समाचारं

"why beijing color youth chapter" इत्यस्य प्रथमः पाठः आरभ्यते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे "बीजिंग-रङ्गः" बीजिंग-सांस्कृतिक-अनलाईन-सञ्चार-क्रियाकलापः प्रथमवारं महाविद्यालयेषु विश्वविद्यालयेषु च प्रवेशं कृतवान् - "किमर्थं बीजिंग-रङ्गयुवः एकः वैभवः" इति प्रथम-वर्गः बीजिंग-ग्राफिक-कला-संस्थाने ६ सितम्बर्-दिनाङ्के आयोजितः भविष्यति "बीजिंग-रङ्ग-संस्कृति-युवा-ब्लूमिंग्"-इत्यस्य कार्ययोजनां कार्यान्वितुं, एतत् आयोजनं नूतनयुगे ऑनलाइन-"बृहत्-वैचारिक-राजनैतिक-पाठ्यक्रमानाम्" शिक्षणं प्रति केन्द्रितम् आसीत्, तथा च राजधानीयां प्रतिभा-प्रशिक्षणस्य मध्ये द्विपक्षीय-अन्तर्क्रियाम्, परस्पर-सशक्तिकरणं च प्रवर्धितवान् विश्वविद्यालयेषु राष्ट्रियसांस्कृतिककेन्द्रस्य निर्माणं च।
अस्य आयोजनस्य आतिथ्यं बीजिंगनगरपालिकदलसमितेः अन्तर्जालसूचनाकार्यालयेन, बीजिंगनगरपालिकदलसमित्याः शिक्षाकार्यसमित्या, नगरीययुवालीगसमित्या च कृतम् अस्मिन् वैज्ञानिकसंशोधनविशेषज्ञाः उत्कृष्टयुवप्रतिनिधिः च स्वअनुभवं साझां कर्तुं आमन्त्रिताः "मौलिक अभिप्रायेन स्वप्नानां अनुसरणं", "कठिन परिश्रमः उत्तरदायित्वं च" तथा "युवासङ्घर्षः" इति विषयत्रयस्य परितः स्वप्नानां अनुसरणं कुर्वन्तः युवानः अदम्यसङ्घर्षस्य च कथा युवानां छात्रान् स्वस्य मौलिक आकांक्षां न विस्मरन् अग्रे गन्तुं प्रेरयति।
आयोजनेन विशेषतया "कैरियर-मुखी भविष्यस्य" सत्रमपि स्थापितं, यत्र प्रासंगिककम्पनीनां नेतारः महाविद्यालयस्य छात्राणां कृते करियर-नियोजन-सुझावः प्रदातुं, उद्योग-प्रवृत्तीनां, व्यावसायिक-गुणवत्ता-आवश्यकतानां च परिचयं कर्तुं, महाविद्यालय-स्नातकानाम् उच्चगुणवत्तायुक्तं रोजगारं प्राप्तुं च सहायतां कर्तुं आमन्त्रयति स्म
तदतिरिक्तं, अयं कार्यक्रमः पीपुल्स डेली ऑनलाइन, डौयिन्, वेइबो, कुआइशौ इत्यादीनां मञ्चानां माध्यमेन विशेषस्तम्भान् स्थापयिष्यति, वैचारिक-राजनैतिक-पाठ्यक्रमैः सम्बद्धानां लघु-वीडियो-प्रक्षेपणेषु केन्द्रितः, युवानां समीचीन-विश्व-दृष्टि-स्थापनार्थं अधिकं मार्गदर्शनं कर्तुं, जीवनस्य मूल्यानां च दृष्टिकोणं, तथा च बहुसंख्यकयुवानां छात्राणां कृते प्रथमपाठं ऑनलाइन गृहीत्वा "भवतः जीवनस्य प्रथमं बटनं बटनं" इति प्रदातुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया