समाचारं

किं मया फुटबॉल-क्रीडां द्रष्टुं दातव्यम् ? राष्ट्रीयफुटबॉलक्रीडाशुल्कं विवादं जनयति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानीदलेन ०-७ इति स्कोरेन पराजितः राष्ट्रियपदकक्रीडादलः पुनः स्वस्य प्रदर्शनेन प्रशंसकानां उपरि शीतलजलं पातितवान् । विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८ प्रथम-परिक्रमेण सह राष्ट्रिय-फुटबॉल-क्रीडां द्रष्टुं धनस्य आवश्यकता अपि किञ्चित् विवादं जनयति स्म

निःशुल्कं फुटबॉल-क्रीडां द्रष्टुं आरभ्य, यूरोपीय-व्यावसायिक-लीग-क्रीडासु धनस्य आवश्यकतां द्रष्टुं यावत्, अधुना राष्ट्रिय-फुटबॉल-क्रीडां द्रष्टुं निःशुल्कं नास्ति, किं मया फुटबॉल-क्रीडां द्रष्टुं दातव्यम्?

सीसीटीवी इत्यनेन अधिकमूल्येन प्रसारणं त्यक्तम्

राष्ट्रियपदकक्रीडादलस्य जापानीदलस्य च मेलनात् केवलं चतुर्घण्टापूर्वं चीनीयपदकक्रीडासङ्घः अन्ततः विश्वक्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये प्रसारण-मञ्चस्य घोषणां कृतवान् पूर्वतः भिन्नं सीसीटीवी तेषु नास्ति एकमात्रं घरेलुप्रसारणमञ्चं iqiyi sports इति। प्रसारकस्य नियमानुसारं राष्ट्रियफुटबॉलदलस्य एषः क्रीडा निःशुल्कः नास्ति, असदस्यप्रयोक्तृभ्यः च द्रष्टुं न्यूनातिन्यूनं ९ युआन् दातुं आवश्यकम् अस्ति ।

वार्ता बहिः आगता एव तत्क्षणमेव विवादः उत्पन्नः । तदनन्तरं सीसीटीवी इत्यनेन तस्य प्रसारणस्य कारणानि उक्तं कृत्वा वक्तव्यं प्रकाशितम्। सीसीटीवी स्पोर्ट्स् इत्यनेन उक्तं यत् अस्य आयोजनस्य प्रतिलिपिधर्मः एएफसी एजेन्सी एशिया फुटबॉल ग्रुप् (afg) इत्यस्य कृते अस्ति वार्ताप्रक्रियायाः कालखण्डे पुनः पुनः प्रयत्नस्य अभावे अपि परपक्षस्य प्रस्तावः अत्यन्तं अधिकः आसीत् . राष्ट्रिय-रेडियो-दूरदर्शन-स्थानकत्वेन, राष्ट्रहितं प्रथमस्थाने स्थापयितुं सिद्धान्तस्य पालनम्, ते क्रीडा-प्रतिलिपि-अधिकार-विपण्यं बाधितुं घरेलु-विदेशीय-पूञ्जी-व्यवहारस्य दृढतया प्रतिरोधं कुर्वन्ति

सीसीटीवी-वक्तव्यं बहिः आगतं एव iqiyi इत्यस्य उपरि दबावः आगतः। परन्तु प्रसारणाधिकारस्य धनं दत्तम् अस्ति, अतः iqiyi स्वाभाविकतया शुल्कं रद्दं न करिष्यति। तेषां नियमानुसारं प्रशंसकानां iqiyi sports सदस्यतायाः पञ्जीकरणार्थं ९ युआन् व्ययः आवश्यकः, अथवा "love football annual card" इति क्रयणार्थं ३१८ युआन् व्ययितव्यम् । अस्य वार्षिकपत्तेः अधिकाराः प्रीमियरलीग्, लालिगा, अनन्यचैम्पियन्स्लीग् इत्यादीनां क्रीडाणां दर्शनस्य अपि समर्थनं कुर्वन्ति । तदतिरिक्तं दर्शकाः iqiyi sports douyin खाते "xinai sports" इत्यत्र लाइव प्रसारणं द्रष्टुं अपि धनं दातुं शक्नुवन्ति । अस्य क्रीडायाः मूल्यं ९९ हीरकम् अस्ति, प्रथमवारं पुनः चार्जं कुर्वतां उपयोक्तृणां प्रथमं न्यूनातिन्यूनं १५ युआन् व्ययः करणीयः ।

अस्मिन् विवादास्पदस्य सशुल्क-सजीव-प्रसारणस्य एकः प्रकरणः अपि आसीत्, ये बहवः प्रशंसकाः सदस्यतां क्रीतवन्तः, ते अद्यापि क्रीडायाः सफलतया अनलॉक्-करणानन्तरं लाइव-प्रसारणं द्रष्टुं न शक्तवन्तः । अस्मिन् विषये iqiyi इत्यनेन क्रीडायाः अनन्तरं क्षमायाचना कृता यत् प्रशंसकानां उत्साहस्य कारणेन तत्क्षणिकयानयानम् अतीव विशालम् अस्ति इति। अस्य तकनीकीसेवासंसाधनविनियोगः सीमां अतिक्रान्तवान्, येन केषाञ्चन उपयोक्तृणां कृते दुर्दृश्यानुभवः जातः ।

भविष्ये राष्ट्रियपदकक्रीडां द्रष्टुं मया धनं दातव्यम् वा ?

प्रतिलिपिधर्मयुद्धानां दीर्घः इतिहासः अस्ति । २०१५ तमे वर्षे स्पोर्ट्स् ओलम्पिक पावरः चतुर्वर्षपर्यन्तं बोलीद्वारा "चीनदल" इति आयोजनस्य प्रसारणस्य अधिकारं प्राप्तवान् । तथा च एतस्य अपि अर्थः अस्ति यत् यदि सीसीटीवी राष्ट्रियपदकक्रीडाक्रीडां प्रसारयितुम् इच्छति तर्हि अवश्यमेव दातव्यम्। तस्मिन् एव वर्षे चाइना स्पोर्ट्स् डायनामिक्स इत्यनेन चीनीयसुपरलीगस्य पञ्चवर्षीयं पूर्णमाध्यमाधिकारं अपि ८ अरब युआन् इत्यस्य आकाशगतमूल्येन प्राप्तम्, येन महत् विवादः उत्पन्नः अवश्यं यथा यथा चीनीयपदकक्रीडा गर्ते पतति स्म, तथैव एतत् सर्वं आकाशगङ्गा प्रतिलिपिधर्मशुल्कं न दत्तम् । परन्तु उल्लेखनीयं यत् तस्मिन् समये प्रतिलिपिधर्मशुल्कं आकाशगतमूल्येन विक्रीयते स्म चेदपि प्रशंसकानां कृते राष्ट्रियपदकक्रीडाक्रीडां द्रष्टुं सर्वदा निःशुल्कम् आसीत्

ततः परं "हानिः कृत्वा धनं प्राप्तुं" आकाशगति-प्रतिलिपि-अधिकार-मूल्यानि अस्थायित्वं प्राप्तवन्तः, विपण्यं च शीतलीकरण-कालं प्रविष्टवान् परन्तु अस्मिन् समये राष्ट्रियपदकक्रीडाक्रीडां द्रष्टुं भवद्भिः धनं दातव्यं भवति, यत् स्वाभाविकतया बहु संशयं जनयति । सम्प्रति सार्वजनिकसूचना न प्रकाशिता यत् कति जनाः लाइवप्रसारणं क्रीतवन्तः, दृष्टवन्तः च। परन्तु xinai sports इत्यस्य क्रीडापुनःक्रीडापृष्ठे दृश्यते यत् १३.३२ मिलियनतः अधिकाः जनाः एतत् क्रीडां दृष्टवन्तः ।

अस्य क्रीडायाः सशुल्कदर्शनेन प्रशंसकानां क्रीडां द्रष्टुं अवधारणा किञ्चित् परिवर्तिता इति वक्तुं शक्यते । यद्यपि iqiyi sports इत्यस्य पूर्ण-माध्यम-अनन्य-प्रसारणं सम्प्रति शीर्ष-१८ मध्ये प्रथम-परिक्रमे एव सीमितम् अस्ति तथापि cctv इत्यादयः अद्यापि भविष्यस्य दौरस्य प्रतिलिपि-अधिकारं क्रेतुं शक्नुवन्ति परन्तु भविष्ये "सशुल्क-अनन्य-प्रसारणम्" इति आदर्शः भविष्यति वा ? अद्यापि तस्य परीक्षणार्थं समयस्य आवश्यकता वर्तते।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : ली ली

प्रतिवेदन/प्रतिक्रिया