समाचारं

साओ टोमे तथा प्रिन्सिपे लोकतान्त्रिकगणराज्यस्य प्रधानमन्त्री : चीनदेशः सर्वदा सर्वेषां देशानाम् सर्वेषां देशानाम् जनानां च आदरं करोति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:47
साओ टोमे एण्ड् प्रिन्सिपे इत्यस्य लोकतान्त्रिकगणराज्यस्य प्रधानमन्त्री पैट्रिस् ट्रोवाडा इत्यनेन ६ दिनाङ्के ८ तमे चीन-आफ्रिका उद्यमिनः सम्मेलनस्य उद्घाटनसमारोहे उक्तं यत् चीनदेशः एकः बृहत् देशः अस्ति, यदा तु साओ टोमे एण्ड् प्रिन्सिपे इत्यस्य जनसंख्या केवलं २,३०,००० अस्ति। . "अद्य मम अत्र वक्तुं अवसरः प्राप्तः इति तथ्यं प्रतिबिम्बयति यत् चीनदेशः सर्वदा सर्वेषां देशानाम् सर्वेषां देशानाम् जनानां च आदरं करोति, संयुक्तरूपेण च समृद्धं शान्तं च विश्वं निर्माति, साझां च करोति, संयुक्तरूपेण च चीन-आफ्रिका-समुदायस्य निर्माणं करोति, यस्य भविष्यं साझीकृतं भवति।
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य महत्त्वपूर्ण-समर्थन-कार्यक्रमरूपेण षष्ठे दिनाङ्के बीजिंग-नगरे अष्टमः चीन-आफ्रिका-उद्यमी-सम्मेलनः आयोजितः "औद्योगिक-आपूर्ति-शृङ्खलानां एकीकरणस्य प्रवर्धनम्" तथा "उदयमान-उद्योगानाम् विकासं प्रवर्धयितुं" इति विषयद्वये केन्द्रीकृत्य चीनीय-आफ्रिका-उद्यमीनां प्रतिनिधिभिः चीनी-आफ्रिका-उद्यमिनयोः मध्ये सहकार्यस्य सफलम् अनुभवं साझां कृत्वा, द्वारा आनयितानां सहकार्यस्य अवसरानां विषये चर्चा कृता शिखरस्य नवीनाः उपायाः।
स्रोतः - सिन्हुआ न्यूज एजेन्सी
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया