समाचारं

अद्य अनावरणम् ! अत्र नूतनं विश्वविद्यालयं वर्तते, यत्र २५ स्नातक-कनिष्ठ-महाविद्यालय-प्रमुखाः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं मम देशस्य प्रथमं स्नातकविश्वविद्यालयं नागरिककार्याणां व्यावसायिकविश्वविद्यालयस्य अनावरणं बीजिंगनगरे सितम्बर्-मासस्य ६ दिनाङ्के अभवत्


२०२४ तमे वर्षे मेमासे शिक्षामन्त्रालयेन नागरिककार्यालयस्य शैक्षिकवैज्ञानिकसंशोधनसंसाधनानाम् एकीकरणेन बीजिंगव्यावसायिकसामाजिकप्रबन्धनमहाविद्यालये आधारितस्य नागरिककार्याणां व्यावसायिकविश्वविद्यालयस्य स्थापनायाः अनुमोदनं कृतम्सम्प्रति एतत् एकमेव स्नातकस्तरीयं व्यावसायिकं विद्यालयं यत् राष्ट्रियमन्त्रालयेन चालितं भवति ।


नागरिककार्याणां व्यावसायिकविश्वविद्यालयः २५ स्नातकस्य कनिष्ठमहाविद्यालयस्य च प्रमुखविषयान् प्रदाति, यत्र स्मार्टस्वास्थ्यस्य तथा वृद्धानां परिचर्याप्रबन्धनं, नर्सिंग्, सामाजिककार्यं, आधुनिकं अन्त्येष्टिप्रबन्धनं च सन्ति एतेषु सप्त प्रमुखविषयेषु शिक्षामन्त्रालयस्य उच्चव्यावसायिकशिक्षानवाचारे मेरुदण्डप्रमुखत्वेन मान्यता प्राप्ता अस्ति तथा च विकास कार्य योजना।


विद्यालये सम्प्रति ८५८.३२ एकर् क्षेत्रफलं व्याप्य दक्सिङ्ग्, यान्जियाओ इति परिसरद्वयं वर्तते, अस्य स्वामित्वं वा संयुक्तरूपेण १२ प्रान्तीयमन्त्रिणां प्रमुखप्रयोगशालाः, नागरिककार्यालयस्य ३ कौशलमास्टरस्टूडियो, १६० तः अधिकाः व्यावसायिकप्रशिक्षणकक्षाः सन्ति तथा ३०० तः अधिकाः विद्यालयाः उद्यमैः सह गहनसहकार्यार्थं परिसरात् बहिः प्रशिक्षणस्य आधारः।




अस्मिन् वर्षे मे-मासस्य ३१ दिनाङ्के शिक्षामन्त्रालयेन "नागरिककार्याणां व्यावसायिकविश्वविद्यालयस्य स्थापनायाः अनुमोदनविषये शिक्षामन्त्रालयस्य पत्रम्" जारीकृतम् ।अधोलिखितः पूर्णः पाठः ।


नागरिककार्याणां मन्त्रालयः : १.


"सामाजिकप्रबन्धनस्य बीजिंगव्यावसायिकमहाविद्यालयस्य आधारेण नागरिककार्याणां व्यावसायिकविश्वविद्यालयस्य स्थापनायै प्रासंगिकसंसाधनानाम् एकीकरणस्य आवेदनस्य विषये नागरिककार्यालयस्य पत्रम्" (नागरिकपत्रं [२०२३] सं. ८९) प्राप्तम् अस्ति चीनगणराज्यस्य उच्चशिक्षाकानूनस्य, चीनगणराज्यस्य व्यावसायिकशिक्षाकानूनस्य, उच्चशिक्षायाः सामान्यसंस्थानां स्थापनाविषये अन्तरिमविनियमस्य च प्रासंगिकप्रावधानानाम् अनुसारं, तथैव उच्चशिक्षासंस्थानां स्थापनायाः ८ तमे राष्ट्रियमूल्यांकनसमितेः मूल्याङ्कनं, शिक्षामन्त्रालयस्य पार्टीसमूहसभायां विचारणानन्तरं निर्णयस्य च अनन्तरं, तस्य उपयोगाय सहमतिः अभवत् नागरिककार्याणां व्यावसायिकविश्वविद्यालयस्य स्थापना बीजिंगव्यावसायिकमहाविद्यालयस्य सामाजिकस्य आधारेण कृता आसीत् प्रबन्धन विद्यालयपरिचयसङ्केतः 4111014139 अस्ति, तस्मिन् एव काले सामाजिकप्रबन्धनस्य बीजिंगव्यावसायिकमहाविद्यालयस्य स्थापना रद्दीकृता। प्रासंगिकविषयाणि निम्नलिखितरूपेण सूचिताः भवन्ति।


1. नागरिककार्याणां व्यावसायिकविश्वविद्यालयः भवतः मन्त्रालयस्य नेतृत्वे प्रबन्धने च सार्वजनिकस्नातकस्तरीयः व्यावसायिकविद्यालयः अस्ति।


२०. बौद्धिकं, शारीरिकं, कलात्मकं, श्रमिकं च।


3. विद्यालये प्रमुखानां स्थापना अस्माकं मन्त्रालयस्य प्रासंगिकविनियमानाम् अनुसारं सम्पादिता भविष्यति, प्रतिष्ठानानां प्रथमसमूहस्य अनुमोदनं च भविष्यतिस्मार्ट स्वास्थ्यसेवाप्रबन्धनम्, आधुनिकं अन्त्येष्टिप्रबन्धनम्, पुनर्वाससहायकयन्त्रप्रौद्योगिकी, सामाजिककार्यं, विवाहसेवाः प्रबन्धनं चतथा ५ व्यावसायिकस्नातकप्रमुखाः।


4. विद्यालये पूर्णकालिकछात्राणां संख्या अस्थायीरूपेण 8,000 इति निर्धारिता अस्ति।


आशासे यत् भवतः मन्त्रालयः निवेशं नीतिसमर्थनं च अधिकं वर्धयिष्यति, विद्यालयान् संकेतात्मकविकासे ध्यानं दातुं मार्गदर्शनं करिष्यति, व्यावसायिकशिक्षायाः स्थितिनिर्धारणस्य पालनं करिष्यति, स्नातकस्तरीयव्यावसायिकशिक्षायाः शोधं प्रतिरूपं च अन्वेषणं सुदृढं करिष्यति, व्यावसायिकविन्यासस्य वैज्ञानिकरूपेण योजनां करिष्यति, शिक्षणस्य निर्माणं सुदृढं करिष्यति कर्मचारिणः, तथा व्यावसायिकशिक्षाशिक्षणस्य अभ्यासं प्रवर्धयन्ति नागरिककार्याणां विकासस्य आवश्यकताभिः सह निकटतया सम्बद्धाः भवन्तु, विद्यालयस्य लक्षणानाम् स्तरस्य च अग्रे विकासाय प्रवर्धयन्ति, उच्चगुणवत्तायुक्तानां तकनीकी-तकनीकी-प्रतिभानां संवर्धनं कुर्वन्ति, उच्चगुणवत्ता-विकासे च अधिकं योगदानं ददति नवयुगे नागरिककार्याणां विषये।


स्रोतः - सिन्हुआ न्यूज एजेन्सी

प्रतिवेदन/प्रतिक्रिया