समाचारं

विदेशीयमाध्यमाः : ब्रेक्जिट्-पश्चात् यूके-यूरोपीयसङ्घयोः सम्बन्धानां पुनर्निर्माणस्य लक्ष्यं कृत्वा ब्रिटिश-प्रधानमन्त्री आयर्लैण्ड्-देशस्य "ऐतिहासिक-भ्रमणं" करिष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एएफपी-अनुसारं ब्रिटिश-प्रधानमन्त्री स्टारमरः शनिवासरे (७ सितम्बर्) आयर्लैण्ड्-राजधानी-डब्लिन्-नगरं गत्वा आयरिश-प्रधानमन्त्री सिमोन-हैरिस्-इत्यनेन सह मिलति। समाचारानुसारं पञ्चवर्षेभ्यः परं ब्रिटिशनेतृणां आयर्लैण्ड्-देशस्य प्रथमा यात्रा अस्ति । यदा ब्रिटेनस्य "ब्रेक्जिट्" इत्यस्य अनन्तरं यूरोपीयसङ्घस्य देशैः सह क्षतिग्रस्तसम्बन्धानां पुनर्निर्माणं कर्तुं लण्डन्-नगरे आशास्ति तदा एषा यात्रा अभवत् ।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् एतत् भ्रमणं डाउनिङ्ग् स्ट्रीट् इत्यनेन "युनाइटेड् किङ्ग्डम् आयर्लैण्ड्-देशयोः सम्बन्धे ऐतिहासिकः क्षणः" इति वर्णितम्, येन पूर्व-कन्जर्वटिव-सर्वकारे घर्षणं अनुभवितानां देशद्वयस्य सम्बन्धानां अधिकं तापनं जातम्

स्टारमर-सिमोन-हैरिस्-योः मध्ये भवितुं शक्नुवन्तः समागमस्य विषयवस्तुविषये एएफपी-संस्थायाः कथनमस्ति यत्, १९९८ तमे वर्षे कृतस्य "बेल्फास्ट्-सम्झौते" ("गुड-फ्राइडे-सम्झौते" इति अपि ज्ञायते) उत्तरकोरिया-प्रतिज्ञां पुनः पुष्टयितुं च अपेक्षा अस्ति आयर्लैण्ड्देशे मेलनस्य। तदतिरिक्तं अधिकं द्विपक्षीयव्यापारं निवेशं च प्रोत्साहयितुं स्टारमरः डब्लिन्-नगरे आयरिश-व्यापारनेतृभिः सह मिलितुं योजनां करोति ।

७ दिनाङ्के सायंकाले स्टार्मर्, सिमोन हैरिस् च आयर्लैण्ड्-दलस्य यूईएफए-नेशन्स्-लीग्-क्रीडायाः इङ्ग्लैण्ड्-विरुद्धं च उपस्थितौ भविष्यतः, पश्यतः च इति अपि प्रतिवेदने उक्तम्

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं यूनाइटेड् किङ्ग्डम्-देशे ४ जुलै दिनाङ्के हाउस् आफ् कॉमन्स् इत्यस्य निर्वाचनं भविष्यति, निर्वाचनपरिणामाः ५ दिनाङ्के प्रकाशिताः भविष्यन्ति केइर् स्टारमरस्य लेबरपार्टी हाउस् आफ् कॉमन्स् इत्यस्य आर्धाधिकानि आसनानि जित्वा शासकदलः अभवत् । तस्मिन् दिने बकिङ्घम्-महाभवने स्टारमरः राजा चार्ल्स तृतीयेन नूतनमन्त्रिमण्डलस्य निर्माणार्थं अधिकृतः भूत्वा आधिकारिकतया प्रधानमन्त्रिपदं स्वीकृतवान् । अस्मिन् अभियाने स्टारमरः "परिवर्तनस्य" नारारूपेण उपयोगं कृत्वा आर्थिकवृद्धेः आरम्भः, सख्तसार्वजनिकव्ययस्य कार्यान्वयनम्, चिकित्साप्रतीक्षासमयस्य न्यूनीकरणं, सामाजिकसुरक्षासुधारः, शिक्षाव्यवस्थायां सुधारः, अवैधप्रवासस्य नियन्त्रणं च इत्यादीनां नीतिपरिपाटानां श्रृङ्खलां प्रस्तावितवान् विदेशनीतेः दृष्ट्या स्टारमरः यूरोपीयदेशैः सह निकटसम्बन्धं निर्मास्य विश्वे अधिकान् भागिनान् अन्वेषयिष्यति इति अवदत्।