समाचारं

एकस्य कैफे-स्वामिनः पत्नी एड्स-रोगेण पीडितः अस्ति, शतशः जनान् संक्रमयति च? पुलिस प्रतिक्रिया

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अफवाः प्रसारयतु

"ब्रेकिंग न्यूज" तरङ्गं प्रेरयति

अद्यैव हुझौ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य अन्तर्जालसुरक्षादलेन "अन्तर्जालसेलिब्रिटीकैफेस्वामिना १०० तः अधिकेभ्यः जनाभ्यः एड्सरोगः प्रसारितः" इति ऑनलाइन-अफवाह-प्रकरणं सम्पादितम् २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के "हुझौ-नगरस्य कस्यचित् अन्तर्जाल-प्रसिद्ध-कफे-स्वामिनी एड्स-रोगः अस्ति, सा च तत् १००-तमेभ्यः अधिकेभ्यः जनाभ्यः प्रसारितवती, ते सर्वे परीक्षार्थं गृहीताः" इति सन्देशस्य स्क्रीनशॉट् अन्तर्जाल-माध्यमेन बहुधा प्रसारितः . एषा सूचना तत्क्षणमेव स्थानीयक्षेत्रे "उष्णवार्ता" अभवत्, पूर्वं भण्डारे धनं व्ययितवन्तः ग्राहकाः अपि "घोटालाः" भविष्यन्ति इति भयात् असहजाः अभवन् अफवाः दुर्भावनापूर्वकं निन्दिता स्वामिनी तत्क्षणमेव पुलिसं आहूय जनसुरक्षाअङ्गानाम् अन्वेषणं कृत्वा सत्यं पुनः स्थापयितुं स्वनाम स्वच्छं कर्तुं च आह।

अफवाः ज्ञात्वा

जिज्ञासा एव व्यापकपुनर्पोस्टिंग् इत्यस्य कारणम् अस्ति

एषा अफवाः हुझोउ-नगरस्य शेन् मौमू-इत्यस्मात् उत्पन्ना आसीत्, सः स्वमित्रैः सह गपशपं कृत्वा उक्तवान् यत् अन्तर्जाल-सेलिब्रिटी-कैफे-इत्यस्य स्वामिनी "एड्स"-रोगेण पीडिता अस्ति, "100-तमेभ्यः अधिकान् जनान् संक्रमितवान्, तस्याः परीक्षणार्थं च नीतवान्" इति वास्तविकजीवने शेन् मौमौ, घटनायां सम्बद्धः व्यक्तिः च वास्तवतः परस्परं न जानन्ति स्म । "जिज्ञासा" "गपशप" मानसिकतायाः चालितस्य अस्य "गपशपस्य" विषये अकस्मात् ज्ञात्वा अपि सः एतां अपुष्टां सूचनां ४०० तः अधिकजनानाम् सामाजिकसमूहं प्रति प्रेषितवान्, येन अफवाः तीव्रगत्या प्रसृताः, येन तत्र सम्बद्धानां पक्षानां महती हानिः अभवत् तथा समाजे नकारात्मकः प्रभावः भवति।

अन्वेषणं कृत्वा विधिना व्यवहारं कुर्वन्तु

अफवाः प्रसारयितुं अवैधम् अस्ति

जनसुरक्षासंस्थाः प्रतिवेदनं स्वीकृत्य तत्क्षणमेव अन्वेषणं आरभन्ते। अन्वेषणस्य सत्यापनस्य च अनन्तरं शेन् इत्यस्य व्यवहारः जनव्यवस्थां बाधितुं तथ्यं कल्पयितुं अवैधकार्यं कृतवान् । प्रासंगिककायदानानुसारं प्रशासनिकदण्डाः प्रदत्ताः आसन् ।

पुलिस टिप्स

ऑनलाइन गपशपं कुर्वन् सावधानाः भवन्तु

भवतः वचनेषु कर्मसु च सावधानाः भवन्तु तथा च स्मर्यतां यत् अफवाः प्रसारयितुं सामाजिकव्यवस्थां विघटयितुं च अवैधकर्मणां अन्वेषणं कृत्वा तस्य निवारणं लोकसुरक्षा-अङ्गैः कानूनानुसारं क्रियते यदि अपराधस्य गठनं भवति तर्हि सार्वजनिकसुरक्षा-अङ्गाः आपराधिकरूपेण धारिताः भविष्यन्ति विधिनानुसारं उत्तरदायी। अहं सर्वान् नेटिजनान् स्मारयितुम् इच्छामि यत् सूचनां भाषणं च ऑनलाइन प्रकाशयन्ते सति भवन्तः अधिकं सावधानाः भवेयुः तथा च कानूनविधानानाम् अनुपालनं कुर्वन्तु, असत्यापितवार्तानां प्रसारणं परिहरन्तु, अफवाः न सृजन्तु, अफवाः न विश्वसन्तु, अफवाः न प्रसारयन्तु, संयुक्तरूपेण च निर्माणं कुर्वन्तु एकः स्पष्टः साइबरस्पेस्।