समाचारं

हुआङ्गपु इत्यस्य १२ तमे चरणात् झोङ्ग जिंग्यो इत्यस्य पौत्रः : तस्य पितामहः जापानविरोधीयुद्धस्य सैन्यप्रतिभानां समूहस्य संवर्धनार्थं सेनायाः सदस्यः अभवत्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, गुआंगझौ, सितम्बर ७: शीर्षकम्: हुआङ्गपुनगरे झोङ्गजिंग्योउ इत्यस्य पौत्रः अंकः १२: पितामहः जापानविरोधीयुद्धस्य सैन्यप्रतिभानां समूहस्य संवर्धनार्थं सेनायाः कृते समर्पितवान्

चीन समाचार सेवा संवाददाता सन किउक्सिया

"सन याट्-सेन् इत्यस्य 'त्रिजनसिद्धान्तैः' प्रभावितः मम पितामहः दृढतया सेनायाः सदस्यः अभवत्, ततः गाओझौ-नगरे प्रथमस्थानं प्राप्य हुआङ्गपु-सैन्य-अकादमीयाः गुआङ्गझौ-शाखायाः तोप-विभागे प्रवेशं प्राप्तवान् । स्नातकपदवीं प्राप्त्वा सः विद्यालये एव स्थितवान् as an artillery instructor." huangpu military academy wu इत्यस्य द्वादशवर्षस्य छात्रः zhong jingyou इत्यस्य sun zhongjie इत्यनेन ग्वाङ्गझौनगरे china news service इत्यनेन सह अद्यतनसाक्षात्कारे उक्तम्।

चित्रे दृश्यते यत् हुआङ्गपु-सैन्य-अकादमीयाः द्वादश-पीढीयाः छात्रस्य झोङ्ग-जिंग्यु-इत्यस्य पौत्रः झोङ्ग-जिएवु-इत्यस्य साक्षात्कारः अद्यैव गुआङ्गझौ-नगरे चीन-समाचार-सेवायाः कृते कृतः अस्ति चेन जिमिन् इत्यस्य चित्रम्

झोङ्ग जिंग्यो इत्यस्य जन्म गाओझौ-नगरस्य सिशुई-नगरस्य विद्वान्-परिवारे अभवत् सामान्यविद्यालये स्नातकपदवीं प्राप्त्वा विद्यालये अध्यापनं च कृतवान् । राष्ट्रं संकटात् उद्धारयितुं सः स्वपरिवारस्य विरोधं उपेक्ष्य साहित्यं परित्यज्य सैन्यसेवायां सम्मिलितुं स्वस्य क्रान्तिकारीवृत्तिम् आरब्धवान्

१९३४ तमे वर्षे नवम्बरमासे झोङ्ग जिंग्यो स्वगृहनगरं त्यक्त्वा आधिकारिकतया व्हाम्पोआ-सैन्य-अकादमीयां प्रवेशं प्राप्तवान् । "मम पितामहस्य स्मरणानुसारं हुआङ्गपु सैन्य-अकादमीयां शिक्षणकार्यं अतीव कठिनं आसीत्, जीवनस्य स्थितिः च तुल्यकालिकरूपेण कठिना आसीत् । तोपविभागेन न केवलं वास्तुकला, शस्त्राणि, स्थलाकृतिः इत्यादीनि शिक्षितव्यानि, अपितु सर्वेक्षणं, मानचित्रणं च, संचारं, अश्ववादः, गोलीकाण्डः, गनरी-सिद्धान्तः, युद्धम् इत्यादयः "झोङ्ग् जिएवुः पत्रकारैः उक्तवान् यत्, "मम पितामहः प्रशिक्षणक्षेत्रे स्वस्य सीमां निरन्तरं चुनौतीं ददाति स्म, अश्वसवारीप्रशिक्षणकाले च चोटितः अभवत्