समाचारं

प्राथमिकविद्यालयस्य कक्षासु बहुषु स्थानेषु हिमघटाः स्थापिताः भवन्ति, येन शीतलं भवति! एकः अभिभावकसमितिः अस्ति या मातापितरौ वातानुकूलनयंत्रदानार्थं संगठयति वा परिस्थितिसुधारं कर्तुं वा कष्टानि सहितुं परिश्रमं कर्तुं च श्रेयस्करम्? सर्वेषां पक्षेषु भिन्नाः विचाराः सन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना दक्षिणस्य अनेकेषु प्रान्तेषु नगरेषु च उच्चतापमानं जातम्, केषुचित् क्षेत्रेषु तापमानं ४३ डिग्री सेल्सियसपर्यन्तं भवति ।

सम्प्रति हुनान्, अनहुई, जियाङ्गक्सी, सिचुआन्, चोङ्गकिङ्ग् इत्यादिषु नगरेषु प्राथमिक-माध्यमिकविद्यालयेषु तत्कालं कक्षाः स्थगिताः अथवा उद्घाटने विलम्बः कृतः अस्ति।

अनेकस्थानेषु प्राथमिकविद्यालयेषु शीतलीकरणार्थं हिमघटानां उपयोगः भवति

चेङ्गडु, सिचुआन्, वुहान, हुबेई, चाङ्गशा, हुनान्, हुआङ्गशान्, अनहुई इत्यादिषु स्थानेषु अभिभावकाः सामाजिकमञ्चेषु पोस्ट् कृतवन्तः यत् उष्णमौसमस्य कारणात् तेषां बालकानां प्राथमिकमाध्यमिकविद्यालयेषु वातानुकूलनयंत्रं नास्ति तथा च सामान्यतया कक्षासु उपस्थितिः न भवति स्म विद्यालयाः कक्षासु स्थापयितुं हिमघटान् क्रीतवन्तः, केचन मातापितरः अपि आतपं शीतलं कर्तुं बालवर्गेषु हिमघटान् वितरितुं स्वेच्छया आयोजनं कुर्वन्ति।

२ सितम्बर् दिनाङ्कः सः दिवसः आसीत् यदा चाङ्गशानगरस्य सर्वे प्राथमिकमाध्यमिकविद्यालयस्य छात्राः उच्चतापमानेन प्रभाविताः केचन विद्यालयानां अभिभावकाः च शीतलतां प्राप्तुं हिमघटान् कक्षासु आनयन्ति स्म, येन ध्यानं निरन्तरं आकर्षयति स्म

तदनन्तरं चाङ्गशानगरस्य लियुयाङ्गशिक्षाब्यूरो इत्यनेन आपत्कालीनसूचना जारीकृता यत् उच्चतापमानकालस्य कालखण्डे नगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् (बालवाटिका) शिक्षायाः शिक्षणकार्यस्य च समायोजनं करिष्यति उच्चतापमानस्य कारणेन विद्यालयस्य प्रथमसप्ताहे।

तस्मिन् अपराह्णे उच्चतापमानस्य प्रतिक्रियारूपेण बहवः विद्यालयाः अध्यापनव्यवस्थां समायोजनं च कृतवन्तः इति कथ्यते ।

चाङ्गशानगरस्य एकः विद्यालयः कक्षायाः शीतलीकरणाय हिमघटानां उपयोगं करोति । स्रोतः - संक्सियाङ्ग महानगर दैनिक

चेङ्गडुनगरस्य एकः विद्यालयः स्वकक्षां शीतलं कर्तुं हिमघटानां उपयोगं करोति । स्रोतः - पोस्टर न्यूज

हुनान्, अनहुई, सिचुआन्, चोङ्गकिङ्ग् इत्यादिषु केषुचित् विद्यालयेषु कक्षाः तत्कालं स्थगिताः सन्ति

उच्चतापमानेन प्रभाविताः सितम्बर्-मासस्य द्वितीये दिने अनेकेषु स्थानेषु आपत्कालीनसूचनाः जारीकृताः, यत्र कक्षायाः निलम्बनस्य, विद्यालयस्य आरम्भस्य स्थगनस्य च घोषणा कृता

रेड नेट समाचारानुसारं हुनानप्रान्तस्य चाङ्गडेनगरस्य शिक्षाब्यूरोतः संवाददातृभ्यः ज्ञातं यत् हालस्य निरन्तरं उच्चतापमानस्य कारणात् विद्यालयस्य प्रथमदिने केचन शिक्षकाः छात्राः च अस्वस्थाः अभवन् मौसमविभागस्य पूर्वानुमानस्य अनुसारं... नगरीयक्षेत्रे अद्यापि आगामिषु दिनेषु सूर्य्यमयं, उष्णं, उच्चतापमानं च मौसमं निर्वाहयिष्यति। शोधस्य अनन्तरं चाङ्गडे-नगरस्य वुलिंग्-मण्डलेन प्राथमिकविद्यालयेषु अफलाइन-शिक्षणं २ सितम्बर-मासस्य अपराह्णात् ५ सितम्बर्-दिनाङ्कपर्यन्तं (गुरुवासरे) यावत् स्थगितुं निर्णयः कृतः । अफलाइन कक्षाः ६ सितम्बर् (शुक्रवासरे) पुनः आरभ्यन्ते।

तस्मिन् एव काले चाङ्गडे-नगरस्य हन्शौ काउण्टी एजुकेशन ब्यूरो, लिक्सियन काउण्टी एजुकेशन ब्यूरो च "वर्गसमयस्य समायोजनस्य सूचना" अपि जारीकृतवन्तः ।

हुनानस्य अतिरिक्तं 2 सितम्बर दिनाङ्के जिउजियाङ्ग-नगरस्य जियांग्सी-प्रान्तस्य शिक्षा-ब्यूरो-संस्थायाः आपत्कालीन-सूचना जारीकृता, उच्चतापमानस्य मौसमस्य कारणात् सिद्धान्ततः विभिन्नस्थानेषु सार्वजनिक-निजी-प्राथमिक-विद्यालयाः बालवाड़ी-गृहाणि च प्रातःकाले आरभ्य बन्दाः भविष्यन्ति सितम्बर 3. कक्षाः आधिकारिकतया 9 सितम्बर (आगामि सोमवासरे) आरभ्यन्ते। मध्य-उच्चविद्यालयेषु कक्षां स्थगयितुं आवश्यकता अस्ति वा इति प्रत्येकेन स्थानीयविद्यालयेन वास्तविकस्थितेः आधारेण तथा च तापघातनिवारणस्य शीतलीकरणस्य च स्थितिः आधारेण निर्धारितं भविष्यति।

सिचुआन् दैनिकस्य अनुसारं २ सितम्बर् दिनाङ्के प्रातः १० वादने चेङ्गडु-मौसम-वेधशाला उच्च-तापमानस्य नारङ्गवर्णीयस्य चेतावनी-संकेतं उच्च-तापमानस्य रक्त-चेतावनी-संकेतेन अद्यतनं कृतवती सः दिवसः एव दिवसः यदा नगरस्य प्राथमिक-माध्यमिक-विद्यालयाः आधिकारिकतया कक्षाः आरभन्ते इति परिनियोजनानुसारं केषुचित् विद्यालयेषु अभिभावकानां कृते शिक्षणव्यवस्थायाः समायोजनार्थं सूचनाः निर्गताः सन्ति।

पूर्वं निरन्तरं उच्चतापमानस्य प्रभावात् सिचुआन् ज़िगोङ्ग्, नान्चोङ्ग्, सुइनिङ्ग्, लुझौ, लेशान्, मेशान्, जियाङ्ग इत्यादिषु स्थानेषु विद्यालयानां उद्घाटने विलम्बस्य घोषणा कृता अस्ति। चोङ्गकिङ्ग्-नगरस्य केचन महाविद्यालयाः विश्वविद्यालयाः च कक्षायाः आरम्भस्य स्थगनस्य घोषणां कृतवन्तः ।

एकः प्राथमिकविद्यालयः मातापितरौ वातानुकूलनयंत्रं दानं कर्तुं वदति? नवीनतम प्रतिक्रिया

अद्यैव केचन नेटिजनाः वार्ताम् अस्थापयत् यत् हुनान्-प्रान्तस्य क्षियाङ्गतान्-नगरस्य एकस्मिन् प्राथमिकविद्यालये मातापितरौ वातानुकूलनयंत्रं विद्युत्बिलं च दानं कर्तुं आह, येन चिन्ता उत्पन्ना।

सम्बन्धितदस्तावेजाः चित्राणि च दर्शयन्ति यत् तियानी जिन्क्सिया प्राथमिकविद्यालयेन निर्मितेन सम्झौते छात्राणां अभिभावकानां कृते वातानुकूलनयंत्रं दानं कर्तुं आवश्यकं भवति यस्य शक्तिः ३ अश्वशक्तितः अधिकं न भवति (ब्राण्ड्स् ग्री तथा मिडिया इत्येतयोः अनुशंसाम् कुर्वन्ति),। तथा वातानुकूलकं स्थापनं, विशेषसॉकेट्-स्थापनं, विद्युत्-मापकस्य, तार-स्थापनं च सर्वं दातुः दायित्वम् अस्ति ।

तदतिरिक्तं प्रत्येकस्य वर्गस्य कृते आवश्यकानि विद्युत्बिलानि दातृणा निस्तारणं कृत्वा राज्येन निर्धारितमूल्यानुसारं नियमितरूपेण विद्यालयाय समर्पितानि भवन्ति, विद्यालयः विद्युत्बिलं अकरलेखे ददाति

अस्य विषयस्य प्रतिक्रियारूपेण ४ सितम्बर् दिनाङ्के प्रातःकाले संवाददाता तियान्यी जिन्क्सिया प्राथमिकविद्यालये सम्पर्कं कृतवान्, ततः सम्बन्धितप्रभारी व्यक्तिः अवदत् यत् सम्झौता अवश्यमेव अस्ति। "केचन अभिभावकाः इच्छन्ति चेत् दानं करिष्यन्ति, विद्यालयः च तत् बाध्यं न करोति। केचन कक्षाः अभिभावकसमित्या (सङ्गठनेन) दानं कर्तुं शक्नुवन्ति, तथा च केचन वर्गाः व्यक्तिगतमातापितृभिः दानं भवितुं शक्नुवन्ति। अस्माकं विद्यालयः केवलं परिवारस्य सदस्यानां व्यक्तिगतदानं स्वीकुर्वति तथा मातापितृसमित्याः दानं न स्वीकुर्वति कः दानसम्झौते हस्ताक्षरं करोति?”

क्षियाङ्गटान् काउण्टी एजुकेशन ब्यूरो इत्यस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् ते प्रासंगिकस्थितेः अभिलेखनं कृत्वा प्रतिवेदनं करिष्यन्ति तथा च अन्वेषणस्य सत्यापनस्य च अनन्तरं तत् सम्पादयिष्यन्ति।

चीनी बिजनेस डेली इत्यस्य डाफेङ्ग न्यूज इत्यस्य प्रतिवेदनानुसारं एकदा तिआनी जिन्क्सिया प्राथमिकविद्यालयस्य एकः शिक्षकः नेटिजनानाम् प्रतिक्रियां दत्त्वा अवदत् यत् मातापितृभ्यः वातानुकूलनयंत्रं दानं कर्तुं कथयितुं मातापितृसमित्या आयोजितम् अस्ति तथा च विद्यालयः तत्र न सम्मिलितः।

क्षियाङ्गटन काउण्टी शिक्षा ब्यूरो इत्यस्य एकः कर्मचारी अवदत् यत् वातानुकूलनयंत्रस्य दानं अभिभावकसमित्या आरब्धम् अस्ति तथा च विशुद्धरूपेण स्वैच्छिकम् अस्ति शिक्षा ब्यूरो एकीकृतव्यवस्थां न करिष्यति, विद्यालयः च संस्थां बाध्यं न करिष्यति।

जिन्युन् इत्यस्य मते क्षियाङ्गतान् काउण्टी एजुकेशन ब्यूरो इत्यनेन उक्तं यत् यदि प्रत्येकं कक्षायां वातानुकूलनयंत्रं भवति तर्हि विद्यालयस्य विद्युत् परिपथाः स्थापयितुं न शक्नुवन्ति "यदि मातापितरः सहमताः न भवन्ति तर्हि ते अस्वीकारं कर्तुं शक्नुवन्ति, विद्यालयस्य कृते च असम्भवम्" इति एकीकृतव्यवस्थानां आयोजनं कर्तुं।"

परिस्थितिषु सुधारः वा प्रशिक्षणस्य गुणवत्तां वा? कक्षासु वातानुकूलकस्थापनविषये विभिन्नपक्षेभ्यः भिन्नाः चिन्ताः सन्ति

क्षियाङ्गटान्-नगरस्य मातापितरः एव स्वसन्ततिनां कृते वातानुकूलनयंत्रं स्थापयितुम् इच्छन्ति एव न सन्ति । दवन न्यूज इत्यस्य अनुसारं अद्यैव चिझौ-नगरस्य छात्राणां अभिभावकाः आह्वानं कृतवन्तः यत् : तेषां आशा अस्ति यत् सर्वकारीयविभागाः प्राथमिकविद्यालयस्य कक्षासु यथाशीघ्रं वातानुकूलनयंत्रं स्थापयितुं शक्नुवन्ति "कार्यालयस्थानेषु वातानुकूलनयंत्रं भवति, कक्षासु अपि वातानुकूलनयंत्रं स्थापनीयम् ."

गुइची-मण्डलस्य शिक्षा-क्रीडा-ब्यूरो-प्रभारी मुख्यः व्यक्तिः, चिझोउ-नगरस्य अवदत् यत् ऐतिहासिककारणात् विभिन्नेषु स्थानेषु अधिकांशः प्राथमिकविद्यालयस्य कक्षाः वातानुकूलनयंत्रैः सुसज्जिताः न सन्ति, अस्मिन् वर्षे दुर्लभस्य "शरदव्याघ्रस्य" मौसमस्य सामना कृत्वा, एतत् is indeed a trouble for the children, "अन्ततः अद्य बालाः यस्मिन् वातावरणे वर्धन्ते तत् पूर्वापेक्षया बहु भिन्नम् अस्ति।"

प्रभारी सम्बद्धस्य व्यक्तिस्य मते व्यावहारिकदृष्ट्या प्राथमिकविद्यालयस्य कक्षासु वातानुकूलनयंत्रस्य स्थापनायां अद्यापि बहवः प्रतिबन्धकाः कारकाः सन्ति : प्रथमं व्ययः अल्पसंख्या न भवति, तथा च सर्वकारीयविभागानाम् योजनायाः समन्वयस्य आवश्यकता वर्तते अपरपक्षे प्रारम्भिकपदे निर्मितानाम् अनेकानां कक्षासु वातानुकूलनयंत्रस्य स्थापनायाः आवश्यकता वर्तते तथा च सम्पूर्णस्य परिसरस्य विद्युत् आपूर्तिवोल्टेजस्य परिवर्तनं सुरक्षां निर्माणं च इत्यादयः कारकाः सन्ति, तस्य संचालनं च अत्यन्तं कठिनम् अस्ति "कठिनतानां अभावेऽपि सर्वेषु स्तरेषु नेतारः अस्य महत्त्वं ददति, वयं च अध्ययनं, प्रतिवेदनं, समाधानं प्रवर्तयितुं च प्रयत्नशीलाः आस्मः।"

न केवलं चिझोउ, अपितु विविधसामाजिकमाध्यमेषु अपि अनहुईप्रान्ते वुहु, हेफेई, माआन्शान् इत्यादिषु प्राथमिकविद्यालयस्य छात्राणां बहवः अभिभावकाः अपि एतादृशीः आह्वानं कृतवन्तः: तेषां आशा अस्ति यत् स्थानीयशिक्षाविभागः वायुस्थापनस्य सक्रियरूपेण प्रचारं करिष्यति प्राथमिकविद्यालयस्य कक्षासु यथाशीघ्रं कण्डिशन्-करणं कुर्वन्ति येन तेषां बालकाः विद्यालयस्य कक्षायां आरामदायकं शिक्षणवातावरणं प्राप्तुं शक्नुवन्ति, केचन मातापितरः अपि सुझावम् अयच्छन् यत् ते संस्थापनार्थं आयोजनं कृत्वा धनसङ्ग्रहं कर्तुं शक्नुवन्ति।

सिचुआन्, हुनान् इत्यादिषु स्थानेषु केचन प्राथमिकविद्यालयाः वातानुकूलनयंत्रस्य स्थापनस्य उपायान् अन्वेष्टुं तत्कालं प्रयतन्ते इति अवगम्यते। चेङ्गडु, सिचुआन्-नगरस्य एकः अभिभावकः पोस्ट् कृतवान् यत् केचन वातानुकूलकाः व्यक्तिगतविद्यालयेषु आगताः सन्ति, तेषां स्थापनायै सज्जीकृताः सन्ति।

परन्तु केचन मातापितरः जनसमूहः च भिन्नानि मतं प्रकटितवन्तः यत् "एतत् तावत् अतिशयोक्तिः नास्ति। यद्यपि उष्णता अस्ति तथापि ते ग्रीष्मकालस्य श्वापददिनानि जीवितवन्तः। वयं तेषां कर्मठभावनायाः संवर्धनस्य अवसरं अपि ग्रहीतुं शक्नुमः यद्यपि अस्मिन् समये उच्चतापमानं असामान्यम् अस्ति, परन्तु छात्रान् धैर्यभावना विकसितुं धैर्यं च धारयितुं प्रोत्साहितव्यम्। तदतिरिक्तं यदि भवान् वातानुकूलकं स्थापयितुं योजनां करोति तर्हि वातानुकूलकस्य विद्युत्व्ययस्य कथं यथोचितरूपेण भागः करणीयः, उपकरणस्य दैनिकं परिपालनं च इत्यादीनि बहवः व्यावहारिकसमस्याः भवन्तः सम्मुखीकुर्वन्ति

(qilu evening news·qilu one point ग्राहक संपादक पेंग कियान व्यापक कवर समाचार, पोस्टर समाचार, jinyun, sichuan अवलोकन, आदि)

(स्रोतः: qilu evening news·किलु एक बिन्दु)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया