समाचारं

ब्रिटिश-दलस्य उपरि पुनरागमन-विजयः, चीनी-दलस्य कृते च u23 पुरुष-बेसबल्-विश्वकपस्य स्वागतार्थं "उत्तम-प्रारम्भः"

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शाओक्सिङ्ग्, ७ सितम्बर् (गुओ तियानकी) ६ दिनाङ्के सायं २०२४ तमस्य वर्षस्य अण्डर-२३ पुरुष-बेसबॉल-विश्वकपस्य फोकस-क्रीडायाः आरम्भः झेजियांङ्ग-नगरस्य शाओक्सिङ्ग्-नगरे अभवत्, यत्र मेजबान-चीनी-दलस्य ब्रिटिश-दलस्य सामना अभवत् अस्मिन् अभियाने प्रथमपञ्चपारीषु उभयदलं गोलं कर्तुं असफलम् अभवत् । तदनन्तरं सप्तमे पारीयां दबावं सहित्वा स्कोरं बद्धवान्, अतिरिक्तसमये च त्रीणि अंकाः कृत्वा विपर्ययः प्राप्तः अन्ते चीनीयदलेन ब्रिटिशदलं ५:३ इति स्कोरेन पराजितः, येन "उत्तमप्रारम्भः" प्रारब्धः स्पर्धां प्रति ।
चित्रे चीनदलस्य ब्रिटिशदलस्य च मेलस्य दृश्यं दृश्यते । वाङ्ग गैङ्ग इत्यस्य चित्रम्
एषा स्पर्धा प्रथमवारं मुख्यभूमिचीनदेशे अण्डर-२३ पुरुष-बेसबल्-विश्वकपस्य आतिथ्यं कृतम् अस्ति, यत्र एशिया, अमेरिका, यूरोप, ओशिनिया, आफ्रिका इत्यादीनां पञ्चमहाद्वीपानां १२ सशक्तदलानि भागं गृह्णन्ति आतिथ्यं चीनीयदलं क समूहे अस्ति यत्र आस्ट्रेलिया, प्वेर्टो रिको, कोलम्बिया, यूनाइटेड् किङ्ग्डम्, जापान च सन्ति, सम्प्रति विश्वे प्रथमस्थाने अस्ति ।
षष्ठे दिने सायंकाले विश्वे २४ तमे स्थाने स्थितेन चीनीयदलेन स्पर्धायां प्रथमं प्रतिद्वन्द्वी, विश्वे १८ तमे स्थाने स्थितस्य ब्रिटिशदलस्य आरम्भः कृतः, द्वयोः दलयोः पूर्वं कदापि परस्परं न क्रीडितम् आसीत् ज्ञातव्यं यत् अस्मिन् चीनीयदले वाङ्गशुआइ, वाङ्ग क्षियाङ्ग, ली युयाङ्ग इत्यादयः बहवः क्रीडकाः हाङ्गझौ एशियाईक्रीडायां भागं गृहीत्वा दलेन सह बेसबॉलक्रीडायां चतुर्थस्थानं प्राप्तवन्तः
अस्य क्रीडायाः प्रथमपञ्चपारीषु चीनीयदलः अधिकानि हिट्-प्रहारं कर्तुं असफलः अभवत् तथापि सौभाग्येन तस्य रक्षात्मकक्षमता प्रबलः आसीत् तथा च तया बहुवारं खतरनाकानां परिस्थितीनां समाधानं कृतम् । द्वितीयपारीयां ब्रिटिश-दलेन क्रमशः हिट्-आघातं कृत्वा क्रीडकान् तृतीय-आधारं प्रति प्रेषितम्, परन्तु चीन-दलेन तृतीय-पारीयां प्रतिद्वन्द्वस्य उत्तमं स्कोरिंग्-अवसरं नाशयितुं सहकार्यस्य उपरि अवलम्बितम्, चीनीय-दलः पुनः संकटे आसीत्, ब्रिटिश-दलः च team प्रायः कन्दुकं मारितवान्। प्रथमपञ्चपरिक्रमाणाम् अन्ते द्वयोः पक्षयोः युद्धं ०:० इति स्कोरः अभवत् ।
षष्ठस्य पारीयाः अधोभागे यदा ब्रिटिश-दलेन होम-रन-प्रहारः कृतः तदा तस्य गतिरोधः भग्नः अभवत्, अतः प्रथम-क्रमाङ्कस्य क्षेत्रे एषः अपि प्रथमः होम-रनः आसीत् क्रीडायाः प्रथमदिने । सप्तमस्य पारीयाः प्रथमार्धे चीनीयदलः विषमतानां विरुद्धं प्रतियुद्धं कृतवान्, हू तियान्युआन् इत्यादयः क्रीडकाः हिट्-प्रहारं कृतवन्तः, चीनी-दलेन च क्रमशः द्वौ अंकौ प्राप्तौ स्कोरं बद्धौ पारीयाः उत्तरार्धे ब्रिटिशदलेन गोलं न कृतम् अतः बद्धौ पक्षौ अतिरिक्तसमये प्रविष्टौ ।
अतिरिक्तसमये चीनीयदलेन पूर्वक्रीडायाः उष्णस्थितिः निरन्तरं कृता, चतुराईपूर्वकं उच्च-उड्डयन-बलिदान-रणनीतिः उपयुज्य एकं अंकं प्राप्तवान् ततः, मनोबल-वर्धितेन चीनीय-दलेन द्वौ हिट्-कृतौ, स्कोरं च ५: २ यावत् विस्तारितवान् तदनन्तरं रक्षात्मकसत्रे चीनीयदलं दबावं सहित्वा प्रतिद्वन्द्विनं बहुवारं अवरुद्ध्य स्वस्य लाभं निर्वाहितवान्, अन्ते च ब्रिटिशदलं ५:३ इति क्रमेण पराजितवान्
क्रीडायाः अनन्तरं चीनीयदलस्य मुख्यप्रशिक्षकः ली वेइ इत्ययं कथितवान् यत् - "ब्रिटिशदलस्य केचन क्रीडकाः अतीव उच्चस्तरीयाः सन्ति अतः क्रीडायाः पूर्वं कठिनक्रीडायाः कृते वयं पूर्वमेव सज्जाः आसन् । ​​अस्मिन् क्रीडने अस्माकं उद्देश्यम् अस्ति to strengthen defense and reduce walks , यदा वयं त्रुटयः न कुर्मः तदा वयं प्रतिद्वन्द्विनः त्रुटिं कर्तुं प्रतीक्षामहे , विजयस्य च कुञ्जी सामूहिककार्यस्य उपरि अवलम्बनं भवति” इति (अतिरिक्तम्) ।
प्रतिवेदन/प्रतिक्रिया