समाचारं

सूडानस्य सार्वभौमपरिषदः अध्यक्षः बुरहानः : चीन-आफ्रिका-सहकार्यस्य मञ्चः आफ्रिका-चीन-सम्बन्धानां विकासस्य सर्वाधिकं शक्तिशाली प्रमाणम् अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-आफ्रिका-सहकार्यस्य मञ्चः·उच्च-अन्त-साक्षात्कारः>चीन-आफ्रिका-सहकार्यस्य मञ्चः अफ्रीका-चीन-सम्बन्धानां विकासस्य सर्वाधिकं शक्तिशाली प्रमाणम् अस्ति - सूडान-संप्रभुता-परिषदः अध्यक्षेन बुरहान-महोदयेन सह साक्षात्कारः
चीन-आफ्रिका-सहकार-मञ्चस्य बीजिंग-शिखरसम्मेलने भागं ग्रहीतुं चीनदेशम् आगतः सूडान-सार्वभौम-परिषदः अध्यक्षः बुर्हानः बीजिंग-नगरे सिन्हुआ-समाचार-संस्थायाः संवाददातृभिः सह अनन्यसाक्षात्कारे अवदत् यत् चीन-आफ्रिका-सहकार्यस्य मञ्चः सर्वाधिकं वर्तते आफ्रिकादेशानां चीनस्य च सम्बन्धानां विकासस्य शक्तिशाली प्रमाणम् एतत् मञ्चं गभीरं कर्तुं साहाय्यं करोति आफ्रिका-चीनयोः मध्ये सहकार्यं उभयपक्षस्य जनानां लाभाय भवति।
बुर्हानः अवदत् यत् आफ्रिकादेशानां बहवः नेतारः उपस्थिताः अयं शिखरसम्मेलनः आफ्रिका-चीनयोः कृते स्वसाझेदारी सुदृढीकरणस्य महत्त्वपूर्णः अवसरः अस्ति। बुर्हानः राष्ट्रपतिः शी जिनपिङ्गस्य नीतिसंकल्पनायाः प्रशंसाम् अकरोत् यत् आफ्रिकादेशस्य प्रति निष्कपटता, वास्तविकपरिणामः, आत्मीयता, सद्भावना च अस्ति। सम्प्रति उभयपक्षः साझीकृतभविष्ययुक्तस्य चीन-आफ्रिका-समुदायस्य निर्माणार्थं प्रतिबद्धः अस्ति, यत् तेषां साझेदारीं निरन्तरं सुदृढां कर्तुं साहाय्यं करिष्यति |.
सूडान-चीनयोः सम्बन्धानां विषये वदन् बुर्हानः अवदत् यत् द्वयोः देशयोः मैत्रीसम्बन्धः दीर्घकालीनः सुदृढः च अस्ति अस्मिन् वर्षे सूडान-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ६५ वर्षाणि पूर्णानि सन्ति partner.
बुर्हानः चीनदेशे सूडान-दूतावासस्य सैन्य-अटैच्-रूपेण कार्यं कृतवान् । सः अवदत् यत् एषः कालः तस्य जीवनस्य समृद्धतमः कालः अस्ति, चीनदेशे कार्यं कुर्वन् सः बहु कार्यानुभवं सञ्चितवान् । चीनस्य उच्चगुणवत्तायुक्तविकासस्य उच्चस्तरीयस्य च उद्घाटनस्य विषये वदन् बुर्हानः अवदत् यत् चीनदेशं गच्छन्तस्य प्रत्येकस्य विदेशीयस्य कृते तेषां दृष्टेः सम्मुखं यत् प्रकटितं भवति तत् चीनस्य विकासप्रक्रियायां, आधारभूतसंरचनायाः, उद्योगे च महतीः उपलब्धयः सन्ति, " चीनस्य अनुभवः विश्वं आश्चर्यचकितं करोति। ” इति ।
बुरहानः चीनदेशस्य अधिका प्रगतिः समृद्धिः च कामनाम् अकरोत् । बुर्हानः दर्शितवान् यत् आफ्रिकामहाद्वीपे विशेषतः पूर्वाफ्रिकादेशे सूडानस्य विशेषस्थानं वर्तते, आफ्रिकादेशानां चीनस्य च सम्बन्धं सुदृढं कर्तुं "बेल्ट् एण्ड् रोड्" सहकार्यं प्रवर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वहितुं शक्नोति, यत् आर्थिकव्यापारसहकार्यस्य विस्तारे सहायकं भविष्यति आफ्रिकादेशानां चीनदेशस्य च मध्ये । सः अवदत् यत् आफ्रिकादेशैः चीनेन सह खनन अन्वेषणं, कृषिः, उद्योगः इत्यादिषु क्षेत्रेषु सहकार्यस्य विस्तारः करणीयः, चीनेन सह साझेदारीम् अधिकं सुदृढां कर्तुं चीनस्य विभिन्नक्षेत्रेषु समृद्धविकासानुभवात् शिक्षितुं सूडानदेशः इच्छति।
प्रतिवेदन/प्रतिक्रिया