समाचारं

असमर्थता? ली ज़ुएकिन् स्वस्य वेषं उद्धृत्य गच्छति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हास्यस्य गहनचिन्तनस्य च कृते प्रसिद्धः टॉक शो अभिनेता इति नाम्ना ली ज़ुएकिन् अनेकेषां प्रेक्षकाणां प्रेम्णः आकर्षणं प्राप्तवान् । "दशदिनेषु यथार्थं प्रति प्रत्यागमनम्" इति कार्यक्रमे सा गहनं आध्यात्मिकयात्राम् अनुभवति स्म ।
ली ज़ुएकिन् अस्मिन् कार्यक्रमे जिज्ञासेन अज्ञातस्य अपेक्षायाः च सह भागं गृहीतवान् । कार्यक्रमस्य प्रारम्भिकपदे ली ज़ुएकिन् स्वमित्रैः शेन् युए, पाङ्ग बो इत्यादिभिः सह भागं गृहीतवती तेषां सङ्गतिः उष्णसूर्यप्रकाशः इव आसीत्, अग्रे गन्तुं तस्याः मार्गं प्रकाशयति स्म । "हृदयस्य अलार्मघटिका" इति क्रीडायां ली ज़ुएकिन् इत्यनेन यथाशक्ति प्रयत्नः कृतः परन्तु सः विजयं प्राप्तुं असफलः अभवत् । तस्याः स्वीकारः यत् कठिनतरं भवति तत् अस्ति यत् तस्याः प्रतिद्वन्द्वी नियमानाम् अनादरं कृत्वा विजयं प्राप्तवान् । सा एतत् सर्वं परिवर्तयितुं असमर्था आसीत्, केवलं स्वमित्राणां अन्यायं पश्यितुं शक्नोति स्म, शेन् युए-पाङ्गबो-योः क्रमिकप्रस्थानेन तां एकान्ते अग्रिम-आव्हानस्य सामना कर्तुं बाध्यता अभवत्, तस्याः हृदये एकान्तता, असहायता च ज्वार-भाटा इव उच्छ्रितः तस्मिन् क्षणे सा हृदये भंगुरतां, अशक्ततां च दृष्टवती इव आसीत् यत् एतत् एकप्रकारस्य दुर्बलता आसीत् यत् परिचिते वातावरणे निगूढं कठिनं च ज्ञातुं शक्यते स्म । एतेन भावेन सा शो इत्यस्मिन् स्वस्य अक्षमतां प्रत्यक्षतया स्वीकुर्वति स्म, तदर्थं सा स्वयमेव दोषं दत्त्वा रोदिति स्म ।
ली ज़ुएकिन् इत्यनेन उक्तं यत् जीवने बहवः कार्याणि सन्ति ये सा कर्तुं न शक्नुवन्ति, यथा पाककौशलं दुर्बलं, दिशाबोधं च दुर्बलम्। सा मन्यते यत् स्वस्य अक्षमतां स्वीकृत्य लज्जाजनकं कार्यं न भवति, अपितु वास्तविकतायाः सम्मुखीकरणस्य, आत्मनः सह सामञ्जस्यस्य च साहसस्य लक्षणम् अस्ति
मनोरञ्जनक्षेत्रे बहवः प्रसिद्धाः जनाः स्वस्य प्रतिबिम्बं निर्वाहयितुम् स्वस्य दोषान् जानीतेव गोपयन्ति, मिथ्याव्यक्तित्वं अपि निर्मान्ति । तथा च ली ज़ुएकिन् वेषं विदारयितुं सकारात्मकशक्तिं प्रसारयितुं साहसं कृतवान् : सर्वेषां दोषाः सन्ति, परन्तु एतेन अस्मान् सौन्दर्यस्य अनुसरणं कर्तुं न बाधते। एषा निष्कपटवृत्तिः अनेकेषां नेटिजनानाम् आकर्षणं कृतवती ।
(लोकप्रिय समाचारसम्वादकः लु हान)
प्रतिवेदन/प्रतिक्रिया