समाचारं

अद्यतनवृष्टिः मध्याह्नसमये समाप्तं भविष्यति, आगामिदिनद्वये अपि वर्षा भविष्यति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वाङ्ग जिंग्क्सी) गतरात्रौ बीजिंगनगरे वर्षा आरब्धा श्वः परदिने च बीजिंगनगरे वर्षा अधिका भविष्यति इति अपेक्षा अस्ति।
बीजिंग-मौसम-वेधशालायाः अनुसारं ६ दिनाङ्के २३:०० वादनतः ११:०० वादनपर्यन्तं नगरे औसतवृष्टिः १३.२ मि.मी., नगरक्षेत्रे औसतवृष्टिः १३.६ मि.मी क्षेत्रफलं haidian aerospace city इत्यत्र अभवत्, यत् नगरे अधिकतमं वर्षा yanqing इत्यत्र अभवत् । ७ दिनाङ्के ००-५:०० यावत्)।
मध्याह्नसमये वर्षा समाप्तं भविष्यति, आगामिदिनद्वयं यावत् बीजिंगनगरे अद्यापि लघुवृष्टिः भविष्यति। अद्य रात्रौ आरभ्य श्वः प्रातःपर्यन्तं विकीर्णः लघुवृष्टिः भविष्यति, श्वः रात्रौ आरभ्य आगामिसोमवासरस्य रात्रौ यावत् वर्षा अधिका स्पष्टा भविष्यति इति बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति।
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ८ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं बीजिंग-नगरे तापमानस्य प्रवृत्ति-चार्टः । स्रोतः - मौसमविज्ञान बीजिंग
वर्षायाः अनन्तरं किञ्चित् शीतलं भवति, अद्य अपराह्णे सर्वाधिकं तापमानं केवलं २४°c भवति, दुर्बलशरीरयुक्ताः जनाः बहिः गच्छन्ते सति अधिकं वस्त्रं धारयितव्यम् । श्वः आगामिदिनद्वये अधिकतमं दिवसस्य तापमानं २७°c-२८°c भविष्यति।
अद्य बैलु सौरपदं "बैलु" इति प्रवेशे सर्वाधिकं स्पष्टं भावः अस्ति यत् दिवा सूर्यप्रकाशः भवति चेत् अद्यापि उष्णं भवति, परन्तु गोधूलिस्य अनन्तरं तापमानं शीघ्रं न्यूनीभवति। दैनन्दिनजीवने तापमानपरिवर्तनं प्रति अपि ध्यानं दातव्यं, समये वस्त्राणि योजयितुं, शीतात् सावधानाः भवितव्याः च ।
तदतिरिक्तं वर्षाकालस्य प्रभावः रविवासरात् आगामिसोमवासरपर्यन्तं परिवहनस्य उपरि भविष्यति, विशेषतः आगामिसोमवासरस्य प्रातःकाले सायं च चरमसमये कृपया पूर्वमेव यात्राव्यवस्थां कुर्वन्तु, यातायातसूचनासु ध्यानं ददतु, विलम्बं न भवेत् इति सार्वजनिकयानव्यवस्थां चिनोतु तव यात्रा।
सम्पादक झांग कियान
लियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया