समाचारं

हुनान् ५० विशिष्टानि कृत्रिमबुद्धि-अनुप्रयोग-परिदृश्यानि विमोचयति, ये सर्वे सम्पन्नाः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं प्रान्तः कृत्रिमबुद्धेः ५० विशिष्टानि अनुप्रयोगपरिदृश्यानि विमोचयति
सर्वे दृश्याः निर्मिताः सन्ति, यत्र कुलनिवेशः १.५ अरब युआन्-अधिकः अस्ति
huasheng online news on september 6 (all media reporter xie zhuofang correspondent xu jianghui) अद्यैव, उद्योगस्य सूचनाप्रौद्योगिक्याः प्रान्तीयविभागेन 2024 तमे वर्षे हुनानप्रान्ते नवीन औद्योगिकीकरणस्य सशक्तीकरणस्य कृत्रिमबुद्धेः विशिष्टानुप्रयोगपरिदृश्यानां सूची जारीकृता।लेन्सप्रौद्योगिक्याः "आधारितः कृत्रिमबुद्धिः" "उत्पादनसञ्चालनस्य मानकीकृतबुद्धिमान्निरीक्षणम्" सहितं ५० अनुप्रयोगपरिदृश्यानां चयनं कृतम् ।
अस्मिन् समये चयनिताः ५० विशिष्टाः कृत्रिमबुद्धि-अनुप्रयोग-परिदृश्याः सर्वे कार्यान्विताः सन्ति, यत्र कुलनिवेशः १.५ अरब-युआन्-अधिकः अस्ति । तेषु २९ अनुप्रयोगपरिदृश्यानि सन्ति येषु एककोटियुआन् अधिकं निवेशः भवति । चयनित-अनुप्रयोग-परिदृश्येषु उपकरणनिर्माणं, कच्चामालं, उपभोक्तृवस्तूनि, इलेक्ट्रॉनिकसूचना च इत्यादीनां प्रमुख-उद्योगानाम् बुद्धिमान् उन्नयनं भवति
चयनितकम्पनयः प्रमुखलिङ्कात् आरब्धाः, कृत्रिमबुद्धिप्रौद्योगिकीम् गभीरतया प्रयुक्तवन्तः, व्ययस्य न्यूनीकरणे, कार्यक्षमतां वर्धयितुं च उल्लेखनीयं परिणामं प्राप्तवन्तः उदाहरणार्थं, bosch automotive parts (changsha) co., ltd. इत्यनेन पाठतः चित्रेषु, विडियोतः चित्रेषु च पाठं प्रति परिवर्तनकार्यं साकारं कर्तुं "ai large model आधारितं बुद्धिमान् अनुरक्षणप्रणाली" अनुप्रयोगपरिदृश्यं निर्मितम्, यत् अधिकं सहजतया अवगन्तुं शक्नोति तथा उपकरणानां अनुरक्षणप्रक्रियायां सम्मुखीभूतानां समस्यानां समाधानं कुर्वन्ति, येन मरम्मतसमयः व्ययः च महत्त्वपूर्णतया न्यूनीकरोति।
प्रान्तीयउद्योगसूचनाप्रौद्योगिकीविभागस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् एतेषां विशिष्टानां अनुप्रयोगपरिदृश्यानां विमोचनेन सम्पूर्णे प्रान्ते प्रदर्शनप्रभावः भविष्यति तथा च सम्पूर्णे निर्माणप्रक्रियायां तथा च प्रमुखोद्योगेषु कृत्रिमबुद्धिप्रौद्योगिक्याः एकीकृतप्रयोगं प्रवर्धयिष्यति औद्योगिक क्षेत्र।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया