समाचारं

nengcha丨gēng नवीन उपकरणं gèng नवीन अवसरानां स्वागतं करोति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:42

ऊर्जाप्रौद्योगिक्याः क्षेत्रं बृहत्परिमाणेन उपकरणानां अद्यतनीकरणस्य उपभोक्तृवस्तूनाम् व्यापारस्य च कार्याणां प्रमुखः क्षेत्रः अस्ति । अद्यैव राष्ट्रियविकाससुधारआयोगेन राष्ट्रियऊर्जाप्रशासनेन च "मुख्य ऊर्जाक्षेत्रेषु बृहत्परिमाणस्य उपकरणस्य अद्यतनीकरणस्य कार्यान्वयनयोजना" इति विषये सूचना जारीकृता। "योजना" प्रस्तावयति यत् २०२७ तमवर्षपर्यन्तं प्रमुख ऊर्जाक्षेत्रेषु उपकरणनिवेशस्य परिमाणं २०२३ तमस्य वर्षस्य तुलने २५% अधिकं वर्धते, यत् विद्युत्संचरणं वितरणं च, पवनशक्तिः, प्रकाशविद्युत् इत्यादिषु क्षेत्रेषु उपकरणानां अद्यतनीकरणं प्रौद्योगिकीरूपान्तरणं च प्रवर्धयितुं केन्द्रितम् अस्ति , जलशक्तिः च ।

"योजनायाः" निर्गमनेन सर्वेषां पक्षानां व्यापकं ध्यानं आकृष्टम् अस्ति । उद्योगस्य अन्तःस्थजनाः सर्वसम्मत्या मन्यन्ते यत् "योजना" अल्पकालीनरूपेण उपकरणनिर्माण-उद्योगाय लाभं दास्यति, तथा च मध्यम-दीर्घकालीन-स्थानीयसर्वकारस्य अर्थव्यवस्थायां स्थिरं दीर्घकालीनं च चालनप्रभावं करिष्यति। वस्तुतः अस्मिन् वर्षे आरभ्य विभिन्नाः स्थानीयताः केन्द्रीय ऊर्जा उद्यमाः च स्वस्य लक्षणानाम् अनुकूलानि उपकरणानि अद्यतनकार्यन्वयनमार्गान् अन्वेषयन्ति गुआंगडोङ्गः चार्जिंग-अदला-बदली-मूलसंरचनानां गुप्तचरस्तरं सुधारयितुम् प्रस्तावति तथा च तेल-गैस-अन्तर्निर्मित-संरचनानां उन्नयनं परिवर्तनं च प्रवर्धयितुं प्रस्तावति २०२४ तः २०२५ पर्यन्तं प्रान्तस्य ऊर्जाक्षेत्रे उपकरणानां उन्नयनस्य निवेशस्य परिमाणं २८ अरब युआन् यावत् प्राप्तुं प्रयतते गुआङ्गक्सी इत्यनेन २०२४ तः २०२७ पर्यन्तं ऊर्जाक्षेत्रे उपकरणनिवेशे ४० अरब युआन् अधिकं निवेशं कर्तुं प्रयत्नः प्रस्तावितः ।

उद्यमानाम् दृष्ट्या नूतनविद्युत्प्रणालीनिर्माणस्य गतिं कर्तुं बृहत्परिमाणेन उपकरणस्य उन्नयनस्य प्रवर्धनार्थं च चीनस्य राज्यजालनिगमस्य विद्युत्जालनिवेशः अस्मिन् वर्षे प्रथमवारं ६०० अरब युआन् अतिक्रान्तवान्, यत् ७१.१ अरब युआन् वृद्धिः अभवत् over last year. चीनदक्षिणविद्युत्जालनिगमः विद्युत्जालसाधनानाम् बृहत्परिमाणस्य अद्यतनस्य व्यापकरूपेण प्रचारं कुर्वन् अस्ति इति अनुमानं भवति यत् २०२४ तः २०२७ पर्यन्तं बृहत्परिमाणे उपकरणानां अद्यतनीकरणेषु निवेशस्य परिमाणं १९५.३ अरब युआन् यावत् भविष्यति।

ऊर्जासाधनसम्पत्त्याः विशालः परिमाणः मम देशस्य ऊर्जा-उद्योगस्य आर्थिकबलस्य च सजीवं प्रतिबिम्बम् अस्ति । अनुमानं दर्शयति यत् ऊर्जासाधनानाम् उन्नयनं, प्रतिस्थापनं, पुनःप्रयोगः च नूतनान् अवसरान् प्रवर्तयिष्यति, खरब-युआन्-विपण्यस्य निर्माणं च चालयिष्यति अस्य अपि अर्थः अस्ति यत् ऊर्जाक्षेत्रे उपकरणानां अद्यतनीकरणस्य ऊर्जा-दक्षतायाः उन्नयनस्य च कार्यं कठिनं भवति, उत्तरदायित्वं च भारी भवति, आर्थिक-पर्यावरण-सामाजिक-लाभेषु बहुविध-सुधारं प्राप्तुं आवश्यकम् अस्ति अग्रिमे चरणे "बृहत् सिद्धान्तान्" कथं व्यावहारिकक्रियासु परिणमयितव्याः इति विषये अधिकं एकीकृतबोधस्य आवश्यकता वर्तते ।

सर्वप्रथमं ऊर्जासाधनानाम् नवीकरणस्य प्रवर्धनार्थं अन्तःजातीयं चालकशक्तिः उपकरणनिर्मातृणां प्रौद्योगिकीनवीनीकरणात् आगच्छति यत् स्थायि आर्थिकसामाजिकलाभान् उत्पादयितुं प्रौद्योगिकी नवीनतायाः परितः घरेलु ऊर्जासाधननवीकरणस्य प्रचारः करणीयः।

द्वितीयं, ऊर्जासाधननिर्माण उद्यमानाम् संचालकानाम् एकः प्रयत्नशीलभावना भवितुमर्हति यत् नवीनतां कर्तुं उपक्रमं करोति, आव्हानं कर्तुं साहसं करोति च। ऊर्जा-उपकरणानाम् अद्यतनीकरणं कथमपि पुरातन-नवीनयोः सरलं प्रतिस्थापनं नास्ति, अस्य कृते विपण्यां वास्तविक-सामान्य-विशिष्ट-आवश्यकतानां प्रतिक्रियारूपेण उपकरणानां अग्रे-दृष्टि-लक्षित-विकासः, तथा च सामग्री-प्रक्रियासु, सफलतायाः च आवश्यकता वर्तते अन्ये पक्षाः ।

तृतीयम्, ऊर्जासाधननिर्माण उद्यमाः बौद्धिकसम्पत्त्याधिकारं, आविष्कारपेटन्टं, अनुसन्धानपरिणामान् च समये एव उत्पादकतायां परिवर्तनं कुर्वन्तु, "अन्तर्जातबाह्यविस्तारयोः" मार्गद्वयं च अनुसरणं कुर्वन्तु आन्तरिकप्रौद्योगिकीनवाचारं प्रवर्धयन्ते सति उद्यमाः वैज्ञानिकसंशोधनसंस्थाभिः, विश्वविद्यालयैः, उद्यमशीलदलैः च सह सक्रियरूपेण हस्तं मिलित्वा परिणामानां परिवर्तनस्य समयं न्यूनीकर्तुं तथा च संयुक्तोष्मायनेन रणनीतिकनिवेशेन च नूतनविद्युत्प्रणालीनां कृते आवश्यकसाधनानाम् कार्यान्वयनस्य त्वरिततां कर्तुं च अर्हन्ति।

अन्ते, अस्माकं सक्रियरूपेण तृतीयपक्षव्यावसायिकमूल्यांकन एजेन्सीभिः सह हस्तं मिलित्वा व्यावसायिकसेवानां सक्रियरूपेण उपयोगं कर्तुं आवश्यकं यथा वैज्ञानिकसंशोधनसिद्धिमूल्यांकनं, परियोजनाप्रतिफलमूल्यांकनं, ग्राहकऋणमूल्यांकनं, उपकरण ऊर्जाउपभोगमूल्यांकनं, निर्यातजोखिममूल्यांकनं च सूचनाविषमताम् समाप्तुं क समये एव प्रौद्योगिकी-नवीनीकरणं, उपकरणानि च अवगन्तुं नवीकरणस्य परियोजनानिर्माणप्रक्रियायां च जोखिमाः अवसराः च, जोखिमनियन्त्रणे उत्तमं कार्यं कुर्वन् ऊर्जा-उपकरणानाम् नवीकरणस्य उत्तमं प्रचारं कुर्वन्ति।

लेखक |

विडियो |

स्रोत |.चीन ऊर्जा समाचार wechat

प्रतिवेदन/प्रतिक्रिया