समाचारं

बण्ड् सम्मेलन |.एण्ट् इन्टरनेशनल् इत्यस्य सहायककम्पनी एण्टम् इत्यस्य आँकडानि दर्शयन्ति यत् ई-वाणिज्य, ओटीए, यात्रा उद्योगेषु विदेशेषु व्यापारवृद्धिः सर्वाधिकं महत्त्वपूर्णा अभवत्।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयकम्पनयः सक्रिय-अन्तर्राष्ट्रीयकरण-रणनीतिभिः, डिजिटल-रूपान्तरणेन, नीति-समर्थनेन च वैश्विक-विपण्ये वर्धमानं क्रियाकलापं प्रतिस्पर्धां च दर्शयन्ति |. 6 सितम्बर् दिनाङ्के 2024 तमस्य वर्षस्य समावेश·द बण्ड् सम्मेलने, यत् वित्तीय-प्रौद्योगिकी-उद्योगेभ्यः बहु ध्यानं आकर्षितवान्, एण्ट् इन्टरनेशनल् इत्यस्य एक-विराम-व्यापारि-भुगतान-डिजिटल-सेवा-समाधानं एण्टम्-इत्यनेन विभिन्न-प्रवृत्ति-ब्राण्ड्-प्रतिनिधिभिः सह चर्चा कृता यत् भुगतान-नवीनता कथं भवितुम् अर्हति इति help निगमवैश्वीकरणस्य गतिः त्वरिता अभवत्, कार्यक्षमता च वर्धिता अस्ति।
एण्टोम तथा व्यापारिकप्रतिनिधिभिः बण्ड् सम्मेलने विदेशं गच्छन्तीनां चीनीयव्यापारिणां विषये अन्वेषणं साझां कृतम् भुगताननवाचारः चीनीयव्यापारिणां वैश्विकबाजारे जडं स्थापयितुं वर्धयितुं च सहायकः भवति (दक्षिणतः वामतः: ली जी, एण्ट् इन्टरनेशनल् एण्टोमस्य वैश्विकरणनीतिनिदेशकः, यू किङ्ग्किंग्, मुख्यः एण्ट् इन्टरनेशनल् एण्टम् इत्यस्य उत्पादाधिकारी, ते इन्टरनेशनल् इत्यस्य विपणननिदेशकः पाओ मा झाओ शुआइ, ज़ीडे इन्टरनेशनल् इत्यस्य मुख्यप्रौद्योगिकी अधिकारी वेन हाङ्गः, एण्ट् इन्टरनेशनल् इत्यस्य एण्टम् इत्यस्य विपणनवृद्धिनिदेशकः याङ्ग यिफान् च)
अग्रणी कृत्रिमबुद्धिप्रौद्योगिक्याः, प्रचुरानुज्ञापत्रसम्पदां, विस्तृतसाझेदारी च, एण्टोम् विश्वस्य ४० तः अधिकेषु देशेषु स्थानीयाधिग्रहणक्षमताम् अस्ति, तथा च उद्यमानाम् अलिपे+ ई-वॉलेट् सहितं विश्वस्य शतशः प्रमुखकार्डब्राण्ड्-पर्यन्तं प्रवेशं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च 100 तः अधिकेषु मुद्रासु लेनदेनस्य समर्थनं करोति, उद्यमानाम् अनन्य-अनलाइन-अफलाइन-अधिग्रहण-भुगतान-सेवाः प्रदाति एण्टोम् व्यापारिभ्यः तेषां विदेशव्यापारविस्तारस्य प्रचारार्थं डिजिटलसेवाः डिजिटलविपणनसमाधानं च प्रदातुं शक्नोति।
एण्टोम् मञ्चस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं विदेशं गच्छन्तीनां चीनीयव्यापारिणां संख्यायां वर्षे वर्षे प्रायः ९०% वृद्धिः अभवत्, तथा च व्यापारिणः येषु भुगतानमार्गेषु प्रवेशं कृतवन्तः तेषां संख्यायां वर्षे वर्षे प्रायः ३०% वृद्धिः अभवत् चीनीयविदेशीयव्यापारिणां अधिग्रहणव्यवहारस्य परिमाणं वर्षे वर्षे पञ्चगुणाधिकं वर्धितम्, अधिग्रहणव्यवहारस्य संख्या च वर्षे वर्षे त्रिगुणा अभवत् तेषु ई-वाणिज्यस्य, ऑनलाइन-यात्रासेवानां, परिवहन-उद्योगानाम् प्राप्तेः वृद्धिः विशेषतया महत्त्वपूर्णा अस्ति, यस्य मुख्यकारणं स्वतन्त्र-ई-वाणिज्य-स्थलानां तीव्र-विकासस्य, वैश्विक-पर्यटन-विपण्यस्य सशक्त-पुनरुत्थानस्य च कारणम् अस्ति
व्यापारिणां संख्यायाः दृष्ट्या ई-वाणिज्यम्, गेमिंग्, ऑनलाइन-यात्रासेवा, भोजनालयः, ऑनलाइन-वीडियो-लाइव-प्रसारणं च इति पञ्चसु प्रमुखक्षेत्रेषु कम्पनयः विदेशं गन्तुं सर्वाधिकं उत्साहिताः सन्ति भौगोलिकदृष्ट्या दक्षिणपूर्व एशिया चीनीयव्यापारिणां कृते अन्तिमेषु वर्षेषु सर्वाधिकं लोकप्रियविदेशीयगन्तव्यस्थानेषु अन्यतमः अस्ति विशेषतः मलेशिया, इन्डोनेशिया, थाईलैण्ड् इत्यादयः स्थानानि चीनीयविदेशीय उद्यमानाम् अत्यन्तं केन्द्रितविपण्यस्थानानि सन्ति अस्य क्षेत्रस्य सुविधाजनकं भौगोलिकं स्थानं, तीव्रगत्या वर्धमानं डिजिटल-अर्थव्यवस्था, विशालः युवा उपभोक्तृसमूहः, उच्च-मोबाइल-भुगतान-प्रवेशः च अधिकाधिकाः चीनीय-कम्पनयः आकर्षितवन्तः
उद्योगवितरणस्य दृष्ट्या दक्षिणपूर्व एशियायां विदेशेषु व्यापारिणः मुख्यतया ई-वाणिज्य-अङ्कीयमनोरञ्जन-उद्योगेषु केन्द्रीकृताः सन्ति . मध्यपूर्वं लैटिन-अमेरिका च वैश्वीकरणस्य अन्वेषणार्थं ई-वाणिज्यम्, ऑनलाइन-वीडियो, लाइव-स्ट्रीमिंग् च इति कम्पनीनां कृते नूतनाः "नीलसागराः" अभवन् ।
भुगतान-अभ्यासानां दृष्ट्या दक्षिणपूर्व-एशियायां स्थानीय-वास्तविक-समय-भुगतान-विधयः यथा dana (इण्डोनेशिया), touch 'n go ewallet (मलेशिया), truemoney (थाईलैण्ड्) च मुख्यधारायां "buy now pay later, bnpl" इति (buy now pay later, bnpl) क्रमेण भुक्तिविधयः उद्भवन्ति। यूरोप-अमेरिका-देशयोः कार्ड-देयता अद्यापि मुख्यधारा अस्ति, परन्तु मोबाईल-देयता तीव्रगत्या विकसिता अस्ति, अधुना क्रयणं, पश्चात् भुक्तिं, किस्त-देयता च युवानां मध्ये अधिकाधिकं लोकप्रियतां प्राप्नोति
एण्टोम् उत्पादप्रबन्धकः यू किङ्ग्किङ्ग् इत्यनेन उक्तं यत् चीनीयकम्पनयः तरङ्गं भङ्ग्य समुद्रस्य गभीरं गमनस्य नूतनपदे प्रवेशं कुर्वन्ति। उद्यमाः उत्पाद-सेवा-नवीनीकरणे, स्थानीयकृत-सञ्चालने, ब्राण्ड्-निर्माणे च अधिकं ध्यानं ददति । व्यापारिणां उपभोक्तृणां च मध्ये एकः प्रमुखः कडिः इति नाम्ना उद्यमानाम् विदेशविकासे भुक्तिस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् अस्ति ।
एण्टोम् उत्पादप्रबन्धकः यू किङ्ग्किङ्ग् इत्यनेन उक्तं यत् दक्षिणपूर्व एशियां उदाहरणरूपेण गृहीत्वा एण्टोमः न केवलं विदेशेषु व्यापारिभ्यः दक्षिणपूर्व एशियायाः षट् देशानाम् एकविरामस्थानीयं अधिग्रहणसमाधानं प्रदातुं शक्नोति, अपितु आदेशरूपान्तरणदरं सुधारयितुम् स्वस्य प्रौद्योगिकीनां, चैनललाभानां च लाभं लब्धुं शक्नोति of users. मोबाईल-भुगतानं उदाहरणरूपेण गृहीत्वा, antom इत्यस्य easysafepay-कार्यं उपयोक्तृभ्यः व्यापारिक-टर्मिनल-अन्तर्गतं सम्पूर्णं भुगतान-प्रक्रियाम् पूर्णं कर्तुं शक्नोति, भुगतान-सफलतायाः दरं सुदृढं करोति, तथा च उपयोक्तृभ्यः सुचारु-भुगतान-अनुभवस्य कारणेन ब्राण्ड्-विषये विश्वासं कर्तुं शक्नोति a one-stop बहुकार्यात्मकं भुगतानप्रबन्धन saas मञ्चं विश्वे शतशः भुगतानविधिषु शीघ्रं प्रवेशं कर्तुं व्यापारिणां सहायतां कर्तुं शक्नोति, तथा च बहुविधभुगतानचैनलस्य बुद्धिमान् एकीकृतप्रबन्धनस्य साक्षात्कारं कर्तुं शक्नोति, व्यापारिणः तेषां समयस्य प्रायः 2/3 भागं रक्षति तथा च तकनीकीसंसाधनानाम् आधारः अस्ति एकं विशालं भाषाप्रतिरूपं सह-पायलट् बुद्धिमान् व्यापारसहायकः व्यापारिणां कृते भुगतानसमाधानं प्रौद्योगिकीएकीकरणसुझावं च अनुरूपं कर्तुं शक्नोति।
एकः प्रवृत्ति-अग्रे ब्राण्ड् इति नाम्ना xide international इत्यनेन स्वस्य आरम्भात् एव अन्तर्राष्ट्रीय-विपण्यं लक्ष्यं कृतम् अस्ति xide international मुख्यप्रौद्योगिकीपदाधिकारी wen hang इत्यनेन कार्यक्रमे साझां कृतम् यत् xide international 20-30 वर्षाणां यूरोपीय-अमेरिका-युवानां कृते वस्त्रस्य शैलीं डिजाइनं च विकसयति, नवीनतां च करोति। ग्राहक-अधिग्रहण-चैनलस्य दृष्ट्या वयं मार्केट्-प्रवृत्तिभिः सह तालमेलं स्थापयितुं इन्स्टाग्राम-लघु-वीडियो-लाइव-प्रसारण-मञ्चेषु ध्यानं दद्मः । तस्मिन् एव काले ब्राण्ड् स्थानीयकरणरणनीतिषु केन्द्रितः भवति तथा च विभिन्नेषु देशेषु उपभोग-अभ्यासेषु भेदानाम् आधारेण भिन्न-भिन्न-विपण्य-अनुकूलतायै तदनुसारं उत्पादानाम्, वेबसाइट-निर्माणस्य, भुगतान-विधिनाम् च समायोजनं करोति सः उल्लेखितवान् यत् - "एण्टोम् ग्लोबल पेमेण्ट् मैनेजर इत्यस्य उपयोगेन वयं शीघ्रमेव बहुषु देशेषु पेमेण्ट् चैनल्-पर्यन्तं प्रवेशं कृतवन्तः, येन बहुधा अनुसंधान-विकास-संसाधनानाम् रक्षणं जातम् । 'तकनीकी-उद्योगे विशेषज्ञता' अस्मान् उत्पादन-अनुसन्धान-सञ्चालनयोः अधिक-सम्पदां निवेशं कर्तुं शक्नोति, तत्सहकालं च विभिन्नानि भुक्तिमार्गाणि सहजतया प्रबन्धयन्तु, भुक्तिस्थिरतां च सुधारयन्तु” इति ।
एण्टोम् मार्केटिंग् ग्रोथ् डायरेक्टर याङ्ग यिफन् इत्यनेन एण्टॉम् इत्यस्य डिजिटलसेवाः, परिचालनवृद्धिसाधनं च परिचयः कृतः । सः अवदत् यत् एण्टोमस्य डी-भण्डारः उद्यमानाम् अङ्कीयसञ्चालनं प्राप्तुं निमेषेषु एव बहुषु डिजिटल-बटुकेषु अथवा एप्स्-मध्ये शीघ्रं ऑनलाइन-भण्डारं स्थापयितुं साहाय्यं कर्तुं शक्नोति। तदतिरिक्तं, एन्टोमस्य डिजिटलविपणनसमाधानं a+rewards, गोपनीयतागणनाप्रौद्योगिक्याः आधारेण तथा च मोबाईलभुगतानसाझेदारैः सह सहकार्यं कर्तुं, व्यापारिणां उपयोक्तृरूपान्तरणस्य सर्वेषु चरणेषु व्यक्तिगतविपणनं कर्तुं, लक्षितग्राहकसमूहेन सह अन्तरक्रियासुधारं कर्तुं, उपयोक्तृवृद्धिं च प्राप्तुं च सहायतां कर्तुं शक्नोति भुगतानरूपान्तरणम् ।
ट्रेण्डी खिलौना उद्योगस्य अग्रणी बबल मार्ट् दक्षिणपूर्व एशिया, पूर्व एशिया, उत्तर अमेरिका, यूरोप, ऑस्ट्रेलिया इत्यादिषु स्थानेषु तैनातवान् अस्ति वैश्विककलाकारानाम् ip संसाधनानाम् च उपयोगेन विविधं उत्पादपङ्क्तिं निर्मितवान् वैश्विकप्रयोक्तृन् च आकर्षितवान् बबल मार्ट् इत्यस्य विदेशव्यापारविकासे प्रशंसकसञ्चालनं मूलरणनीतिः अस्ति । अस्य अन्तर्राष्ट्रीयविपणननिदेशकः झाओ शुआइ इत्यनेन उक्तं यत्, "डिजिटलभुगताननवाचारेन विदेशेषु विपण्येषु अस्माकं प्रशंसकसञ्चालने नूतनाः विचाराः आगताः। ए+पुरस्कारः अस्मान् व्यक्तिगतसिफारिशान् लक्षितविपणनञ्च कर्तुं, उपयोक्तृन् कुशलतया आकर्षयितुं उपभोग-अनुभवं अनुकूलितुं च सहायं करोति। खुदरा-विक्रयणस्य आवश्यकता वर्तते गहनसंवर्धनं उपभोगं च ग्राहकानाम् अनुभवस्य प्रत्येकस्य पक्षस्य सुधारः महत्त्वपूर्णः अस्ति, तथा च वयम् आशास्महे यत् ए+पुरस्कारः यातायातरूपान्तरणं परिष्कृतसञ्चालनं च अधिकं सुदृढं कर्तुं अस्मान् साहाय्यं कर्तुं शक्नोति।”.
एण्ट् इन्टरनेशनल् इत्यस्य मुख्यस्थायित्वपदाधिकारी चेन् लेइमिङ्ग् इत्यनेन उक्तं यत्, "व्यापारस्य प्रौद्योगिक्याः च गहनं एकीकरणं वैश्विक आर्थिकपरिदृश्यस्य आकारं दातुं महत्त्वपूर्णां भूमिकां निर्वहति। एण्ट् इन्टरनेशनल् व्यापारस्य डिजिटलरूपान्तरणस्य त्वरिततायै नवीनप्रौद्योगिकीनां उपयोगाय प्रतिबद्धः अस्ति। एण्टोम् इत्यस्य कृते अस्माकं लक्ष्यं चीनस्य विदेशेषु अर्थव्यवस्थायां नूतनवृद्धौ योगदानं दातुं उन्नतभुगतानसमाधानस्य डिजिटलसेवानां च माध्यमेन उच्चस्तरीयं उद्घाटनं च अस्ति।”
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया