समाचारं

युवानः रक्तदानं कुर्वन्ति, जगत् तापयितुं प्रेम च कुर्वन्ति! कैयङ्ग-मण्डलस्य भर्तीजनाः जनानां हृदयं तापयितुं निःशुल्कं रक्तदानं कर्तुं निश्चिताः सन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युवानः मातृभूमिं प्रति योगदानं ददति, रक्तं च सेनायाः आत्मानं गढ़यति । सेवापूर्वशिक्षायां भागं गृहीतवन्तः "अर्ध-भर्ती"-समूहः जीवनस्य परिचर्यायाः सकारात्मकशक्तिं निस्वार्थसमर्पणं च प्रसारयितुं व्यावहारिकक्रियाणां उपयोगेन स्वआस्तीनानि लुठयित्वा रक्तदानं कृतवान्
रक्तदानकार्यक्रमे सर्वे उत्साहिताः, छद्मरूपेण सुव्यवस्थितरूपेण पङ्क्तिबद्धाः, चिकित्साकर्मचारिणां मार्गदर्शनेन रक्तदानस्य आदेशस्य कठोररूपेण अनुसरणं कृतवन्तः, ते पञ्जीकरणप्रपत्राणि पूरयन्ति स्म, रक्तचापं गृहीतवन्तः, रक्तप्रकारं पश्यन्ति स्म, क्रमेण रक्तं च संग्रहयन्ति स्म शिष्टाचार। उज्ज्वल-रक्त-रक्तस्य बिन्दवः जीवनस्य आशायाः स्फुरन्ति, उज्ज्वल-रक्त-रक्तस्य पुटकानि सकारात्मक-शक्तिं प्रसारयन्ति, व्यक्तिगत-रक्त-दान-प्रमाणपत्राणि च सैनिकानाम्, नागरिकानां च भावनानां साक्षिणः भवन्ति यत् रक्तं जलात् अधिकं स्थूलम् अस्ति
रक्तं पुनः उत्पन्नं कर्तुं शक्यते, परन्तु जीवनं पुनरावृत्तिः कर्तुं न शक्यते, यः प्रथमवारं रक्तदानस्य भागं गृहीतवान्, सः अवदत् यत् "अद्य मम प्रथमवारं स्वैच्छिकरक्तदानस्य भागः अस्ति। अहं प्रथमं किञ्चित् घबराहटः आशङ्कितः च आसम् रक्तदानेन आवश्यकतावशात् जनानां साहाय्यं कर्तुं शक्यते इति चिन्तयन् अहं बहु उत्तमं अनुभवामि।" तस्य अर्थः आसीत्, मम घबराहटः च अन्तर्धानं जातम्।" रक्तसङ्ग्रहस्य अनन्तरं चिकित्साकर्मचारिणः अपि नियमितरूपेण रक्तदानविषये सामान्यज्ञानस्य प्रचारं कृतवन्तः, तेभ्यः च अवदन् रक्तदानानन्तरं आहारस्य, कार्यस्य, विश्रामसमयस्य च दृष्ट्या तेषां किं ध्यानं दातव्यम्।
अवगम्यते यत् काउण्टी जनसशस्त्रसेनाविभागः प्रतिवर्षं स्थानीयपक्षसमितेः सर्वकारस्य च आह्वानस्य सक्रियरूपेण प्रतिक्रियां ददाति तथा च अधिकारिणः सैनिकाः च निःशुल्कं रक्तदानं कर्तुं संगठयति रक्तदानस्य आयोजनं यथार्थभावनाः संप्रेषयति तथा च व्यावहारिकः उपायः अस्ति सैन्यस्य नागरिकानां च संयुक्तनिर्माणं प्रवर्धयितुं जनानां कृते व्यावहारिककार्यं कर्तुं च काउण्टी जनसशस्त्रसेनाविभागः। सर्वेषां निर्धारित-भर्तॄणां जनसेनायाः मौलिकं उद्देश्यं मनसि धारयितव्यं यत् तेन जनानां सेवां सर्वात्मना भवतु, स्वदेशस्य देशस्य च रक्षणस्य मिशनं मनसि धारयितव्यं, स्वगृहनगरे जनानां विश्वासस्य अनुरूपं जीवितुं, व्यावहारिककार्याणि च प्रयोक्तव्यानि सैन्यस्य नागरिकानां च भावनां प्रदर्शयन्ति यत् जलात् रक्तं स्थूलतरं भवति।
काउण्टी जनसशस्त्रसेनाविभागस्य राजनैतिकआयुक्तः झोङ्ग यी अवदत् यत् - "सूचना प्राप्तस्य अनन्तरं अस्माकं जनसशस्त्रसेनाविभागेन सक्रियरूपेण प्रतिक्रिया दत्ता, रक्तदानार्थं जनान् संगठितं च। अद्य प्रातः प्रारम्भिकपरीक्षाणां श्रृङ्खलायाः अनन्तरं मम रक्तप्रकारः आवश्यकतां पूरितवान् तथा च मया सफलतया ४०० मि.ली.
अग्रिमे चरणे कैयाङ्ग-मण्डलस्य जनसशस्त्रसेनाविभागः अधिकजनकल्याणकारीक्रियाकलापयोः भागं ग्रहीतुं स्वस्य अधिकारक्षेत्रे मिलिशिया-सङ्घटनं करिष्यति तथा च नूतनयुगे मिलिशिया-सङ्घस्य कृते उदाहरणं स्थापयितुं व्यावहारिककार्याणां उपयोगं करिष्यति।
संवाददाता वांग रोंगरॉन्ग
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया