समाचारं

मातापितृणां wechat समूहे "अहं यं पश्यामि तत् द्वेष्टि" इति विद्यालयः अवदत् यत् मातापितरः शान्ताः भवन्ति, तेषां बालकाः सामान्यतया विद्यालयं गन्तुं शक्नुवन्ति।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के युलिन्-नगरस्य डोङ्गचेङ्ग-प्राथमिकविद्यालये गुआङ्गक्सी-नगरस्य डोङ्गचेङ्ग्-प्राथमिकविद्यालये कस्यचित् वर्गस्य मातापितृणां वीचैट्-समूहस्य गपशप-अभिलेखः अन्तर्जाल-माध्यमेन प्रसारितः, यत् अनेकेषां नेटिजन-जनानाम् ध्यानं चर्चां च आकर्षितवान्

अस्मिन् वर्गे एकः अभिभावकः लियू मातापितृसमूहे आक्रोशितवान् यत् नूतनसत्रे तस्य बालकाः प्राप्ताः पुस्तकानि क्षतिग्रस्ताः, विद्यालयस्य फोटोशूट् कृते पृथक् छायाचित्रं नास्ति, मातापितरौ ट्यूशनं याचन्ते सति कक्षायाः शिक्षकेन उपेक्षिताः, शिक्षकाः च विद्यालयात् परं स्वसन्ततिं गृहीतुं विलम्बं कृत्वा आलोचिताः आसन्।

▲जालस्य स्क्रीनशॉट्

रेड स्टार न्यूज इत्यनेन गपशपस्य अभिलेखानां समीक्षा कृता, ततः ज्ञातं यत् लियू इत्यनेन रात्रौ १२:२० वादनस्य समीपे वर्गमातृपितृणां wechat समूहे सन्देशः स्थापितः यत् बालकाः प्राप्ताः पुस्तकाः क्षतिग्रस्ताः इति, तथा च अवदत् यत् "यदि वास्तवमेव पुस्तकानि नास्ति तर्हि केवलं तान् प्रतिस्थापयन्तु। तेषां प्रतिस्थापनस्य आवश्यकता नास्ति।" अहं भवन्तं सार्वजनिकलेखे वदामि यत् शिक्षकः अस्माकं बालकानां सम्यक् पालनं करोति।”

तस्मिन् दिने प्रातःकाले एव कक्षायाः गणितशिक्षकः अवदत् यत् पाठ्यपुस्तकानि मातापितृणां साहाय्येन यादृच्छिकरूपेण वितरितानि, बालकैः तानि क्षतिग्रस्तानि प्राप्तानि इति केवलं संयोगः एव लियू तत्क्षणमेव अवदत् - "तत् कुशलम्" इति ।

पश्चात् लियू इत्यनेन समूहे ये मातापितरौ विद्यालयस्य प्रथमदिने कक्षायां छात्राणां छायाचित्रं गृहीतवन्तः तेषां नामकरणं कृतवान् यत् "भवन्तः विद्यालयस्य प्रथमदिने छायाचित्रं ग्रहीतुं व्यस्ताः आसन्, अतः भवन्तः बालकानां व्यक्तिगतं छायाचित्रं न गृह्णन्ति, just take group photos अन्ये मातापितरौ अनुभवन्ति?”

यः मातापिता फोटो गृहीतवान् सः व्याख्यातव्यः आसीत् यत् अत्र बहु ​​फोटोः सन्ति, तानि अपलोड् कर्तुं तस्य समयः नास्ति। लियूः तत्क्षणमेव दुर्बोधः इति उक्त्वा क्षमायाचनां कृतवान् ।

परन्तु तत्क्षणमेव लियू पुनः समूहे स्वस्य असन्तुष्टिं प्रकटयित्वा कक्षायाः शिक्षकस्य नामकरणं कृतवती यत् ट्यूशनविषयेषु स्वसन्ततिभिः सह परामर्शं कुर्वती सा उपेक्षिता भवति इति नित्यं आरोपानाम्, प्रश्नानां च कारणात् वीचैट्-समूहे अन्ये मातापितरः तान् शान्तिं कर्तुं प्रेरयितुं आगतवन्तः, परन्तु लियू इत्यनेन प्रश्नः कृतः यत् "मम कार्याणि भवतः कार्यस्य नास्ति । यतः भवतः कार्यः नास्ति, अतः भवता उक्तं केवलं निरोधयन्तु .

अस्मिन् समये समूहे बहवः मातापितरः अपि तान् अनुनयितुं दर्शितवन्तः, परन्तु ते मूलतः लियू इत्यनेन पृष्ठतः धक्कायन्ते स्म ।

पश्चात् wechat chat record इत्यस्य एषः भागः स्क्रीनशॉट् कृत्वा प्रसारितः, येन अन्तर्जालस्य netizens मध्ये चर्चा अभवत् । केचन नेटिजनाः अवदन् यत् "नववर्गस्य शिक्षकः इति नाम्ना एतादृशान् मातापितरौ दृष्ट्वा मम हृदयस्य रोधः जातः।"...

लियू वर्गसमूहे अवदत् यत् अज्ञाताः जनाः वीचैट् इत्यत्र अपमानं स्थापयन्ति, परन्तु गपशपस्य अभिलेखान् के अग्रे प्रेषितवान् इति निर्धारयितुं असम्भवम्। अन्ते एकः क्रुद्धः लियू वीचैट् समूहे अशोभनानि टिप्पण्यानि स्थापयित्वा तस्याः अपमानं कृतवन्तः नेटिजन्स् इत्यस्य गपशप-अभिलेखान् प्रकाशितवान् यत् तेन स्थानीयपुलिस-स्थानकं शिक्षा-ब्यूरो च तत् सूचितम् इति

६ दिनाङ्के रेड स्टार न्यूज् इत्यस्य एकः संवाददाता लियू इत्यस्य दूरभाषसङ्ख्यां आहूतवान् तदा तत्र ज्ञातं यत् दूरभाषः निष्क्रियः अस्ति तथा च कक्षायाः शिक्षकस्य आह्वानस्य उत्तरं कोऽपि न दत्तवान्। अस्य विषयस्य विषये न्यायक्षेत्रे स्थितं डोङ्गचेङ्ग-पुलिस-स्थानकं संवाददाता आहूतवान्, परन्तु अन्यपक्षः संवाददातुः साक्षात्कारं अङ्गीकृतवान् ।

तस्मिन् एव दिने युझौ-मण्डलस्य, युलिन्-नगरस्य साइबर-अन्तरिक्ष-प्रशासनेन रेड-स्टार-न्यूज-सञ्चारमाध्यमेन एतस्य विषयस्य पुष्टिः कृता, यत् तेन एतस्य घटनायाः विषये ध्यानं दत्तम्, सम्प्रति मण्डलशिक्षाब्यूरो-द्वारा तस्य निवारणं क्रियते इति युझोउ-जिल्लाशिक्षाब्यूरो इत्यनेन प्रतिक्रिया दत्ता यत् "अस्य विषयस्य समन्वयं कर्तुं समाधानं च कर्तुं विशेषदलस्य स्थापना कृता अस्ति। विशिष्टविवरणार्थं आधिकारिकसूचनायां ध्यानं दत्तव्यम्।

६ दिनाङ्के अपराह्णे रेड स्टार न्यूज-पत्रिकायाः ​​संवाददाता सम्बद्धं डोङ्गचेङ्ग-प्राथमिक-विद्यालयं आहूतवान् प्रासंगिक-कर्मचारिभिः उक्तं यत् अन्तर्जाल-माध्यमेन प्रकाशिताः गपशप-अभिलेखाः प्रामाणिकाः सन्ति, तथा च विद्यालयः अपि अवगतः आसीत् यत् एषः विषयः अन्तर्जाल-माध्यमेषु नेटिजन-जनानाम् ध्यानं आकर्षितवान् इति "प्रधानाध्यापिका उपप्रधानाध्यापिका च मातापित्रा सह वार्तालापं कृतवन्तौ। अधुना मातापितुः मनोदशा शान्तः अभवत्, तस्याः बालकः सामान्यरूपेण विद्यालयम् आगच्छति।"