समाचारं

मनुष्यः ३४,००० डॉलरं दत्त्वा परित्यक्तं बैंकं क्रीत्वा षड्मासेषु द्विशय्यागृहे परिणमयितवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फॉक्स न्यूज इत्यस्य ५ सेप्टेम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दम्पती १२ वर्षाणि यावत् परित्यक्तस्य बैंकस्य नवीनीकरणं कृत्वा स्वगृहे परिणमयितवान्।
सम्पत्तिविकासकः २८ वर्षीयः रायन् ग्रीनः स्वस्य गृहनगरे एव परित्यक्तं नॉर्थवेल्सबैङ्कस्य भण्डारमुखं क्रीतवन् । सः अवदत् यत् यदा सः तस्य सखी सह एतत् तटं दृष्टवान् तदा तेषां मनसि एतत् "रिक्तं शंखं" क्रेतुं विचारः आसीत् । "अहं तस्मिन् ग्रामे वर्धितः यत्र एषः तटः अस्ति, यावत्कालं यावत् अहं स्मरामि तावत्कालं यावत् शून्यम् अस्ति" इति ग्रीनः अवदत् "यदा वयं पुनः नीलामार्थं उपरि आगच्छन्तं दृष्टवन्तः तदा वयं निश्चयं कृतवन्तः यत् अस्माभिः एतत् क्रेतव्यम्" इति। नीलाम्यां प्रायः ३४,००० डॉलरं बोलीं दत्त्वा तस्य सङ्गणकं दुर्घटितम् । यदा सः स्वसङ्गणकं पुनः उद्घाटितवान् तदा सः सफलतया बोलीं कृतवान् इति ज्ञातवान् । सफलस्य बोलीयाः त्रिंशत् दिवसाभ्यन्तरे ग्रीनः बैंकस्य कुञ्जीम् अवाप्तवान् । "इदं सर्वथा रिक्तम् अस्ति, अस्माकं कृते नूतनानि छतानि, नूतनानि तापनं, नूतनानि तारबन्धनानि, अग्निसंकेतानि च आवश्यकानि" इति सः अवदत्।
नवीनीकरणे षड्मासाः यावत् समयः अभवत्, तस्य व्ययः च प्रायः ६५,००० डॉलरः अभवत् । परिवर्तिते गृहे द्वौ शय्यागृहौ, कुलम् अष्टौ खिडकयः, सर्वेषु डबलग्लेजिंग्, नवीनीकरणं कृतं छतम्, स्नानगृहं, पाकशाला च, तथैव बैंकस्य पूर्वगृहात् तिजोरीं द्वारं च धारयति पश्चात् ग्रीनः तस्य सखी च नूतनगृहं गतवन्तौ । गृहस्य अग्रभागः गृहसुधारस्य भण्डारः अस्ति, यः ग्रीन इत्यनेन तस्य सखी च चालितः पार्श्वव्यापारः अस्ति, ये गृहस्य पृष्ठभागे निवसन्ति ।
अधुना दम्पती अग्रे गत्वा स्वस्य अग्रिमप्रकल्पे कार्यं कुर्वतः - समुद्रस्य समीपे एकस्य अपार्टमेण्टस्य नवीनीकरणं। एतां परियोजनां सम्पन्नं कृत्वा ग्रीनः १२ एकरपरिमितस्य कृषिक्षेत्रस्य नवीनीकरणं कृत्वा विलासिनीरिसोर्टरूपेण परिणतुं अपि योजनां करोति । सः अवदत् यत् - "वयं विगतसार्धत्रिवर्षेभ्यः एतासां सम्पत्तिनां नवीनीकरणं कुर्मः, वयं यत् धनं प्राप्नुमः तस्य उपयोगेन श्वानानां कृते उद्धारशालायाः निर्माणं करिष्यामः इति आशास्महे (china youth network द्वारा संकलितप्रतिवेदनम्)
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया