समाचारं

सिविलसेवकाः कृषिं कुर्वन्ति, तलाकप्राप्तानाम् महिलानां दबंगाः आधिकारिणः सन्ति इत्यादयः "mortal song" sucks, someone needs to talk about it

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सेप्टेम्बर् दिनाङ्के "मश्वरगीतं" इति टीवी-माला १६ तमे प्रकरणे प्रसारिता । यथा यथा अधिकाः कथानकाः मुक्ताः भवन्ति तथा तथा अस्याः टीवी-श्रृङ्खलायाः रक्तरंजित-सामग्री मञ्चनं निरन्तरं भवति । न, नवीनतम कथानकसामग्रीषु सिविलसेवकः शेन् लेइ वस्तुतः कृषिः उत्तमः इति मन्यते, पर्वतेषु कृषिकार्यार्थं अपव्यभूमिं उद्घाटयितुम् इच्छति च। तथा च शी मेइलान्, यः शेन् लेइ इत्यस्य पूर्वपत्नी भवितुम् उद्यतः अस्ति, तस्य अपि उत्तमं गन्तव्यं वर्तते - एकः प्रमुखः यः सहजतया लक्षशः ious विदारयितुं शक्नोति, एकः मालिकः यः सहजतया महिलाभ्यः महतीं भवनं दातुं शक्नोति, ग्रहीतुं प्रतीक्षते ज़ी मेइलान् इत्यस्य उपरि।

प्रथमं अहं सिविलसेवकस्य शेन् लेइ इत्यस्य कथानिर्माणस्य विषये वदामि यः कृषिं साधु मन्यते यत् तत् वस्तुतः दुष्टम् अस्ति। यदि नगरे जनानां सर्वेषां कृषिकार्यस्य स्वप्नः अस्ति तर्हि अवगम्यते एव, ये जनाः बाल्यकालात् एव नगरे निवसन्ति ते कृषिः कीदृशी इति न जानन्ति, कृषिकार्यस्य माध्यमेन च काल्पनिकं स्वप्नं साकारं कर्तुम् इच्छन्ति . परन्तु शेन् लेइ नगरनिवासी नास्ति यः बाल्ये कदापि कृषिं न कृतवान् ।

"मर्टल सोङ्ग" इत्यस्मिन् शेन् लेइ इत्यस्य मातापितरौ ग्राम्यक्षेत्रेभ्यः सन्ति, तेषां जन्म ग्रीनहाउस् इत्यत्र अभवत् । बहवः नगरजनाः न जानन्ति यत् ग्रीनहाउस-कृषिः कीदृशी भवति, परन्तु अहं अनुमानं करोमि यत् अधिकांशः ग्राम्यजनाः तस्य विषये जानन्ति । यदि कृषिः पर्याप्तं कठिनः भवति तर्हि ग्रीनहाउसः वस्तुतः त्रिगुणं कठिनं परिश्रमः भवति । विशेषतः ग्रीष्मकाले मुक्तवायुक्षेत्रे कृषिं कर्तुं पर्याप्तं उष्णं भवति, ग्रीनहाउसस्य तापः अपि अधिकं असह्यः भवति ।