समाचारं

पेरिस पैरालिम्पिकक्रीडा·गृहनगरसम्बद्धता|qi yongkai’s family: अहं भवन्तं बहु स्मरामि, अहं बहु गर्वितः अस्मि, वयं च उत्तमं कार्यं कुर्वन्तः भविष्यामः!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, शिजियाझुआङ्ग, ६ सितम्बर (रिपोर्टर याङ्ग फैन्) पेरिस पैरालिम्पिकक्रीडायां पुरुषाणां ५९ किलोग्रामभारउत्थापनप्रतियोगितायां १ किलोग्रामस्य अन्तरेन चीनीयतारकः क्यूई योङ्गकाई द्वितीयस्थानं प्राप्तवान्। हेबेई प्रान्तस्य ताङ्गशान-नगरस्य फेङ्गरुन्-मण्डलस्य ज़ुओजियावु-ग्रामे विलम्बेन रात्रौ २० तः अधिकाः बन्धुजनाः, मित्राणि, प्रतिवेशिनः च क्यूई योङ्गकाई-महोदयस्य दादी-गृहस्य परितः उपविश्य अपि खिडक्याः बहिः शयनं कुर्वन्तः आसन्, ते क्यू-योङ्गकाई-इत्यस्य आरोहणकाले अश्रुभिः टीवी-मध्ये पश्यन्ति स्म मञ्चः ।
"भारउत्थापनम् एतादृशः 'सावधानी' क्रीडा अस्ति। अस्मिन् समये अन्तरं महत् नास्ति, यत् दुःखदं, परन्तु सम्पूर्णे क्रीडने क्यूई योङ्गकाई इत्यस्य प्रदर्शनं तुल्यकालिकरूपेण स्थिरम् आसीत्। आशासे यत् सः अग्रिमे स्पर्धायां स्वयमेव चुनौतीं दातुं शक्नोति उक्तवान्‌।
क्यूई योङ्गकाई इत्यस्य प्रथमः प्रशिक्षकः इति नाम्ना लेई लेई इत्यनेन राष्ट्रियविजेतृत्वं प्राप्तम्, सेवानिवृत्तेः अनन्तरं सः २०१२ तमे वर्षे अध्यापनार्थं स्वस्य गृहनगरं ताङ्गशान्-नगरं प्रत्यागतवान् । "तस्य लक्षणं यत् तस्य मनः तीक्ष्णं भवति, यथाशीघ्रं विषयान् ज्ञातुं शक्नोति, एकस्मात् उदाहरणात् अनुमानं कर्तुं च शक्नोति। सः अतीव स्मार्टः बालकः अस्ति।
१९९८ तमे वर्षे क्यूई योङ्गकाई इत्यस्य जन्म फेङ्गरुन्-मण्डले अभवत्, तस्य जन्मजातपाददोषः इति निदानं जातम् । परिवारे ज्येष्ठः पौत्रः इति नाम्ना क्यू योङ्गकाई इत्यस्य आगमनं महत् आनन्ददायकं भवति, परन्तु तस्य परिवारस्य चिन्ता अनिवार्यतया भविष्यति। "पादौ विना भविष्ये कथं जीविष्यामः? वयं अतीव दुःखिताः स्मः, तस्मै अधिकं प्रेम दातुम् इच्छामः।"
क्यूई योङ्गकाई इत्यस्य पितामहेन दत्तं उपनाम "टियान्टियन" इति, यत् "टियान्टियन" इत्यस्य समध्वनिः अस्ति । वृद्धः आशां कृतवान् यत् सः सुखी स्वस्थः च जीवनं प्राप्स्यति, सः अपि आशां कृतवान् यत् सः ऋजुः पुरुषः भविष्यति इति ।
५ सेप्टेम्बर् दिनाङ्के क्यूई योङ्गकाई क्रीडायां आसीत् । (चित्रं संवाददाता lian yi)तस्य पादौ विकलाङ्गतायाः कारणात् क्यूई योङ्गकाई इत्यस्य वर्धमानसमये विविधाः कष्टानि अभवन् परन्तु तस्य परिवारं यत् सुखी करोति तत् अस्ति यत् तिआन्टियनः सर्वदा आशावादी स्वतन्त्रः च आसीत् : सः पञ्चषड् वर्षीयः सन् स्वस्य वस्त्राणि प्रक्षालितुं प्रयतते स्म । अध्ययनकाले तस्य पर्यवेक्षणस्य आवश्यकता नासीत्, पादविकलाङ्गतायाः कारणात् तस्य भावाः अपि न आसन् ।
क्यूई योङ्गकाई इत्यस्य ऊर्ध्वाङ्गस्य दीर्घकालीनप्रयोगस्य कारणेन उपरितन-अङ्ग-बलं प्रबलं भवति । मध्यविद्यालये प्रवेशानन्तरं तस्य प्रतिभानां आविष्कारः शारीरिकशिक्षाशिक्षकेन कुआङ्गबाओजे इत्यनेन कृतः, यः तं ताङ्गशानक्रीडाविद्यालये भारोत्थानप्रशिक्षकस्य लेई लेई इत्यस्य अनुशंसाम् अकरोत्
"यदा प्रथमवारं वयं मिलितवन्तः तदा सः कारात् चक्रचालककुर्सीम् अगच्छत्। सः अतीव शीघ्रं गतः। अहं तत्क्षणमेव प्रेम्णा पतितः, "तस्मिन् समये क्रीडाविद्यालयस्य भार-उत्थापन-भवने द्वौ सोपानौ आस्ताम्। प्रथमं अहं तं धक्कायितुं इच्छामि स्म तस्य पिता तस्य विषये चिन्तायाः आवश्यकता नास्ति, अहं च तं हस्तेन सहजतया उत्तिष्ठति इति दृष्ट्वा आश्चर्यचकितः अभवम्।
कतिपयवर्षेभ्यः व्यवस्थितप्रशिक्षणस्य अनन्तरं क्यूई योङ्गकाई हेबेई प्रान्तीयचैम्पियनशिपं जित्वा प्रान्तीयदले अनुशंसितः, २०१८ तमे वर्षे राष्ट्रियदले प्रवेशं च कृतवान्
५ सितम्बर् दिनाङ्के क्यू योङ्गकाई इत्यनेन क्रीडायाः समये उत्सवः कृतः । (चित्रं संवाददाता lian yi)टोक्यो पैरालिम्पिकक्रीडायां क्यूई योङ्गकाई इत्यनेन भारी दबावं सहित्वा पुरुषाणां ५९ किलोग्रामभारस्य स्वर्णपदकं प्राप्तम् । हाङ्गझौ एशिया-पैरा-क्रीडायां सः १९४ किलोग्रामभारेन शीर्षस्थानं प्राप्तवान्, प्रतियोगितायाः नूतनं अभिलेखं च स्थापितवान् । पेरिस् पैरालिम्पिकक्रीडायाः उद्घाटनसमारोहे चीनदेशस्य विकलाङ्गजनानाम् लालित्यं प्रदर्शयन् चीनीयक्रीडाप्रतिनिधिमण्डलस्य ध्वजवाहकरूपेण क्यूई योङ्गकाई उपस्थितः
"विश्वश्रृङ्खलायां तं दृश्यमानं दृष्ट्वा सः वास्तवमेव आशाजनकः अस्ति। अहं तस्य कृते प्रसन्नः अस्मि!"
पेरिस-पैरालिम्पिक-क्रीडायाः सज्जतायाः कारणात् क्यूई योङ्गकाई प्रायः पञ्चमासान् यावत् गृहात् दूरम् अस्ति यथाशीघ्रं वयं तस्य विषये यथार्थतया गर्विताः स्मः यत् चीनस्य विकलाङ्गक्रीडकानां प्रतिनिधित्वं कर्तुं शक्नुवन् राष्ट्रध्वजं वहन् च तस्य एतावत् स्मरणं करोति, परन्तु अहं जानामि यत् सः अतीव व्यस्तः अस्ति तथा च अहं तस्मै विडियो प्रेषयितुं न साहसं करोमि। एतत् पैरालिम्पिकपदकं तस्य कृते महत् प्रतिपादनम् अस्ति अहं तस्य प्रतीक्षां करोमि यत् भवतः मानसिकतां समायोजयन्तु, पुनः देशस्य कृते युद्धं कर्तुं प्रयतध्वम्।”
७६ वर्षीयायाः पितामह्याः कृते क्यूई योङ्गकाई एकः पौत्रः अस्ति यस्य विषये सा "अल्पचिन्ता" करोति । "प्रत्येकदिनं सुलभं नास्ति। बाल्यकालात् एव अहं स्वस्य पालनं कर्तुं समर्थः अस्मि। अस्मिन् समये पदकं प्राप्तुं महत् भविष्यति। महत्त्वपूर्णं वस्तु अस्ति यत् अहं सम्यक् समायोजनं कृत्वा उत्तमं परिणामं निर्मातुं परिश्रमं कुर्वन् एव तिष्ठामि। " " .
प्रतिवेदन/प्रतिक्रिया