समाचारं

केन्द्रीयमौसमवेधशाला : चीन-वियतनाम-सीमायाः, गुआङ्ग्क्सी-युन्नान-देशयोः समीपं "मकर"-तूफानः आगच्छति, आगामिषु त्रयेषु दिनेषु महतीं वर्षा भविष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [केन्द्रीयमौसमवेधशाला] इत्यस्मात् पुनरुत्पादितः अस्ति;

तूफानः"मकर" २.चीन-वियतनाम-सीमायाः समीपं गत्वा गुआङ्ग्क्सी-युन्नान्-देशयोःअग्रिमत्रिदिनानिकठिनवृष्टिः भवति

अस्मिन् वर्षे ११ क्रमाङ्कस्य तूफानः "मकरः" कालस्य (६ सितम्बर्) सायं ४:२० वादनस्य समीपे हैनान्-प्रान्तस्य वेन्चाङ्ग-नगरस्य तटे सुपर-टाइफून-स्तरस्य तीव्रता (स्तरस्य १७, ६२ मीटर्/सेकेण्ड्, ९१५ एचपीए) इत्यनेन सह स्थलप्रवेशं कृतवान् गतरात्रौ रात्रौ १०:२० वादनस्य समीपे jiaowei township, xuwen county, guangdong province इत्यत्र पुनः स्थलप्रवेशं कृतवान् (स्तरः १७, ५८ m/s, 925 hpa)। "मकर" इति आन्ध्रप्रदेशस्य तूफानः मम देशे अवतरितुं प्रबलतमः शरदऋतुः अभवत् ।

"मकर" इत्यनेन प्रभावितः, विगत २४ घण्टेषु हैनान् द्वीपस्य ईशानभागे, दक्षिणपश्चिमे ग्वाङ्गडोङ्ग् तथा तटीयक्षेत्रेषु, दक्षिणे गुआङ्ग्क्सी तथा तटीयक्षेत्रेषु, चेङ्गमाई, हैकोउ सहितं १२ तः १४ पर्यन्तं स्थानीयमात्रायां ८ तः ११ परिमाणस्य व्याप्तिः अभवत् , हैनान्, तथा झान्जियाङ्ग, गुआंगडोङ्ग यदा स्थानीयवायुबलं १५ स्तरं यावत् १७ स्तरं प्राप्तवान् तदा अधिकतमं वायुबलं टोङ्गुलिंग्, वेन्चाङ्ग, हैनान् इत्यत्र अवलोकितम्, यत् स्तर १७ (६६.७ मीटर्/सेकेण्ड्) इत्यस्मात् उपरि आसीत् हैनान् द्वीपस्य केषुचित् भागेषु, गुआङ्गडोङ्गस्य दक्षिणपश्चिमतटीयक्षेत्रेषु, दक्षिणताइवानद्वीपे, दक्षिणपूर्वी गुआङ्गक्सीक्षेत्रेषु च हाइनान्-नगरस्य हैकोउ, वेन्चाङ्ग्, डिङ्ग'आन्, चाङ्गजियाङ्ग्, लेडोङ्ग इत्यादिषु स्थानेषु स्थानीयप्रचण्डवृष्टिः अभवत्, तथा च हाइकोउ-नगरस्य मेइलान्-मण्डले स्थानीयवृष्टिः अभवत् ।