समाचारं

तान्त्रिकविफलतायाः सम्मुखीभूय अमेरिकी-बोइङ्ग्-स्टारलाइनर्-अन्तरिक्षयानं पृथिव्यां प्रत्यागन्तुं प्रस्थानं करोति: रिक्तम्

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 7. सिन्हुआ न्यूज एजेन्सी इत्यस्य न्यूयॉर्कनगरे सितम्बर् ६ दिनाङ्के प्रतिवेदनानुसारं अमेरिकनबोइङ्ग् कम्पनीयाः “स्टारलाइनर्” इति अन्तरिक्षयानं यत् तकनीकीविफलतायाः सामनां कृतवान् तत् ६ दिनाङ्के अन्तर्राष्ट्रीयअन्तरिक्षस्थानकात् विरक्तम्।चालकदलं विना पुनः पृथिव्यां पालम् अयच्छतु

नासा-संस्थायाः लाइव-प्रसारणेन ज्ञातं यत् "इण्टरस्टेलर-विमानयानम्" ६ दिनाङ्के पूर्वसमये १८:०४ वादने (७ दिनाङ्के बीजिंग-समये ६:०४ वादने) अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् विच्छिन्नम् ७ तमे पूर्वसमये अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् अमेरिका-देशस्य न्यू-मेक्सिको-नगरस्य व्हाइट्-सैण्ड्स्-अन्तरिक्षबन्दरक्षेत्रे प्रायः ०:०३ वादने (७ दिनाङ्के बीजिंग-समये १२:०३) अवतरत् ।

अस्मिन् वर्षे जूनमासस्य ५ दिनाङ्के "इण्टरस्टेलर एयरलाइनर्" इत्यनेन अमेरिकन-अन्तरिक्षयात्रिकौ विल्मोर्, विलियम्स च अन्तरिक्षे नीतः, जून-मासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत इति कथ्यतेएतत् "इण्टरस्टेलर एयरलाइनर्" इत्यस्य प्रथमं मानवयुक्तं परीक्षणविमानम् अस्ति ।

मूलतः अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलर-विफलता, हीलियम-लीक-इत्यादीनां समस्यानां कारणात् पुनरागमनस्य समयः पुनः पुनः स्थगितः

सुरक्षाकारणात् नासा-संस्थायाः निर्णयः अभवत् यत् "इण्टरस्टेलरलाइनर्" इति विमानं ६ सितम्बर् दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् निर्गत्य मनुष्यान् विना पृथिव्यां प्रत्यागन्तुं शक्नोति ।अन्तरिक्षयात्रिकद्वयं आगामिवर्षस्य फेब्रुवरीमासे स्पेसएक्स् ड्रैगन-अन्तरिक्षयानेन पृथिव्यां पुनः आगमिष्यति ।