समाचारं

वास्तवम् अश्लीलम् अथवा नकली व्यावसायिकम्? एकेन संगीतसङ्गीतेन दाओलाङ्गस्य वास्तविकस्थितिः प्रकाशिता, ते तस्य समर्थनं कृतवन्तः इति आश्चर्यं नास्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दाओलाङ्गस्य लोकप्रियता पुनः वर्धमाना अस्ति : किं वास्तवमेव अश्लीलम् अथवा नकली व्यावसायिकम् ? सङ्गीतक्षेत्रस्य पिप्पलीपत्रं उत्थापयति स्म इति संगीतसङ्गीतम्

२०२४ तमस्य वर्षस्य आरम्भे बहुवर्षेभ्यः मौनम् आसीत् दाओलाङ्गः स्वस्य नूतनं गीतं "रक्षसा हैशी" इति कृत्वा पुनः आगतः! अन्तर्जालसङ्गीतसमारोहस्य ४ कोटिदर्शकाः ७० कोटिः पसन्दः च आसन्, एते आकङ्क्षाः भूमौ गरज इव आसन्, येन चीनदेशस्य जडं संगीतदृश्यं जागृत्य बहुविवादः उत्पन्नः केचन जनाः वदन्ति यत् सः सङ्गीतजगति स्वच्छः व्यक्तिः अस्ति, अन्ये तु वदन्ति यत् सः अश्लीलतायाः प्रतिनिधिः अस्ति किं पुनः दाओलाङ्गस्य लोकप्रियता बलस्य पुनरागमनम्, अथवा शुद्धं भावनात्मकं विपणनम्?

1. "अद्भुत" पुनरागमनम् : संगीतसङ्गीतस्य कारणेन "भूकम्पः"

दाओलाङ्गः कः ? ८०-९० दशकेषु जन्म प्राप्यमाणानां बहवः जनानां कृते एतत् नाम यौवनस्मृतेः प्रतिनिधित्वं करोति । "द फर्स्ट स्नो इन २००२" इति गीतं बहुजनानाम् स्वरं गायति स्म, दाओलाङ्गं च स्वस्य करियरस्य पराकाष्ठां यावत् धकेलति स्म । तस्य चरमसमये सः जनदृष्ट्या बहिः क्षीणः भवितुम् अचलत् ।

२०२३ तमस्य वर्षस्य अन्ते दाओलाङ्गः नूतनं गीतं "रक्षा हैशी" इत्यनेन सह प्रत्यागतवान् । तदनन्तरं तत्क्षणमेव २०२४ तमस्य वर्षस्य आरम्भे ऑनलाइन-सङ्गीतसमारोहेन एतत् "दाओलाङ्गज्वरं" पराकाष्ठां यावत् धकेलितम्, यत्र ४ कोटिदर्शकाः ७० कोटिः पसन्दाः च अभवन् ।

2. विवादस्य पृष्ठतः : किं वास्तवमेव अश्लीलम् अथवा नकली व्यावसायिकम् ?

दाओलाङ्गस्य गीतानि सर्वदा विवादैः सह सन्ति । ये जनाः तत् रोचन्ते ते वदन्ति यत् तस्य गायनं निष्कपटं मार्मिकं च अस्ति, तस्य गीतं च जनानां हृदयं स्पृशति, येषां कृते इदं न रोचते, ते तस्य सङ्गीतस्य आलोचनां कुर्वन्ति यत् एतत् अतीव सरलं, सरलं च, तान्त्रिकसामग्रीणां अभावः, "अश्लील" इति अपि वर्गीकृत्य

दाओलाङ्गस्य सङ्गीतं अश्लीलम् अस्ति वा उच्चस्तरीयम्?

समर्थकानां मतं यत् यद्यपि दाओलाङ्गस्य गीतानि सरलाः सन्ति तथापि ते सत्या भावनाभिः परिपूर्णाः सन्ति सः सामान्यजनानाम् आनन्दं दुःखं च गायितुं सरलतमभाषायाः उपयोगं करोति, यत् व्यापकं प्रतिध्वनिं जनयति। तस्य सङ्गीतस्य भव्यव्यवस्था वा आडम्बरपूर्णं गायनं वा नास्ति, अपितु केवलं सत्या भावनाः एव जनान् सर्वाधिकं स्पृशन्ति ।

विरोधिनः मन्यन्ते यत् दाओलाङ्गस्य सङ्गीतम् अति लोकप्रियं, गभीरतायाः, अभिप्रायस्य च अभावः अस्ति । तस्य गीतानि अत्यन्तं सरलाः, कलात्मकसंकल्पनायाः सौन्दर्यस्य च अभावः, तस्य सङ्गीतशैली च अति एकलः, नवीनतायाः, भङ्गस्य च अभावः अस्ति ।

3. दाओलाङ्ग-घटना : सङ्गीत-उद्योगस्य पिप्पलीपत्रं प्रकाशयति ?

दाओलाङ्गस्य लोकप्रियता केवलं सङ्गीतस्य घटना एव नास्ति, अपितु अद्यतनस्य चीनीयसङ्गीतक्षेत्रे काश्चन समस्याः प्रतिबिम्बयति इति दर्पणस्य इव अधिकं भवति ।

1. यातायातस्य अतिशयेन अनुसरणं सङ्गीतस्य सारस्य अवहेलना च

यस्मिन् युगे यातायातस्य राजा भवति, तस्मिन् युगे बहवः सङ्गीतकार्यं विपण्यस्य पूर्तये यातायातस्य विषयाणां च अतिशयेन अनुसरणं कुर्वन्ति, तथा च सङ्गीतस्य एव गुणवत्तां, अभिप्रायं च अवहेलयन्ति दाओलाङ्गस्य प्रादुर्भावेन अधिकान् सङ्गीतकाराः चिन्तयितुं शक्नुवन्ति यत् किं यथार्थतया उत्तमं सङ्गीतम् अस्ति, किं च गायितुं योग्यं शास्त्रीयं सङ्गीतम् अस्ति ।

2. सङ्गीतसौन्दर्यं एकलं समावेश्यतायाः अभावः च अस्ति

अद्यतनस्य चीनीयसङ्गीतक्षेत्रे सङ्गीतशैल्याः एकरूपाः भवन्ति, विविधतायाः समावेशीत्वस्य च अभावः भवति । यद्यपि दाओलाङ्गस्य सङ्गीतशैली केभ्यः जनाभिः न स्वीकृता तथापि तस्य सफलता एतदपि सिद्धयति यत् विविधाः सङ्गीतशैल्याः भिन्न-भिन्न-जनसमूहानां आवश्यकतां पूरयितुं शक्नुवन्ति ।

3. सङ्गीतसमीक्षाव्यवस्था असन्तुलितः अस्ति

दाओलाङ्गस्य सङ्गीतकृतीनां विषये व्यावसायिकसङ्गीतसमीक्षकाणां जनसामान्यस्य च मूल्याङ्कने महत् अन्तरं वर्तते । एतेन इदमपि प्रतिबिम्बितम् यत् वर्तमानसङ्गीतसमीक्षाव्यवस्थायां किञ्चित् असन्तुलनं भवितुम् अर्हति तथा च अधिकविविधतां समावेशी च मूल्याङ्कनमानकानां आवश्यकता वर्तते।

दाओलाङ्गस्य पुनः लोकप्रियता आकस्मिकं अपरिहार्यं च आसीत् ।

तस्य सफलतायाः प्रतिकृतिः न स्यात्, परन्तु सङ्गीतस्य विषये तस्य निष्कपटता, भावानाम् अभिव्यक्तिः, वास्तविकतायां ध्यानं च सर्वेभ्यः सङ्गीतकारेभ्यः शिक्षितुं योग्यम् अस्ति । सम्भवतः, एतत् एव बृहत्तमं प्रकाशनं यत् डोलाङ्ग-घटना अस्माकं समीपं आनयति।