समाचारं

तैलस्य मूल्यं निरन्तरं पतति, सऊदी अरबदेशः अक्टोबर् मासे एशियादेशाय विक्रीतस्य स्वस्य प्रमुखस्य कच्चे तैलस्य मूल्यं न्यूनीकरोति, न्यूनता अपेक्षितापेक्षया लघु अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एशियादेशस्य मुख्यविपण्ये सऊदी अरबदेशेन अक्टोबर्मासे स्वस्य प्रमुखस्य कच्चे तैलस्य मूल्यं कटितम् यतः माङ्गल्याः दुर्बलतायाः चिन्ता वर्धते स्म। सऊदी सरकारी उद्यमः सऊदी अरामको इत्यनेन एशियायां स्वस्य अरबी लाइट् कच्चे तेलस्य आधिकारिकविक्रयमूल्यं ७० सेण्ट् प्रति बैरलं न्यूनीकृत्य क्षेत्रीयमापदण्डात् १.३० डॉलरं प्रति बैरलं यावत् न्यूनीकृतम्।

एशियायां परिष्करणलाभस्य पतनेन मूल्यवर्धनार्थं सऊदी अरामको इत्यस्य कक्षः अपि सीमितः अभवत् ।

सऊदी अरामको इत्यनेन वायव्य-यूरोपदेशं प्रति विक्रीतस्य कच्चे तैलस्य मूल्यं प्रति बैरल् प्रायः ८० सेण्ट्, उत्तर-अमेरिकादेशं प्रति विक्रीतस्य कच्चे तैलस्य मूल्यं प्रति बैरल् १० सेण्ट् न्यूनीकृतम्

अस्मिन् सप्ताहे वार्ताभिः ज्ञातं यत् ओपेक्+-सङ्घः तैलस्य आपूर्तिं वर्धयितुं योजनायाः कार्यान्वयनं मासद्वयेन स्थगयितुं सहमतिम् अवाप्तवान्। अधिकतैलस्य आपूर्तिं योजयितुं विलम्बस्य परिणामेण सऊदी अरबस्य निर्यातः प्रतिदिनं ६० लक्षं बैरल् इत्यस्मात् न्यूनः एव तिष्ठति, यथा विगतमासत्रयात् अस्ति।

अस्मिन् सप्ताहे ईआईए-दत्तांशैः ज्ञातं यत् अमेरिकी-कच्चे तैलस्य सूची जनवरी-मासस्य न्यूनतम-स्तरं यावत् पतिता अस्ति, यत्र डब्ल्यूटीआई-कच्चे तैलस्य वितरणं भवति, तत्र कच्चे तैलस्य भण्डारः निरन्तरं न्यूनः भवति, भविष्ये तैलस्य टङ्कयः तलतः गमिष्यन्ति इति अपि जोखिमः अस्ति .

यद्यपि उपर्युक्तः ओपेक+-उत्पादनस्य विलम्बः, अमेरिकी-कच्चा-तैल-सङ्ग्रहस्य विषये वार्ताः च तैल-मूल्यानां कृते उत्तमाः सन्ति, तथापि माङ्ग-चिन्तायाः पृष्ठभूमितः एते अमेरिकी-तैलस्य, वस्त्रस्य च मूल्येषु न्यूनतां रक्षितुं असफलाः अभवन्, अस्मिन् वर्षे सर्वाणि लाभाः मेटयन्।

शुक्रवासरे, गैर-कृषिदिने, डब्ल्यूटीआई अक्टोबर् कच्चे तेलस्य वायदा $1.48, अथवा 2.14%, $67.67/बैरल् इत्यत्र बन्दः अभवत्, एकवर्षात् अधिके नूतनं समापनस्य न्यूनतमं स्तरं स्थापितवान्, यत्र सम्पूर्णसप्ताहस्य कृते 7.99% सञ्चितक्षयः अभवत्। नवम्बरमासस्य ब्रेण्ट् कच्चे तेलस्य वायदा १.६३ डॉलरं अथवा २.२१% न्यूनीकृत्य प्रति बैरल् ७१.०६ डॉलरं यावत् समाप्तम्, सप्ताहस्य कृते कुलम् ९.८२% न्यूनता अभवत् ।

तस्मिन् एव दिने अमेरिकी-वस्तु-भविष्य-व्यापार-आयोगस्य (cftc) आँकडानां द्वारेण ज्ञातं यत् सितम्बर्-मासस्य ३ दिनाङ्के सट्टाकारैः धारितस्य nymex wti-कच्चे तेलस्य शुद्धदीर्घ-स्थितिः ६१,६५९ अनुबन्धैः न्यूनीकृत्य १२४,८६८ अनुबन्धेषु अभवत् एनवाईमेएक्स् पेट्रोलस्य शुद्धदीर्घस्थानं १६,६६८ अनुबन्धं यावत् पतितम् ।

अन्तरमहाद्वीपीय आदानप्रदान(ice) आँकडा दर्शयति यत् सितम्बर् ३ दिनाङ्कस्य सप्ताहे सट्टाकारैः धारितस्य ice brent कच्चे तेलस्य शुद्धदीर्घस्थानं ३८,४२७ अनुबन्धैः न्यूनीकृत्य ४१,६४५ अनुबन्धं यावत् अभवत्, यत् चतुर्सप्ताहस्य न्यूनतमं भवति पेट्रोलस्य शुद्धलघुस्थानानि ११,७४० अनुबन्धैः ३८,१९९ अनुबन्धान् यावत् वर्धितानि, यत् अष्टवर्षेभ्यः अधिकेभ्यः नूतनं उच्चतमम् अस्ति ।