समाचारं

एप्पल् इत्यस्य प्रक्षेपणकार्यक्रमस्य परमं पूर्वावलोकनं आगामिसोमवासरे रात्रौ वयं किं किं अद्यतनं पश्यामः?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, सितम्बर 7 (सम्पादक शि झेंगचेंग)यथा अमेरिकी-समूहस्य मूल्यं अन्तिमेषु दिनेषु निरन्तरं पतति, तथैव उपभोक्तृ-इलेक्ट्रॉनिक्स-विपण्यं आगामिसोमवासरे रात्रौ अस्य पतनस्य प्रथमस्य प्रमुखस्य आयोजनस्य आरम्भं करिष्यति - एप्पल्-संस्थायाः शरद-सम्मेलनम् |.

समयान्तरस्य कारणात् चीनीयनिवेशकाः मंगलवासरे बीजिंगसमये प्रातः १ वादने आगमिष्यन्तिiphones, airpods, apple watch इत्येतयोः नवीनतमपीढीयाः अद्यतनम्. शुक्रवासरे स्वस्य नवीनतमलेखे एप्पल्-संस्थायाः सुप्रसिद्धः श्वसनकर्ता मार्क गुर्मन् सितम्बर-मासस्य सम्मेलनस्य विवरणं व्यापकरूपेण क्रमेण व्यवस्थितवान्, तथैव अक्टोबर्-मासे आगामिवर्षे च विमोचन-तालस्य विषये च।

विशेष विमोचन समय

एप्पल् सामान्यतया सोमवासरे पत्रकारसम्मेलनं न करोति, परन्तु अस्मिन् वर्षे स्थितिः किञ्चित् विशेषा अस्ति - आगामिमङ्गलवासरे अधिकानि आयोजनानि भविष्यन्ति।

ट्रम्प-हैरिस्-योः मध्ये "तियानवाङ्गशान् वादविवादयुद्धस्य" अतिरिक्तं,एप्पल्-संस्थायाः १४ अरब-डॉलर्-रूप्यकाणां करं प्रतिदातव्यम् वा इति अपि यूरोपीयसङ्घः निर्णयं करिष्यति. अवश्यं बुधवासरः (11 सेप्टेम्बर्) विकल्पः नास्ति।

apple इत्यस्य भाग्यं प्रभावितं करोति इति iphone 16 इति श्रृङ्खला

एप्पल् इत्यस्य प्रायः ६०% राजस्वेन सह सम्बद्धस्य उत्पादस्य रूपेण नूतनस्य iphone इत्यस्य प्रतिष्ठा अनन्तरं स्टॉकमूल्यानां प्रदर्शनं बहुधा निर्धारयिष्यति ।

अस्य कारणात् वर्तमानकाले iphone इत्येतत् अपि सर्वाधिकं ज्ञातं नूतनं उत्पादम् अस्ति, हार्डवेयर-स्तरस्य अद्यतनं च खनितम् अस्ति । यथा गतवर्षेषु .iphone 16 श्रृङ्खलायां अद्यापि चत्वारि फ़ोनानि सन्ति : iphone 16, 16 plus, 16 pro, 16 pro max च ।

(चतुर्णां नूतनानां मोबाईलफोनानां पृष्ठभागाः प्रकाशिताः सन्ति, स्रोतः: apple hub)

गतवर्षस्य इव नूतने डिजिटलसंस्करणे बहु परिवर्तनं न जातम्, अतः एल्युमिनियमशरीरस्य, ६.१-इञ्च्/६.७-इञ्च्-पर्दे च उपयोगः निरन्तरं भविष्यति । "apple smart" चालयितुं,नूतनपीढीयाः iphone इत्यस्य उन्नयनं ८gb स्मृतिः, नूतनचिप् च भविष्यति. iphone 16 तथा 16 plus इत्येतयोः मध्ये 15 pro श्रृङ्खलायाः समानं "action button" इत्यस्य उपयोगः भविष्यति, तथा च पृष्ठभागस्य कॅमेराः लम्बवत् स्तम्भिताः भविष्यन्ति येन स्थानिक-वीडियो-रिकार्डिंग्-समर्थनं भवति

(म्यूट् पिक् एक्शन् बटन् भविष्यति। स्रोतः: apple hub)

उन्नयनस्य केन्द्रबिन्दुः अद्यापि iphone 16 pro तथा pro max इत्येतयोः उपरि अस्ति यत् रूपेण सर्वाधिकं महत्त्वपूर्णं परिवर्तनं भवति यत् स्क्रीनः क्रमशः बृहत्तरः अभवत् ।६.१ इञ्च्/६.७ इञ्च् तः ६.३ इञ्च्/६.९ इञ्च् यावत् उन्नयनं कुर्वन्तु. परन्तु यतः बेजल्स् प्रायः अर्धं संकुचिताः सन्ति, अतः समग्रं रूपं स्निग्धतरं दृश्यते । एतयोः दूरभाषयोः ८gb स्मृतिः अपि अस्ति, परन्तु चिप् स्पेसिफिकेशन्स् डिजिटल् श्रृङ्खलायाः अपेक्षया अधिकानि भविष्यन्ति ।

इमेजिंग् फंक्शन् अद्यापि प्रो श्रृङ्खलायाः मूलविक्रयबिन्दुः अस्ति ।उभयोः दूरभाषयोः अल्ट्रा-वाइड्-एङ्गल्-कॅमेरा-इत्यस्य उन्नयनं १२ मिलियन-पिक्सेल-तः ४८ मिलियन-पिक्सेल-पर्यन्तं भविष्यति, तस्मिन् एव काले iphone 16 pro इत्यस्य विस्तृतकोणलेन्सः अपि 5x ऑप्टिकल् जूम इत्यस्मै उन्नयनं भविष्यति, यत् pro max इत्यनेन सह सङ्गतम् अस्ति ।

उपयोक्तृभ्यः धनव्ययस्य आकर्षणार्थं एप्पल्-कम्पनी अस्मिन् समये नूतनानि भौतिक-बटन्-इत्येतत् योजितवान् अस्ति ।चित्रं ग्रहीतुं दूरभाषस्य दक्षिणभागे अतिरिक्तं कैपेसिटिव् टच-संवेदनशीलं बटनं भवति यत् एतत् dslr इत्यस्य शटर-बटनस्य सदृशं कार्यं करोति - फोकस कर्तुं हल्केन नुदन्तु, ततः चित्रं ग्रहीतुं कठिनतया नुदन्तु ।उपयोक्तारः विडियो/फोटो कार्याणि टॉग्ल् कर्तुं, जूम कर्तुं च कीलेषु स्वाइप् अपि कर्तुं शक्नुवन्ति । अत्र एकः विवादास्पदः विषयः अस्ति यत् गुर्मन् इत्यस्य मतं यत् केवलं द्वयोः प्रो-श्रृङ्खलयोः एतत् कॅमेरा-बटनम् अस्ति, अपि च ४ नूतनेषु मोबाईल-फोनेषु एतत् अस्ति इति सूचनाः अपि सन्ति ।

अन्ते एप्पल् इत्यस्य पारम्परिकं कौशलम् अस्ति : वर्णपरिवर्तनम् । अस्मिन् समये pro मॉडल् फीचर् भविष्यतिनीलवर्णीयस्य टाइटेनियमस्य स्थाने सुवर्णस्य टाइटेनियमः, कृष्ण, श्वेत, प्राकृतिकवर्णानां कृते आरक्षितः डिजिटल मॉडल् उपयुज्यते;पीतवर्णस्य स्थाने श्वेतवर्णः नूतनानि हरितवर्णानि, गुलाबीवर्णानि, नीलवर्णानि च प्राप्नोति

तत् उक्त्वा iphone 16 इत्यस्य विषये सूचना समाप्तं भवति, यत् आगामिसप्ताहस्य पत्रकारसम्मेलनस्य कृते अपि रोमाञ्चं त्यजति-यस्य “apple smart” इत्यस्य किं भवति यस्य विषये मार्केट् आकृष्टम् अस्ति। यद्यपि अधिकांशः उपयोक्तारः एतेषां नूतनानां मोबाईलफोनानां प्रारम्भे तथाकथितानां एप्पल् स्मार्टफोनानां उपयोगं कर्तुं न शक्नुवन्ति, तथा च बहवः मूलकार्यं न्यूनातिन्यूनं आगामिवर्षस्य आरम्भपर्यन्तं न प्रक्षेपिताः भविष्यन्ति तथापि न्यूनातिन्यूनं आगामिसप्ताहः एप्पल्-प्रबन्धनस्य अपि अवसरः अस्ति to "सार्वजनिकरूपेण पाई आकर्षयति।"

द्वौ नूतनौ airpods हेडफोनौ

एप्पल् आगामिसप्ताहे द्वौ नूतनौ airpods हेडफोनौ विमोचयिष्यति, एतस्मात् उत्पादपङ्क्तौ अपिप्रवेशस्तरीयाः मध्यस्तरीयाः च उत्पादाः. द्वौ नूतनौ मॉडलौ वर्तमानस्य airpods pro इत्यस्य सदृशौ दृश्यन्ते, यत्र अद्यतनचार्जिंगबॉक्सः usb-c इन्टरफेस् च भवति, ध्वनिगुणवत्ता च उन्नता भविष्यति ।

(अवधारणा चित्रम्, स्रोतः: apple hub)

प्रेषणस्य केन्द्रत्वेन, २.नूतनस्य मध्य-परिधि-माडलस्य "अधिक-प्रीमियम-केसिंग्", स्पीकर-इत्यादीनि च, सर्व-महत्त्वपूर्णं ध्वनि-रद्दीकरण-विशेषता च इति कथ्यते

अस्याः उत्पादपङ्क्तौ सम्भाव्यं महत् अद्यतनं श्रवणस्वास्थ्यविशेषताः सन्ति । एप्पल् एयरपोड् इत्येतत् श्रवणयंत्रस्य प्रतिस्थापनं श्रवणपरीक्षां कर्तुं यन्त्रं च कर्तुं बहु परिश्रमं कुर्वन् अस्ति । परन्तु गुर्मन् इत्यनेन अपि उक्तं यत् एतत् विशेषता किञ्चित् विलम्बं प्राप्नोत्, पश्चात् यावत् न प्रक्षेप्यते इति।

airpods pro इत्यस्य नूतनं संस्करणं सम्प्रति विकासाधीनम् अस्ति, आगामिवर्षे एव अस्य डिजाइनस्य, शोरनिवृत्तिकार्यस्य च उन्नयनं भविष्यति इति अपेक्षा अस्ति । एप्पल् नूतनानि airpods max हेडफोन्स् अपि विकसयति, परन्तु वर्तमानपीढीयाः उत्पादानाम् अद्यापि बहु सूची अस्ति इति कारणतः नूतनं उत्पादं विमोचयितुं किञ्चित् समयः भवितुं शक्नोति

एप्पल् वॉच् पूर्णं श्रृङ्खला अपडेट् प्राप्नोति

वर्षद्वयेन प्रथमवारं एप्पल्...आगामिसप्ताहे सर्वाणि apple watch मॉडल् एकदा एव अपडेट् भविष्यन्ति, यत्र नूतनं प्रवेशस्तरीयं एप्पल् वॉच एसई, मध्य-परिधि-श्रृङ्खला-१० मॉडल्, अल्ट्रा ३ च अस्ति ।

तेषु बृहत्तमं उन्नयनं श्रृङ्खला 10 इत्यस्य "10th anniversary" संस्करणम् अस्ति।एप्पल् बृहत्तर आकारस्य विकल्पान् प्रदास्यति, तथा च घड़ीशरीरं दृश्यमानतया पतलतरं भविष्यति।

गुर्मन् इत्यनेन चेतावनी दत्ता यत् एप्पल् वॉच् इत्यस्य एआइ कार्यस्य विषये किमपि अपेक्षा न भवतु यदि भविष्ये एआइ योजितं भवति चेदपि स्वास्थ्यप्रशिक्षणादिकार्यैः अधिकं सम्बद्धं भविष्यति। इदानीं एप्पल्-मासिमो-योः विवादस्य कारणात् नूतनेषु मॉडल्-मध्ये रक्तस्य आक्सीजन-संवेदन-विशेषतायाः पुनः स्थापनायाः सम्भावना नास्ति । तदतिरिक्तं रक्तचापपरिचयकार्यस्य अल्पकालीनरूपेण आरम्भस्य सम्भावना नास्ति ।

किन्तुअस्याः पीढीयाः घडिकानां प्रमुखः उन्नयनः भविष्यति: स्लीप् एपनिया-परिचयः. घड़ी धारकस्य निद्राविकारयुक्तः श्वसनं भवति वा इति ज्ञात्वा चिकित्सायाः अनुशंसां करिष्यति । गुर्मनः अपि चेतवति स्म यत् प्रक्षेपणसमये नूतनाः विशेषताः न उपलभ्यन्ते इति।

अक्टूबरमासस्य पत्रकारसम्मेलनस्य पूर्वावलोकनम्

एप्पल् सम्पूर्णस्य mac श्रृङ्खलायाः m4 चिप्स् इत्यत्र उन्नयनस्य प्रचारं करिष्यति, macbook pro, mac mini, imac इत्यनेन आरभ्य, परन्तु विमोचनसमयः शीघ्रमेव अक्टोबर् पर्यन्तं न भविष्यति

अक्टोबर्-मासस्य सम्मेलने नूतनानि ipad-उत्पादाः अपि भविष्यन्ति, यत्र उपभोक्तारः प्रतीक्षमाणाः उन्नत-ipad-मिनी अपि सन्ति ।

दीर्घकालं यावत् oled स्क्रीनयुक्तं नूतनं पूर्णपर्दे iphone se इत्यस्य परीक्षणं क्रियते, तस्य प्रदर्शनं आगामिवर्षे नूतनं airtag अपि विकासाधीनम् अस्ति, आगामिवर्षे च विमोचनस्य अपेक्षा अस्ति।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)