समाचारं

शङ्घाई-नगरे गृह-उपकरणानाम् व्यापार-अनुदानस्य विस्तृत-नियमाः घोषिताः: सङ्गणकाः, टीवी-आदि-उत्पादाः च समाविष्टाः, प्रत्येकस्य द्रव्यस्य अनुदानं २००० युआन्-अधिकं न भविष्यति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् ६ सितम्बर् दिनाङ्के शङ्घाई-नगरीय-वाणिज्य-आयोगेन अन्यैः विभागैः च "शङ्घाई-नगरस्य राष्ट्रियगृह-उपकरण-व्यापार-सहायता-नीतेः कार्यान्वयनस्य कार्यान्वयन-नियमाः" तथा च "शङ्घाई-नगरस्य हरित-कृते तीव्र-समर्थनस्य कार्यान्वयन-नियमाः" जारीकृताः स्मार्ट गृह उपकरण उपभोग अनुदान नीति" .

1. "राष्ट्रीयगृहउपकरणव्यापार-सहायता-नीतेः कार्यान्वयनार्थं शंघाई-कार्यन्वयन-नियमाः" इत्यस्य मुख्यसामग्री:

1. अनुदानस्य व्याप्तिः

व्यक्तिगत उपभोक्तृणां कृते प्रथम-द्वितीय-स्तरीय-ऊर्जा-दक्षता-फ्रीफ्रिजरेटर् (फ्रीजर-सहिताः), वाशिंग-यन्त्राणि, दूरदर्शनानि, वातानुकूलकाः (केन्द्रीय-वातानुकूलन-सहिताः), सङ्गणकाः (डेस्कटॉप्-पोर्टेबल-सङ्गणकाः च समाविष्टाः), जलतापकाः (भित्ति-स्थापिताः बॉयलर-सहिताः) क्रेतुं शक्नुवन्ति ), तथा गृहचूल्हाः (एकीकृतसहायता सहितं चूल्हं, रेन्ज हुड् इत्यादीनां गृहउपकरणानाम् ८ श्रेणीनां कृते प्रदत्ताः भविष्यन्ति। उत्पादानाम् चीन ऊर्जा दक्षता लेबलिंग नेटवर्क् इत्यत्र पञ्जीकरणं करणीयम् अस्ति तथा च एकीकृतः राष्ट्रियमानकः १३-अङ्कीयः उत्पादसङ्केतः भवितुमर्हति ।

2. अनुदानस्य मानकाः

ये उपभोक्तारः राष्ट्रियसहायतायाः व्याप्तेः अन्तः प्रथमश्रेणीयाः ऊर्जा-दक्षता-गृह-उपकरणानाम् अष्ट-श्रेणीः क्रियन्ते, तेषां कृते उत्पाद-विक्रय-मूल्यस्य २०% अनुदानं प्रदत्तं भविष्यति द्वितीयस्तरीय ऊर्जा-दक्षता-गृह-उपकरणानाम् ८ श्रेणीनां क्रयणार्थं उत्पादविक्रयमूल्यस्य १५% अनुदानं प्रदत्तं भविष्यति प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य एकं उत्पादं अनुदानं दातुं शक्नोति, प्रत्येकस्य उत्पादस्य अनुदानं च २००० युआन् अधिकं न भवेत् ।

3. अनुदानविधिः

शङ्घाईनगरे ये उपभोक्तारः स्वस्य वास्तविकनाम्ना पञ्जीकरणं कृतवन्तः ते भुगतानसेवा एजेन्सी अनुप्रयोगे (app) प्रवेशं कुर्वन्ति, नीतिकार्यन्वयनक्षेत्रे ८ श्रेणयः गृहउपकरणकूपनं प्राप्नुवन्ति, तथा च भुगतान एजेन्सी app मार्गेण एकैकं रद्दं कुर्वन्ति, तत्क्षणं च आनन्दं लभन्ते आदेशस्य भुक्तिं कुर्वन् अनुदानमानकानां अनुसारं अनुदानस्य न्यूनीकरणं भवति। प्रत्यागमनस्य सन्दर्भे आदेशः रद्दः भवति चेत् तस्मिन् एव दिने कूपनं प्रतिदत्तं भविष्यति, परदिने परदिने आदेशः प्रत्यागतः चेत् परदिने कूपनं प्रतिदत्तं भविष्यति

2. “हरित-स्मार्ट-गृह-उपकरणानाम् समर्थनं सुदृढं कर्तुं शङ्घाई-नगरस्य अनुदान-नीतेः कार्यान्वयन-नियमाः” इत्यस्य मुख्यसामग्री:

1. अनुदानस्य व्याप्तिः

(1) गृहोपकरणम्। यत्र माइक्रोवेव ओवन (सर्व-एक-यन्त्राणि च सहितम्), वाष्प-ओवनं, चावल-कुकरं, विद्युत्-पङ्खाः (कूलर-सहितं), विद्युत्-तापकं (हीटरं च), इंडक्शन-कुकरं, वायु-शुद्धिकरणं, मुद्रकं, डिशवॉशरं, जल-शुद्धिकरणं, वस्त्र-शुष्ककं, तत्र वैक्यूम क्लीनर्, फ्लोर वॉशर्, स्वीपिङ्ग् रोबोट्, स्मार्ट डोर लॉक्, प्रोजेक्टर् च इत्यादीनां उत्पादानाम् १६ वर्गाः सन्ति ।

(2) गृहसज्जा निर्माणसामग्री च। यत्र सिंक, नलशौचः (शॉवरस्तम्भः सहितः), शौचालयः (स्मार्ट ढक्कनसहितः), मेज (स्टैण्ड) बेसिन (कैबिनेट), दर्पणमन्त्रिमण्डलं, बाथटबः, सुरक्षाद्वारः, रङ्गः, सिरेमिकटाइलः, तलम्, काष्ठस्य (स्लाइडिंग्) द्वारं, समाप्तं च समाविष्टम् उत्पादाः खिडकयः, शॉवरकक्षाः, छताः, जलप्रबन्धनव्यवस्थाः इत्यादयः समाविष्टाः उत्पादानाम् १५ श्रेणीः ।

(3) फर्निचरम्। यत्र मेजः, कुर्सीः, अलमारियाः, सोफाः, मालिशकुर्सी, शय्याचतुष्कोणः, गद्दा च सन्ति इति ६ श्रेणयः उत्पादाः सन्ति ।

(4) वृद्धावस्थायाः अनुकूलाः उत्पादाः। अलार्म (धूम्र, गैस, जलप्रवेश), स्मार्ट कैमरा, स्मार्ट विडियो द्वार ताला, स्मार्ट कॉलर, एण्टी-फॉल केयर उपकरण, नर्सिंग फंक्शन बेड, नर्सिंग गद्दा, असिस्ट सोफा, कार्यात्मक डाइनिंग टेबल, स्मार्ट असिस्ट शौचालय, तथा हैंडरेल् , शॉवर सहित मलः, सिट्-डाउन-शॉवरः, वाक्-इन्-स्नानटबः, सेंसर (स्वर-नियन्त्रित) प्रकाशः इत्यादयः १५ श्रेणीयाः उत्पादाः ।

2. अनुदानस्य मानकाः

ये उपभोक्तारः अस्य नगरस्य अनुदानस्य व्याप्तेः अन्तः गृहसाधनं, गृहसज्जा, निर्माणसामग्री, फर्निचरं, वृद्धावस्था-अनुकूलं उत्पादं च क्रियन्ते, तेषां प्रत्येकस्य आदेशस्य विक्रयमूल्यस्य १५% अनुदानं भविष्यति, तथा च प्रत्येकस्य आदेशस्य अनुदानस्य राशिः २००० तः अधिका न भविष्यति युआन् ।

3. अनुदानविधिः

यदा उपभोक्तारः अस्य नगरस्य अनुदानस्य व्याप्तेः अन्तः गृहोपकरणं, गृहसज्जा, निर्माणसामग्री, फर्निचरं, आयुः-अनुरूपं उत्पादं च क्रियन्ते तदा ते प्रत्येकं भुगतानसेवासंस्थायाः माध्यमेन तत्कालं अनुदानं भोक्तुं शक्नुवन्ति रिटर्न् इत्यस्य सन्दर्भे आदेशस्य रद्दीकरणदिने अनुदानयोग्यता पुनः स्थापिता भविष्यति परदिनस्य अनन्तरं रिटर्न्स् अनुदानयोग्यतां न प्रतिदास्यन्ति।