समाचारं

वैज्ञानिकाः १२ कोटिवर्षपूर्वं चन्द्रे ज्वालामुखीनां क्रियाकलापस्य प्रमाणं प्राप्नुवन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः,चीनी विज्ञान-अकादमीयाः भूविज्ञान-भूभौतिकी-संस्थायाः शोधदलेन सहकारिभिः च चन्द्रे-५ चन्द्रस्य नमूनासु दृश्यमानानां त्रीणां ज्वालामुखीनां काच-मणिनां उपयोगेन चन्द्रे मैग्मा-क्रियाकलापस्य अन्वेषणं १२ कोटिवर्षपूर्वं यावत् भवितुं शक्यते इति सिद्धं कृतम्. एतत् शोधपरिणामेन पुनः चन्द्रमैग्माक्रियाकलापस्य समयसीमायाः विषये जनानां अवगमनं ताजगीं जातम्।

चन्द्रविस्फोटेन निर्मितस्य ज्वालामुखीकाचस्य चित्रणम्

चन्द्रज्वालामुखीक्रियाकलापस्य समयसीमायाः अन्वेषणं लघुपिण्डानां भूवैज्ञानिकविकासक्षमतायाः अध्ययनार्थं पूर्वापेक्षा चन्द्रनमूनानां समस्थानिकवयोः निर्धारणं चन्द्रज्वालामुखीक्रियाकलापस्य समयसीमायाः अन्वेषणार्थं सटीकविधिः अस्ति२०२१ तमे वर्षे चीनदेशस्य वैज्ञानिकाः सिद्धं कृतवन्तः यत् २ कोटिवर्षपूर्वं चन्द्रे अद्यापि बृहत्प्रमाणेन मैग्मा-क्रियाकलापः अस्ति, येन पूर्वं चिन्तितस्य चन्द्रस्य "आयुः" प्रायः १ अर्बवर्षपर्यन्तं विस्तारितः

त्रयाणां chang’e-5 ज्वालामुखीकाचस्य मणिषु bse चित्राणि u-pb तिथिनिर्धारणं च परिणामाः

वैज्ञानिकसंशोधनदलेन प्रायः ३ ग्रामचन्द्रमृत्तिकातः प्रायः ३००० काचस्य मणिः चयनं कृत्वा इम्पैक्ट् ग्लासस्य ज्वालामुखीकाचस्य च भेदस्य पूर्वानुभवस्य आधारेण तेषां अभिनवरूपेण प्रस्तावः कृतः यत् सल्फरसमस्थानिकलक्षणानाम् उपयोगेन भेदः कर्तुं शक्यते काचस्य मणिः अस्य उत्पत्तिस्य प्रमुखं प्रमाणं त्रयाणां ज्वालामुखीनां काचमणिनां परिचयः तथा च कालक्रमेण अध्ययनं कृतम् अस्ति यत् एते त्रयः ज्वालामुखीकाचमणिः प्रायः १२ कोटिवर्षपूर्वं निर्मिताः आसन् ।

चीनी विज्ञान-अकादमीयाः भूविज्ञान-भूभौतिकशास्त्र-संस्थायाः शोधकर्त्ता ली किउली इत्यनेन उक्तं यत् यद्यपि चन्द्रे बृहत्-परिमाणेन विलम्बेन मैग्मा-क्रियाकलापः न दृष्टः तथापि स्थानीय-तापन-कारणात् अद्यापि लघु-प्रमाणेन ज्वालामुखी-विस्फोटाः भवितुम् अर्हन्ति चन्द्रस्य तापविकासप्रतिरूपस्य पुनर्विचारार्थं एतत् परिणामं महत् महत्त्वपूर्णं भवति तथा च लघुआकाशपिण्डेषु ज्वालामुखीक्रियाकलापस्य विकासस्य अवधिस्य अध्ययनार्थं महत्त्वपूर्णं सन्दर्भं प्रददाति

(सीसीटीवी संवाददाता शुआइ जुन्क्वान् तथा चू एर्जिया)