्याः सूचनाः दर्शयति यत् 9527 theatre co., ltd. इत्यनेन "golden pig and jade leaf" इत्यस्य व्यापारचिह्नस्य पञ्जीकरणार्थं आवेदनं कृतम् अस्ति, यत् अन्तर्राष्ट्रीयरूपेण शिक्षा मनोरञ्जनरूपेण वर्गीकृतम् अस्ति वर्तमानव्यापारचिह्नस्य स्थितिः ठोससमीक्षायाः प्रतीक्षां कुर्वन् अस्ति। 9527 theatre co., ltd. इत्यस्य पञ्जीकरणं अस्मिन् वर्षे मार्चमासे हाङ्गकाङ्ग-नगरे अभवत् श्रेणयः ।
लघुनाटकानाम् अतिरिक्तं बिगो समूहेन सहकार्यं कृत्वा "द किङ्ग् आफ् कॉमेडी स्टैण्ड्-अप सीजन" इति विविधप्रदर्शनं प्रारब्धम्, यस्य स्वामित्वं स्टीफन् चाउ इत्यस्य अस्ति, iqiyi इत्यपि प्रारब्धम् अस्ति
अस्मिन् वर्षे एप्रिलमासे iqiyi इत्यनेन २०२४ तमस्य वर्षस्य भविष्यस्य चलच्चित्रसूची प्रकाशिता, "god of cookery" इत्यनेन एनिमेटेड् भविष्यति इति घोषितम् ।
भावनाः ≠ बक्स् आफिस? पुरातनचलच्चित्रस्य पुनः प्रदर्शनम्
अधुना एव सिनेमागृहेषु "गॉड आफ् कुकरी" इत्यस्य अतिरिक्तं गतग्रीष्मकालस्य लोकप्रियं "ऑल् ऑर् नथिङ्ग्" इति चलच्चित्रं १५ सितम्बर् दिनाङ्के "द वाण्डरिंग् अर्थ् २" इति पुनः प्रदर्शितं भविष्यति; पुनः परीक्षणं भविष्यति। अस्मिन् ग्रीष्मर्तौ पुनः प्रदर्शितानि चलच्चित्राणि "स्लैम् डङ्क्" "योर् नेम्" च सन्ति । "श्वेत सर्प: उत्पत्ति"।
उद्योगस्य अन्तःस्थैः विश्लेषितं यत् अस्मिन् वर्षे ग्रीष्मकालीनः बक्स् आफिसः मन्दः आसीत्, सप्तवर्षेभ्यः अनन्तरं “your name” इति चलच्चित्रं पुनः प्रदर्शितम् । ” इत्यनेन १३ कोटिरूप्यकाणां बक्स् आफिसः प्राप्तः, येन बहवः चलच्चित्रनिर्मातारः नूतनानां विचाराणां अन्वेषणं कृतवन्तः ।
प्रतिवेदनानुसारं अनेके घरेलुवितरकाः अवदन् यत् पुनः विमोचनार्थं निवेशस्य आवश्यकता भवति, परन्तु सामान्यतया मूलविमोचनस्य तुलने पुनः विमोचनार्थं मूलतः डिजिटलडिस्कनिर्माणव्ययस्य लक्षशः व्ययः भवति
यद्यपि सर्वाणि चलच्चित्रपुनर्प्रकाशनानि सफलानि न भविष्यन्ति तथापि केचन किञ्चित् आयं जनयिष्यन्ति । यथा, २०२३ तमे वर्षे प्रदर्शितं "स्लैम डङ्क्" इति गीतं केवलं एकवर्षेण अनन्तरं ग्रीष्मर्तौ प्रदर्शितम् ।
इदं प्रतीयते यत् यावत् पुनः प्रदर्शितं चलच्चित्रं स्वयमेव उत्तमम् अस्ति तावत् सः खलु उत्तमसमये उत्तमः व्यापारः भवति यदा अन्ये चलच्चित्राः न्यूनवितरणव्ययस्य कारणेन प्रबलाः न भवन्ति।
मुख्यभूमिः ग्रीष्मकालस्य ऋतुः २०२४ शीतलः भविष्यति
माओयान् प्रोफेशनल् एडिशनस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य ३१ दिनाङ्के २१:०० वादनपर्यन्तं २०२४ तमस्य वर्षस्य ग्रीष्मकालस्य ऋतुः ११.६३३ अरब युआन् इत्यस्य बक्स् आफिस इत्यनेन समाप्तः, यत्र कुलम् २८४ मिलियनं चलच्चित्रदर्शकाः, कुलम् ३८.२४७ मिलियनं प्रदर्शनं च अभवन्, येन कुलस्य अभिलेखः भङ्गः अभवत् चीनीयचलच्चित्र-इतिहासस्य ग्रीष्मकालीनप्रदर्शनानां संख्या । अस्मिन् काले कुलम् २६ चलच्चित्रेषु १० कोटिः अतिक्रान्ताः, यत् विगतषड्वर्षेषु सर्वाधिकसंख्या अस्ति ।
परन्तु कुलस्य ग्रीष्मकालीनस्य बक्स् आफिसस्य वर्षे वर्षे ४४% न्यूनता अभवत्, तथा च चलच्चित्रदर्शकानां कुलसंख्या वर्षे वर्षे प्रायः अर्धं संकुचिता अभवत् ।
प्रतिवेदने मतं यत् ब्लॉकबस्टर-चलच्चित्रस्य संख्यायाः न्यूनता एव शीत-विपण्यस्य मुख्यकारणम् अस्ति । यद्यपि अस्मिन् कालखण्डे १० कोटि युआन-अधिकं बक्स्-ऑफिसं कृत्वा २६ चलच्चित्राणि सन्ति तथापि केवलं ३ चलच्चित्रेषु ५० कोटि-युआन्-अधिकं बक्स्-ऑफिसं वर्तते, तथा च केवलं एकस्य अद्भुतस्य चलच्चित्रस्य २ अर्ब-युआन्-अधिकं बक्स्-ऑफिसं वर्तते the sufficient supply of top films इति कारणं यत् ग्रीष्मकालीनचलच्चित्रप्रभावः आवश्यकाः परिस्थितयः पूर्णतया प्रयोक्तुं शक्यन्ते।
प्रतिवेदने दर्शयति यत् गतवर्षस्य तुलने अस्मिन् वर्षे ग्रीष्मकालीनचलच्चित्रेषु प्रदर्शनानन्तरं मुखवाणीप्रतिक्रिया, चर्चायाः उत्साहः च नासीत्, तथा च ऑनलाइन-मञ्चेषु उष्ण-अन्वेषणानाम् संख्या गतवर्षस्य अपेक्षया महत्त्वपूर्णतया दुर्बलम् आसीत् राष्ट्रिय-उष्णस्थानानां अभावेन दीर्घकालीन-बक्स्-ऑफिस-वृद्धिः दुर्बलः अभवत् । वर्षस्य दीर्घतमः कालः इति कारणेन ग्रीष्मकालीनकार्यक्रमेण चलच्चित्रविपण्ये नूतनाः आव्हानाः उत्पन्नाः इति प्रतिवेदने सूचितम् । अधुना प्रेक्षकाः स्वस्य उपभोगे अधिकं तर्कसंगताः भवन्ति, ये चलच्चित्राः भावनात्मकं मूल्यं दातुं शक्नुवन्ति, चलच्चित्रदर्शने रुचिं जनयितुं शक्नुवन्ति, सामाजिकं ध्यानं चर्चां च उत्तेजितुं शक्नुवन्ति, ते एव प्रेक्षकान् नाट्यगृहं प्रति आकर्षयितुं शक्नुवन्ति
२८ वर्षाणाम् अनन्तरम्
क्षिङ्गमहोदय, कृपया अन्यत् कटोरा आनन्दतण्डुलानां खादतु।
किं भवता नियुक्तिः कृता ?
व्यापक चीन समाचार संजाल, चाओ समाचार, 21 शताब्दी व्यापार हेराल्ड, माओयान शोध संस्थान, आदि।
स्रोतः प्राच्य जालम्
प्रतिवेदन/प्रतिक्रिया