समाचारं

film expo call |."operation dragon" आगामिवर्षे प्रदर्शितं भविष्यति, bona pictures guangzhou film expo इत्यत्र अनेकानि कार्याणि सह दृश्यन्ते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्वाङ्गझू-चलच्चित्र-उद्योग-एक्सपो-व्यापारमेला (अतः परं "गुआङ्गझौ-चलच्चित्र-एक्सपो" इति उच्यते) सितम्बर्-मासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं कैण्टन्-मेलायां हॉल ४.२ तथा हॉल ५.२, एरिया ए इत्यत्र भविष्यति प्रथमः गुआंगझौ फिल्म एक्स्पो प्रदर्शन्यां भागं ग्रहीतुं अनेके चलच्चित्रदूरदर्शनकम्पनयः आकर्षितवन्तः बोना पिक्चर्स् ग्रुप् कम्पनी लिमिटेड् प्रदर्शन्यां नूतनानि कार्याणि चलच्चित्राणि लघुनाटकानि च आनयिष्यति भविष्यम्" "बोना स्वभावं" दर्शयति, बहु ध्यानं च आकर्षयति। .
२०१८ तमे वर्षे घरेलुबक्स् आफिस-चैम्पियनशिपं प्राप्तं युद्ध-एक्शन्-चलच्चित्रं "ऑपरेशन रेड सी" इत्येतत् अद्यापि प्रेक्षकाणां स्मृतौ ताजां वर्तते, यत् बोना पिक्चर्स् इत्यस्य दृढं रचनात्मकं क्षमतां प्रदर्शयति षड् वर्षाणाम् अनन्तरं सैन्यकृतिः "ऑपरेशन ड्रैगन" इत्यस्य उत्तरकथा प्रथमं ट्रेलरं प्रकाशितवान्, २०२५ तमे वर्षे च प्रदर्शितं भविष्यति, येन व्यापकाः अपेक्षाः उत्पन्नाः
"ऑपरेशन ड्रैगन" इत्यस्य निर्देशनं लिन् चाओक्सियन इत्यनेन निरन्तरं भवति मुख्यनिर्मातृषु डु जियांग्, जियांग् लुक्सिया, वाङ्ग यान्लिन् च सन्ति, ये "ऑपरेशन रेड सी" इत्यस्मिन् "उन्मत्तस्य" "हताशस्य" निर्देशकस्य लिन् चाओक्सियनस्य अभ्यस्ताः अभवन्, यथा तथा च हुआङ्ग ज़ुआन् तथा यू शी इत्यादीनां नूतनानां परिवर्तनानां "दलस्य सदस्यानां" समग्रं सशक्तं पङ्क्तिः अस्ति । कथानकस्य दृष्ट्या "ऑपरेशन ड्रैगन" पूर्वकार्यस्य अनुसरणं करोति, यत्र षड्यंत्र-बुद्धि-देशस्य m आतङ्कवादी-सङ्गठनस्य नियन्त्रणं स्वीकृत्य युद्धस्य समाप्तिम् अकरोत् इविया-इत्येतां पुनः आतङ्के क्षिप्तस्य कथां कथयति नूतने कार्ये भविष्यस्य नूतनाः शक्तिशालिनः शस्त्राणि पनडुब्बी-उपकरणाः च ड्रैगन-दलेन सह दृश्यन्ते, येन प्रेक्षकाणां कृते आश्चर्यजनकः श्रव्य-दृश्य-अनुभवः आनयिष्यति |.
विज्ञानकथा लघुश्रृङ्खला "sanxingdui: future apocalypse" इति, या douyin मञ्चे 55 मिलियनतः अधिकानि दृश्यानि प्राप्तवन्तः, जुलाईमासे सफलतया समाप्तवती श्रृङ्खला "निकटभविष्यत्" इत्यत्र स्थापिता अस्ति यत्र विज्ञानं प्रौद्योगिक्याः च तीव्रगत्या विकासः भवति तथा च पृथिव्यां प्राचीनसभ्यतानां अवशेषाः परिवर्तनं कृतवन्तः अस्मिन् "डिजिटल प्राचीनशुराज्ये" प्रवेशानन्तरं प्राचीन-आधुनिककालयोः व्याप्ताः विभिन्नपात्राणां साहसिककार्यक्रमाः प्रस्तुताः सन्ति "" ।
यथा चीनदेशे प्रथमा निरन्तरकथानाटकश्रृङ्खला जनरेटिव आर्टिफिशियल इंटेलिजेन्स (aigc) प्रौद्योगिक्याः उपयोगेन निर्मितवती, "sanxingdui: future apocalypse" इत्यस्य परिणामैः उद्योगाय एतस्य प्रौद्योगिक्याः प्रयोगाय नवीनसंभावनाः दर्शिताः। निर्माता बोना पिक्चर्स् इत्यस्य कृते एआइ इत्यत्र "सट्टेबाजी" अपि समूहस्य भविष्यस्य चलच्चित्ररणनीत्याः महत्त्वपूर्णः भागः भविष्यति ।
बोना फिल्म ग्रुप् चीनदेशे चलच्चित्रव्यापारे संलग्नः प्रारम्भिकः निजी उद्यमः अस्ति यत् एषः बहुवर्षेभ्यः चलच्चित्र-दूरदर्शन-उद्योगे गभीररूपेण संलग्नः अस्ति । बोना पिक्चर्स् इत्यस्य चलच्चित्र-उत्पादाः व्यावसायिकतायाः कलात्मकतायाः च समानं महत्त्वं ददति, गुणवत्तायां परिमाणे च देशस्य अग्रणीः सन्ति कुलम् २५० तः अधिकानि चलच्चित्राणि निर्मिताः सन्ति चीनीयनिजीचलच्चित्रकम्पनीषु शीर्षत्रयेषु अयं देशीयविदेशीयपुरस्कारान् सञ्चितवान् अस्ति । अन्तिमेषु वर्षेषु बोना पिक्चर्स् इत्यनेन चीनीयविषयेषु चलच्चित्रेषु अभिनवव्यञ्जनस्य मार्गः अन्वेषितः अस्ति, एतावता "टेकिंग् टाइगर माउण्टन् बाय विजडम्", "ऑपरेशन मेकाङ्ग", "ऑपरेशन रेड सी", "कप्तान आफ् चाइना", "हीरोज आफ्... अग्निः" तथा "अन्तिमक्षणः" "चीनीवैद्यः", "चाङ्गजिन्-सरोवरः", "चाङ्गजिन्-सरोवरस्य शुइमेन्-सेतुः" "अज्ञातः" च इत्यनेन निर्मिताः १० चलच्चित्राः सामाजिक-आर्थिक-लाभान् प्राप्तवन्तः, यत्र २३ तः अधिकस्य संचयी-बक्स्-ऑफिसः अस्ति अरब युआन. बोना पिक्चर्स् इत्यनेन निर्मितस्य एषा चलच्चित्रश्रृङ्खला केन्द्रीयप्रचारविभागस्य "पञ्च एकपरियोजना" पुरस्कारः, हुआबियाओ पुरस्कारः, स्वर्णमुर्गपुरस्कारः, शतपुष्पपुरस्कारः, स्वर्णमृगपुरस्कारः च इत्यादयः ३४ महत्त्वपूर्णपुरस्काराः प्राप्ताः
nanfang.com, गुआंगडोंग अध्ययन रिपोर्टर झू qilin
प्रशिक्षु सम्पादक ली जियाबिन
आयोजकस्य चित्राणि
प्रतिवेदन/प्रतिक्रिया