समाचारं

हैनन् इत्यनेन आपत्कालीनसूचना जारीकृता यत् ३८ सप्ताहाधिकानां सहस्राणि गर्भिणीः पूर्वमेव चिकित्सालये स्थापिताः आसन्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर तांग जियान झांग क्यूई काओ xuejiao यांग jinying

६ सेप्टेम्बर् दिनाङ्के प्रायः १६:०० वादने सुपर-टाइफन् "मकर" इति हैनान्-नगरे अवतरत् ।हैनान्-नगरस्य बहवः गर्भिणीः ५ दिनाङ्के स्थानीयस्वास्थ्य-आयोगात्, चिकित्सालयाः, समुदायात् च "बिन्दु-बिन्दु-" सूचनाः प्राप्तवन्तः यत् यदि ते ३८ सप्ताहाधिकाः गर्भवतीः सन्ति तर्हि ते निःशुल्क-अस्पताल-प्रवेशार्थं चिकित्सालयं गन्तुं शक्नुवन्ति इतिचिकित्सालये प्रवेशिता एका गर्भिणी सा अतीव निश्चिन्ततां अनुभवति इति पत्रकारैः उक्तवती।

सुश्री कैः हाइकोउ-नगरस्य मेइलान्-मण्डले निवसति, सा ३८ सप्ताहान् ४ दिवसान् च गर्भवती अस्ति । ५ दिनाङ्कस्य प्रातःकालादेव सामुदायिकनगरात् स्वास्थ्यकेन्द्रात् च दूरभाषाः पाठसन्देशाः च प्राप्यन्ते, येषु प्रसवस्य प्रतीक्षार्थं चिकित्सालये प्रवेशः करणीयः इति सूचितम्।

पाठसन्देशे मेइलान्-जिल्लास्वास्थ्य-आयोगेन स्मरणं कृतं यत् - "गर्भवतीनां सुरक्षां स्वास्थ्यं च सुनिश्चित्य ३८ सप्ताहाणां गर्भवतीः अपि च ततः अधिकानि गर्भिणीः विशेषतः नगरेषु सीमान्तक्षेत्रेषु च निवसन्तः यथाशीघ्रं चिकित्सालयं गन्तुं शक्नुवन्ति यात्रां प्रभावितं कुर्वन्तः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रतीक्षां कुर्वन्तु , येन जीवनस्य संकटः भवति।”

सुश्री कैः बहुवारं “बिन्दुतः बिन्दुपर्यन्तं” आस्पतेः स्मरणं प्राप्तवती (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

५ दिनाङ्के अपराह्णे प्रायः १ वादने स्थानीयसमुदायः पुनः चिन्तितः भूत्वा पुनः सुश्री कैं सूचितवान्, तस्याः समायोजनं कृत्वा चिकित्सालयं गन्तुं पृष्टवान्। सुश्री कैः जिमु न्यूज इत्यस्मै अवदत् यत् तस्याः नियततिथितः अद्यापि १० दिवसाः दूराः सन्ति, कदापि प्रसवः कर्तुं शक्नोति इति विचार्य, तस्याः अपराह्णे प्रसवपुटं गृहीत्वा हैकोउ मातृबालस्वास्थ्यचिकित्सालये द्विगुणवार्डे प्रवेशः कृतः ५ तमः । चिकित्सालये तस्याः भर्तुः सह शय्या अपि प्रदत्ता, वार्डः, भ्रूणनिरीक्षणं च निःशुल्कम् आसीत् ।

कै सुश्री अवदत् यत् तस्याः परितः शय्याः क्रमेण पूरिताः भवन्ति, चिकित्सालयस्य गलियारेषु अतिरिक्तशय्याः योजिताः सन्ति, कर्मचारी च गर्भिणीनां स्वीकारं निरन्तरं कुर्वन्ति। यद्यपि आन्ध्रप्रदेशस्य आन्ध्रप्रवेशः पूर्वमेव स्थलप्रवेशं कृतवान् तथापि कै सुश्री अवदत् यत् सा स्वपतिना पार्श्वे, वैद्याः, परिचारिकाः च चिकित्सालये तिष्ठन्ति, गृहे मातापितरौ कदापि आह्वयितुं शक्नुवन्ति इति "अतिसुखं अनुभवति" इति।

हैकोउ मातृबालस्वास्थ्यचिकित्सालये एकः कर्मचारी पत्रकारैः उक्तवान् यत्, सर्वकारः आन्ध्रप्रदेशस्य गर्भिणीनां वार्डव्ययस्य प्रतिपूर्तिं करिष्यति, तथा च "योग्यगर्भिणीः यथाशीघ्रं आगच्छेयुः" इति।

सामाजिकमञ्चेषु हैनान्-नगरस्य बहवः गर्भिणीः अवदन् यत् तेषां कृते "पीयर-टु-पीयर" इति सूचनाः अपि प्राप्ताः ।

६ सितम्बर् दिनाङ्के हैकोउ-नगरे प्रचण्डवायुयुक्तस्य मौसमस्य आरम्भः अभवत् (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

हैनान् दैनिकस्य अनुसारं हैनान् प्रान्ते ३८ सप्ताहेभ्यः अधिकेभ्यः अधिकेभ्यः गर्भिणीनां व्यापकपरीक्षणं आरब्धम् अस्ति, येषां कृते ३ सितम्बर् तः प्रसवः न कृतः, तथा च सर्वाणि प्राप्तुं ३८ सप्ताहेभ्यः अधिकजोखिमयुक्तानां गर्भिणीनां कृते मातृहरिद्रामार्गः उद्घाटितः अस्ति प्राप्यम् । ६ सितम्बर् दिनाङ्के सायं ३ वादनपर्यन्तं हैनान् प्रान्ते व्यापकरूपेण २,४९५ गर्भिणीनां पहिचानः कृतः, येषां गर्भधारणस्य ३८ सप्ताहाधिकं यावत् प्रसवः न कृतः, येषु १०६२ जनाः आस्पतेः कृते प्रसवस्य प्रतीक्षां कर्तुं परिचालिताः, २५९ च प्रसवम् अकरोत् जन्म ।

समाचारं

अधिकं पश्यन्तु

तियानहाइको-तूफानस्य समये हाइको-नगरस्य एकस्मिन् चिकित्सालये सजावटी-पटलानि पतितानि ।

एकः वैद्यः पातितः अभवत् चिकित्सालयः अवदत् यत् एतत् प्राणघातकं नास्ति।

१७ स्तरीयः सुपर-टाइफन् "मकर" इति ६ सितम्बर् दिनाङ्के प्रायः १६:०० वादने हैनान्-प्रान्तस्य वेन्चाङ्ग्-नगरे अवतरत्, येन हैनान्-द्वीपस्य अधिकांशेषु भागेषु प्रचण्डवृष्टिः अभवत् तस्मिन् प्रातःकाले हैकौ जनचिकित्सालये,एकः वैद्यः पतनेन फलकेन पातितः।

6 सेप्टेम्बर् दिनाङ्के प्रायः ७:४० वादने एकः पुरुषः चिकित्सालयस्य पार्किङ्गस्थाने विद्युत्साइकिलयानं चालयन् आसीत्, तस्मात् सः पुरुषः तस्य वाहनस्य च पातनं कृतवान्

अन्तर्जालस्य विडियो स्क्रीनशॉट्

६ दिनाङ्के अपराह्णे हाइको-नगरस्य चिकित्साविभागस्य कर्मचारिणः जिमु न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् एतस्य विषयः हैको-जनचिकित्सालये एव निबद्धः इति ।

हाइको जनचिकित्सालये कार्यरताः कर्मचारिणः पुष्टिं कृतवन्तः यत् एषा घटना कार्यसमये अभवत् तथा च चिकित्सालये एकः वैद्यः आहतः अभवत् तस्य चोटाः गम्भीराः न सन्ति, तस्य जीवनं च संकटग्रस्तं नास्ति। चिकित्सालयस्य आधिकारिकलेखे प्रासंगिकसुरक्षायुक्तीः अपि प्रकाशिताः भविष्यन्ति।

६ दिनाङ्के सायं हाइको जनचिकित्सालये महत्त्वपूर्णं स्मरणं जारीकृतम् यत् -

६ सेप्टेम्बर् दिनाङ्के अस्माकं चिकित्सालये एकः पुरुषः ऊर्ध्वतः पतितेन वस्तुना "भग्नः" अभवत्, तस्य "समग्रशरीरे क्षीणभङ्गाः" अभवन् इति वार्ता अन्तर्जालद्वारा प्रसृता सत्यापनानन्तरं एषा वार्ता मिथ्यासूचना एव। वास्तविकस्थितिः एतादृशी अस्ति यत् सः पुरुषः अस्माकं चिकित्सालयस्य चिकित्साकर्मचारिणः अस्ति सः प्रातःकाले कार्यं कर्तुं गमनसमये ऊर्ध्वतः पतितस्य वस्तुनः कारणेन स्वस्य मुखस्य मृदु ऊतकं क्षतिग्रस्तः अभवत् .तस्य चोटः सम्प्रति स्थिरः अस्ति न तु प्राणघातकः । अस्माकं चिकित्सालयः सुरक्षाप्रबन्धनं अधिकं सुदृढं करिष्यति यत् पुनः एतादृशाः घटनाः न भवन्ति।

यदा तूफानः आगतवान् तदा अस्माकं चिकित्सालयस्य चिकित्साकर्मचारिणः स्वपदेषु अटन्ति स्म, सर्वेषां रक्षणार्थं स्वगृहाणि त्यक्त्वा जनानां जीवनस्य, स्वास्थ्यस्य, सुरक्षायाः च रक्षणार्थं सर्वप्रयत्नाः कृतवन्तः, वैद्याः, रोगिणः च मिलित्वा कष्टानि दूरीकर्तुं कार्यं कृतवन्तः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य । वयं सर्वेभ्यः स्मारयितुम् इच्छामः यत् प्रचण्ड-आन्ध्र-प्रकोपस्य समये यावत् आवश्यकं तावत् बहिः न गच्छन्तु, उच्च-उच्चस्थानात् वस्तुनां पतनस्य जोखिमे च ध्यानं दातव्यम् |. कृपया तर्कसंगतं तिष्ठन्तु, असत्यापितसूचनाः न विश्वसन्तु, अपि च महत्त्वपूर्णं यत्, अफवाः न प्रसारयन्तु, विश्वासं न कुर्वन्तु, न वा प्रसारयन्तु!

"मकर" तूफानस्य प्रति हैननस्य कठोरप्रतिक्रिया : १.

होटेल् काचद्वारे लोहस्य आवरणं स्थापयति

तूफानस्य आगमनात् पूर्वं हैनान्-नगरस्य अनेकस्थानेषु शॉपिङ्ग्-मॉल-होटेल्-स्थानानि अपि पूर्वमेव "कठोर-कोर"-वायु-निवारणं नियन्त्रणं च कृतवन्तः । हैको-नगरस्य केचन शॉपिङ्ग्-मॉल-स्थानानि वायुना स्वद्वाराणि अवरुद्ध्य पूर्वमेव बृहत्-ट्रकाः भाडेन गृहीतवन्तः, अनेके होटेल्-स्थानेषु स्वद्वारेभ्यः बहिः लोहस्य "सुरक्षात्मक-कवराः" स्थापिताः सन्ति हाइको हिल्टन होटेल् इत्यनेन काचद्वारस्य बहिः त्रिविमं लोहस्य "शैलम्" स्थापितं, जलरोधाय बहुसंख्याकाः वालुकापुटाः सज्जीकृताः, होटेलस्य बहिः नारिकेलवृक्षाणां सुदृढीकरणं च कृतम् अस्ति षष्ठे दिनाङ्के सम्बन्धितहोटेलविभागानाम् कर्मचारी अपि वायुविरुद्धं सावधानतां ग्रहीतुं होटेले एव स्थितवन्तः।

होटेले काचद्वाराणां कृते लोहस्य आवरणं स्थापयति स्रोतः : haikou hilton official weibo

पूर्वं "मकर"-रोगस्य निवारणार्थं हैको-मौसम-ब्यूरो-संस्थायाः द्वारं बन्दं कर्तुं कठोर-वायु-निवारण-उपायाः अप्रत्याशितरूपेण नियन्त्रणात् बहिः अभवन् अस्य प्रतिक्रियारूपेण हाइको-मौसमविभागः प्रतिवदति स्म यत्, "प्राकृतिक-आपदानां सम्मुखे 'तिल-पर्वतात् कोलाहलं करणं' श्रेयस्करम्, अपि च रक्षणं भङ्गं कर्तुं अपेक्षया वायु-रक्षणं श्रेयस्करम्" इति " " .

हैनन् रेडियो-दूरदर्शनस्य अनुसारं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य हानिः न्यूनीकर्तुं केचन निवासिनः वायुतः आश्रयं प्राप्तुं शतशः कुक्कुटाः, अनेकाः काराः च स्वगृहेषु स्थापयन्ति स्म मीडिया-समाचार-अनुसारं वेन्चाङ्ग-नगरस्य हैनान्-नगरस्य केचन स्थानीयनिवासिनः पूर्वमेव स्वकक्षस्य द्वारं अवरुद्ध्य स्वबाहुभ्यः स्थूलतर- इस्पात-पाइप्स्-इत्यस्य उपयोगं कुर्वन्ति स्म

निवासिनः कुक्कुटान् गृहे प्रेषितवन्तः (स्रोतः: विडियो स्क्रीनशॉट्)

निवासिनः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य रक्षणार्थं स्वकारं स्वगृहेषु चालयन्ति (स्रोतः: विडियो स्क्रीनशॉट्)

गुआङ्गडोङ्ग-नगरेण प्रकाशितवार्तानुसारं ६ सितम्बर्-दिनाङ्के ११:०० वादनपर्यन्तं गुआङ्गडोङ्ग-नगरस्य झान्जियाङ्ग-नगरस्य माओमिङ्ग्-नगरस्य च अनेकेषु नगरेषु काउण्टीषु च रक्त-आन्ध्र-तूफानस्य चेतावनी-संकेताः निर्गताः, गाओझौ-याङ्गसी-नगरयोः अनेकेषु स्थानेषु नारङ्गवर्णीय-आन्ध्र-तूफानस्य चेतावनी-संकेताः निर्गताः सन्ति याङ्गजियाङ्ग, माओमिंग, झान्जियाङ्ग इत्यादिषु स्थानेषु गुआङ्गडोङ्ग्-नगरस्य "पञ्च-विराम"-उपायाः कार्यान्विताः सन्ति यथा कार्यस्य निलम्बनं, परिचालनस्य निलम्बनं, वर्गानां निलम्बनं च ग्वाङ्गडोङ्ग-हैनान्-नगरयोः अनेकाः टोल्-स्थानकानि बन्दं कृतवन्तः "मकरस्य" प्रभावात् उच्चैः आवासीयभवनानि आन्ध्रप्रदेशस्य तूफानस्य समये कम्पितुं शक्नुवन्ति ।

(संवाददाता: तांग जियान, झांग क्यूई, काओ ज़ुएजियाओ, यांग जिनिंग)