समाचारं

microsoft win10 तथा win11 उपयोक्तृभ्यः नूतनस्य फोटो अनुप्रयोगस्य परीक्षणार्थं आमन्त्रयति: icloud फोटो समन्वयनं, अधः स्तरस्य पुनर्निर्माणं, गैलरी अनुकूलनं, bing इत्यत्र चित्राणि अन्वेष्टुं इत्यादीनि।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् microsoft इत्यनेन कालमेव (september 6) एकं प्रेसविज्ञप्तिः जारीकृता, यत्र windows insider चैनले सर्वे windows 11 उपयोक्तारः, beta and release preview channels इत्यस्मिन् windows 10 उपयोक्तारः च सितम्बरमासे microsoft photos इत्यस्य नूतनसंस्करणस्य परीक्षणार्थं आमन्त्रिताः ( microsoft photos) इति अनुप्रयोगः ।

microsoft इत्यनेन ब्लॉग्-पोस्ट्-मध्ये बोधितं यत् microsoft photos-एप्-इत्यस्य नूतनं संस्करणं क्रमिक-प्रचार-पदे अस्ति, अतः सर्वे पात्राः windows insiders-जनाः अस्मिन् स्तरे परीक्षणे भागं न गृह्णन्ति, परीक्षितानि कार्याणि च पूर्णानि न भवेयुः

windows 10 इत्यत्र icloud photos इत्यत्र प्रवेशं कृत्वा पश्यन्तु

माइक्रोसॉफ्ट् विण्डोज १० उपयोक्तृभ्यः icloud-चित्रं समन्वययितुं द्रष्टुं च क्षमताम् आनयति ।

icloud photos इत्यत्र प्रवेशार्थं उपयोक्तारः photos app इत्यस्मिन् icloud photos इत्यत्र गत्वा microsoft store तः नवीनतमं icloud for windows app संस्थाप्य स्वस्य apple id इत्यनेन सह प्रवेशं कृत्वा icloud photos इत्यस्य समन्वयनं कर्तुं चयनं कुर्वन्ति कतिपयनिमेषेभ्यः अनन्तरं उपयोक्तारः द्रक्ष्यन्ति यत् सर्वाणि icloud photos सामग्रीः स्वयमेव photos app मध्ये दृश्यमानं प्रारभ्यते।

विण्डोज १० इत्यत्र विण्डोज एप् sdk तथा winui3 इति

माइक्रोसॉफ्ट् इत्यनेन अस्मिन् वर्षे एप्रिलमासे विण्डोज ११ इत्यत्र photos एप् अपडेट् कृतम्, नूतनं विण्डोज एप् sdk मञ्चं स्वीकृत्य, मञ्चस्य आधुनिकस्य ui इत्यस्य पूर्णं लाभं स्वीकृत्य, अन्येषां गुणवत्तायाः, कार्यप्रदर्शनस्य च अनुकूलनस्य च।

microsoft सर्वेषु एप्-संस्करणेषु सुसंगतं, उच्च-प्रदर्शन-अनुभवं निर्मातुं स्वस्य प्रयत्नाः निरन्तरं कुर्वन् अस्ति तथा च विण्डोज 10 इत्यत्र photos-एप्-मध्ये एतत् मञ्चस्य उन्नयनं अपि आनयिष्यति।

नूतनसंस्करणं photos app इत्यस्य सर्वाणि वर्तमानकार्यक्षमतां विशेषतां च धारयिष्यति।

गैलरी नेविगेशन अपडेट

microsoft इत्यनेन उपयोगितायां सुधारं कर्तुं तथा स्थानीयं मेघसामग्री च अन्वेष्टुं सुगमतायै गैलरीमध्ये नेविगेशनपटलं अद्यतनं कृतम् अस्ति it home इत्यनेन प्रासंगिकसूचनाः निम्नलिखितरूपेण संलग्नाः सन्ति।

उपरि "gallery" विकल्पस्य माध्यमेन उपयोक्तारः सर्वाणि फोटोसामग्रीणि एकस्मिन् स्थाने प्राप्तुं शक्नुवन्ति, भवेत् ते pc, icloud अथवा onedrive तः आगच्छन्ति ।

क्लाउड् प्रदातृतः समन्वयितानि छायाचित्राणि द्रष्टुं उपयोक्तारः onedrive - personal, onedrive - business अथवा icloud photos विकल्पं क्लिक् कुर्वन्ति ।

अधः "this pc" इति विभागे उपयोक्तारः photos app इत्यत्र योजितानि सर्वाणि फोल्डर्-सामग्रीणि च ज्ञातुं शक्नुवन्ति । अस्मिन् दृश्ये अधिकानि छायाचित्राणि, विडियो च योजयितुं gallery इत्यस्य पार्श्वे add folder इति चिह्नं नुदन्तु ।

bing इत्यस्य उपयोगेन चित्राणि अन्वेष्टुम्

दर्शके उपयोक्तारः अस्माकं नूतनं bing दृश्यसन्धानविशेषतां उपयुज्य चित्राणि ऑनलाइन अन्वेष्टुं शक्नुवन्ति । केवलं चित्रस्य अधः bing visual search चिह्नं क्लिक् कुर्वन्तु (राइट-क्लिक् ड्रॉप्-डाउन मेन्यू मार्गेण अपि उपलभ्यते) । एतेन bing अन्वेषणपरिणामाः उद्घाटिताः भविष्यन्ति, यत्र समानानि चित्राणि, सम्बद्धानि उत्पादानि, अन्ये च सम्बद्धानि सामग्रीः सन्ति ।

दर्शकस्य अधः दृश्यसन्धानबटनं bing इति ।

microsoft edge मार्गेण bing इत्यत्र अन्वेषणपरिणामाः प्रदर्शिताः।

अन्ये सुधाराः निश्चयाः च

माइक्रोसॉफ्ट् इत्यनेन एप् शीघ्रं प्रारम्भं कर्तुं यथासम्भवं न्यूनप्रक्रियाभिः सह पृष्ठभूमितः photos एप् चालयितुं विकल्पः योजितः। यदि भवान् पृष्ठभूमितः photos चालयितुं न इच्छति तर्हि settings इत्यस्य अधः performance विकल्पं निष्क्रियं कर्तुं शक्नोति ।

उपयोक्तारः चित्रे राइट्-क्लिक् कृत्वा "edit in photos" इति चयनं कृत्वा file explorer इत्यत्र अथवा डेस्कटॉप् इत्यत्र चित्राणि शीघ्रं सम्पादयितुं शक्नुवन्ति, यत् ततः photo editor उद्घाटयति, यत्र भवान् चित्रं क्रॉप्, रोटेट्, अथवा चिह्नितुं शक्नोति, अपि च apply कर्तुं शक्नोति समायोजनानि तथा एआइ-सञ्चालितं सम्पादनं च।