समाचारं

"सम्पादकीयम्" नूतनः "दानकानूनः" "अधः संगतः" अस्ति तथा च व्यक्तिगत-अनलाईन-सहायता-मञ्चान् नियन्त्रयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनगणराज्यस्य दानकानूनम्" २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के संशोधितम्, २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के च प्रवर्तते । अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ५ दिनाङ्कः अस्माकं देशस्य नवमः “दानदिवसः” इति संयोगेन ।
नवीनदानकानूनस्य समर्थननियमविनियमरूपेण नागरिककार्याणां मन्त्रालयेन ५ दिनाङ्के नवसंशोधितानां "दानसंस्थानां मान्यतायाः उपायाः" तथा "दानसङ्गठनैः सार्वजनिकधनसङ्ग्रहस्य प्रबन्धनस्य उपायाः" इति घोषणा कृता, ये सख्तीपूर्वकं नियमनं कुर्वन्ति धर्मार्थसंस्थानां पहिचानमानकाः। तस्मिन् एव दिने नागरिककार्याणां मन्त्रालयः, चीनदेशस्य साइबरस्पेस् प्रशासनं, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, लोकसुरक्षामन्त्रालयः, वित्तीयपरिवेक्षणराज्यप्रशासनं च संयुक्तरूपेण "ऑनलाइनसेवायाः प्रबन्धनस्य उपायाः" इति घोषणां कृतवन्तः व्यक्तिगतसहायतायाः मञ्चाः" इति ।
संशोधितेन दानकायदेन धर्मार्थसंस्थानां धनसङ्ग्रहस्य व्यक्तिगत-अनलाईन-सहायता-अन्वेषणस्य च व्यापकं नियमनं पर्यवेक्षणं च प्राप्तम्, विशेषतः पर्यवेक्षणस्य व्याप्तेः अन्तः व्यक्तिगत-अनलाईन-सहायता-अन्वेषणं, पूर्व-कानूनी-अन्तराणां पूरणं, "द्वौ पादौ" च प्राप्तिः
नित्यवाच्यभाषणे "दानधनसङ्ग्रहः" इति कानूनीपदं न भवति इति ज्ञातव्यम् । दानकानूनस्य प्रावधानानाम् अनुसारं केवलं दानसंस्थाः एव कानूनानुसारं दानप्रयोजनाधारितं सम्पत्तिसंग्रहणं कर्तुं शक्नुवन्ति तथा च तदनुरूपं पर्यवेक्षणं स्वीकुर्वन्ति अतः धर्मार्थसंस्थाः क्रियाकलापानाम् आयोजने दानदानसङ्ग्रहे च मूलस्थानं धारयन्ति, तेषां दानसंस्थानां प्रवेशः अपि सुनिश्चितः करणीयः, तेषां धनसङ्ग्रहक्रियाकलापानाम् सख्यं नियमनं करणीयम्, तथा च दानसङ्गठनस्य संग्रहणं, बचतम्, व्याजस्य उपजं, संचालनं, अनुरक्षणं च, उपयोगं च सुदृढं कर्तव्यम् धनं जनविश्वासं प्राप्तुं सर्वेषु पक्षेषु तथा सम्पूर्णप्रक्रियायां पारदर्शी भवतु।
प्रचारं विना विश्वसनीयतां व्यक्तं कर्तुं कठिनं भवति, उत्तरदायित्वं व्यक्तं कर्तुं कठिनम्। एकतः नूतनस्य "दानकानूनस्य" स्पष्टतया आवश्यकता अस्ति यत् "राज्यपरिषदः नागरिककार्यविभागः एकं ध्वनिं एकीकृतं च दानसूचनामञ्चं स्थापयति तथा च निःशुल्कदानसूचनाविमोचनसेवाः प्रदातुम्", येन दानसंस्थाः धनसङ्ग्रहादिकं प्रमुखसूचनाः प्रकटयितुं बाध्यन्ते व्ययः अन्यतरे, निर्दिष्टाः वा वेषधारिणः दानसंस्थाः दानकायदेन दातृणां इच्छुकपक्षस्य च लाभार्थीरूपेण नामकरणम् इत्यादीनां हितानाम् अनुचितं स्थानान्तरणं, तथैव कर्तव्यनिर्वहणस्य उपेक्षा, दानसामग्रीवितरणं न करणं इत्यादीनि गम्भीराणि दुर्व्यवहाराः अपि निर्धारिताः सन्ति समये एव, अथवा दुर्बलप्रबन्धनस्य कारणेन दानसम्पत्त्याः महतीं हानिः भवति स्म दण्डरूपेण उच्च-वोल्टेज-रेखा अवरुद्धा आसीत् ।
अन्तिमेषु वर्षेषु व्यक्तिगतसाहाय्यार्थं ऑनलाइनसेवामञ्चाः वन्यरूपेण वर्धिताः यद्यपि तेषां गम्भीररोगयुक्तानां रोगिणां साहाय्ये निश्चिता भूमिका अस्ति तथापि तेषां बहु अराजकता अपि उत्पन्ना: केचन साधकाः सूचनां मिथ्यारूपेण प्रतिवेदयन्ति, "कथाः कथयितुं" च अवलम्बन्ते जनस्य प्रेम्णः धोखाधड़ीं कुर्वन्ति केचन मञ्चाः सहायतां प्राप्तुं कुरूपं “व्यापारं” परिणमयन्ति, येन जनकल्याणकारी उपक्रमानाम् प्रतिष्ठा गम्भीररूपेण क्षतिः कृता अस्ति। मौलिकरूपेण, एतत् यतोहि एतेषु मञ्चेषु “उद्धार”-क्रियाकलापाः पारम्परिक-दान-कानूने निर्धारित-दान-धनसङ्ग्रहस्य न सन्ति, तथा च कानूनस्य ग्रे-क्षेत्रे सर्वदा एव आसन्
नवीनः "दानकानूनः" "अधः संगतः" अस्ति तथा च व्यक्तिगत-अनलाईन-सहायता-अन्वेषणं नियमानाम् व्याप्तेः अन्तः आनयति, यत् स्पष्टीकरोति यत् "व्यक्तिगत-अनलाईन-सहायता-अन्वेषण-सेवासु संलग्नाः मञ्चाः राज्यपरिषदः नागरिककार्याणां विभागेन निर्दिष्टाः भविष्यन्ति " एतत् पर्यवेक्षणं सेवा च ।" अस्मिन् समये नागरिककार्याणां मन्त्रालयेन, चीनस्य साइबरस्पेस् प्रशासनेन अन्यविभागैः च संयुक्तरूपेण "व्यक्तिगतसहायता-अभिलाषी-जालसेवा-मञ्चानां प्रबन्धनस्य उपायाः" (अतः परं "उपायाः" इति उच्यन्ते) इति घोषणा कृता, येषु औपचारिकरूपेण परिचालनस्य नियमः कृतः अस्ति व्यक्तिगतसहायता-अन्वेषण-मञ्चानां विनिर्देशाः, निधि-प्रवाहाः, कानूनी-दायित्वं च उपायानां आवश्यकता अस्ति यत् मञ्चेन सहायता-अन्वेषण-सूचनायाः प्रामाणिकताम् सत्यापयितुं लेखापरीक्षा-दलस्य स्थापना कर्तव्या यत्र मञ्चः सेवाशुल्कं दानं च गृह्णाति धनं मूलमार्गेण प्रत्यागन्तुं न शक्यते, विशेषनिक्षेपखाते संगृहीतं दानं कृतं धनं केवलं साहाय्यं याचमानस्य व्यक्तिं प्रति स्थानान्तरितुं शक्यते अथवा एतत् अस्पताललेखादिस्थानांतरणं प्रदाति।
दानं एकं कारणं यस्य कृते अन्तःकरणस्य आवश्यकता वर्तते, अन्तःकरणस्य च न्यायेन रक्षणं, सूर्यस्य निरीक्षणं च आवश्यकम् । धर्मार्थसंस्थाः सचेततया कठोरतरं पर्यवेक्षणं स्वीकुर्वन्ति, तथा च व्यक्तिगत-अनलाईन-सहायतायां ग्रे-क्षेत्रेभ्यः विदां कर्तुं अर्हन्ति, तेषां परस्परविश्वासं परस्परसहायतां च प्रवर्धयितुं मञ्च-सञ्चालनस्य मानकीकरणं करणीयम्, तथा च दान-नवाचारस्य रक्षणार्थं कानूनस्य शासनस्य उपयोगः करणीयः
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया