समाचारं

वाणिज्यमन्त्रालयेन विद्युत्वाहनानां तथा इस्पात-एल्युमिनियम-उत्पादानाम् उपरि कर-उपायानां विषये चीन-देशस्य विरुद्धं विश्वव्यापारसंस्थायाः विरुद्धं मुकदमस्य विषये संवाददातृणां प्रश्नानाम् उत्तरं दत्तम्।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रश्नः- विद्युत्वाहनानां तथा इस्पात-एल्युमिनियम-उत्पादानाम् उपरि कनाडादेशस्य कर-उपायानां विषये चीन-देशेन विश्वव्यापारसंस्थायां मुकदमा दाखिलः इति सूचना अस्ति। कृपया विशिष्टस्थितिं परिचययितुं शक्नुवन्ति वा ?

उ: चीनदेशेन ६ सितम्बर् दिनाङ्के विद्युत्वाहनानां तथा इस्पात-एल्युमिनियम-उत्पादानाम् उपरि कनाडा-देशस्य अतिरिक्तशुल्क-उपायानां विषये विश्वव्यापारसंस्थायां कनाडा-देशाय परामर्श-अनुरोधः प्रदत्तः

कनाडा विश्वव्यापारसंस्थायाः नियमानाम् अवहेलनां करोति तथा च चीनीयविद्युत्वाहनानां तथा इस्पात-एल्युमिनियम-उत्पादानाम् उपरि क्रमशः शतप्रतिशतम् अपि च २५% अतिरिक्तशुल्कं आरोपयितुं योजनां करोति एषः एकः विशिष्टः एकपक्षीयः व्यापारसंरक्षणवादी च दृष्टिकोणः अस्ति यः नियमाधारितं चीनं गम्भीररूपेण क्षीणं करोति अस्य आधारेण बहुपक्षीयव्यापारव्यवस्थायाः दृढविरोधं करोति, विद्युत्वाहनानां, इस्पातस्य, एल्युमिनियमस्य च इत्यादीनां वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां बाधां जनयति

चीनदेशः बहुपक्षीयव्यापारव्यवस्थायाः कट्टरसमर्थकः महत्त्वपूर्णः योगदानदाता च अस्ति वयं कनाडादेशं विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनाय आग्रहं कुर्मः, तत्क्षणमेव तस्य गलतप्रथाः सम्यक् कुर्वन्तु।