समाचारं

wuling hongguang शुद्धविद्युत् संस्करणं पूर्वविक्रयणं 69,800 cltc बैटरी जीवन 300km आरभ्यते

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणस्य आधिकारिकरूपेण पूर्वविक्रयः आरब्धः अस्ति, यत्र द्वौ संस्करणौ उपलब्धौ: एकः व्यावहारिकः संस्करणः तथा च एकः मानकसंस्करणः यस्य क्रूजिंग-परिधिः ३००कि.मी. नवीनं कारं नवीन ऊर्जाव्यापारिकवाहनानां मूलवास्तुकला आधारितं निर्मितम् अस्ति, नूतनं व्यावहारिकरूपनिर्माणसंकल्पनाम् अङ्गीकुर्वति, पञ्चषट् आसनानां द्वौ स्थानविन्यासविकल्पौ अपि प्रदाति शक्तिदृष्ट्या अस्य कारस्य पृष्ठभागस्य उत्पादनमोटरः अस्ति यस्य अधिकतमशक्तिः ७५ किलोवाट् अस्ति ।

wuling hongguang शुद्ध विद्युत संस्करण आधिकारिक पूर्व बिक्री मूल्य
कार मॉडल विक्रयपूर्वमूल्यं (१०,००० युआन्) २.
व्यावहारिक 6.98
मानक प्रकार 7.28
सारणीकरणम् : अन्तर्जालसूचना एजेन्सी

इतः परं प्रक्षेपणपर्यन्तं उपयोक्तारः शुद्धविद्युत्वाहनानां कृते त्रिगुणविलासितापूर्वविक्रयोपहारस्य आनन्दं प्राप्तुं wuling auto app, wuling auto mini program इत्यादिभिः ऑनलाइनचैनेल्-माध्यमेन आदेशं दातुं शक्नुवन्ति प्राथमिकता-आदेश-उपहारं सहितम्, यत्र 2,000 युआन्-इत्यस्य कार-क्रय-मूल्येन 1,000 युआन्-रूप्यकाणां निक्षेपः कटितुं शक्यते, यत्र भवन्तः पुरातनं कारं प्रतिस्थापयन् 5,000 युआन्-प्रतिस्थापन-अनुदानं भोक्तुं शक्नुवन्ति; यदा भवान् कारं क्रीणाति तदा 3.5kw ac चार्जिंग-पिलः दीयते (न समाविष्टम्) install)।

रूपस्य दृष्ट्या, wuling hongguang शुद्धविद्युत् संस्करणं नूतनं व्यावहारिकं डिजाइनसंकल्पनं स्वीकरोति तथा च आगमनात्मकतत्त्वानि समाविष्टानि सन्ति, यत् 14 न्यूनवायुप्रतिरोधविवरणैः सह अपि अनुकूलितं कृतम् अस्ति, यत् न केवलं दृश्यानुभवं अधिकं फैशनं करोति, अपितु अधिकं सुधारयति वाहनस्य सहनशक्तिप्रदर्शनम्। तस्मिन् एव काले नूतनकारः उपयोक्तृभ्यः चयनार्थं त्रयः कारवर्णाः अपि प्रदाति : पोलर व्हाइट्, क्लियर स्काई सिल्वर, टङ्गस्टन् ग्रे च । शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४५१५/१७२५/१७९०मि.मी., चक्रस्य आधारः २८५०मि.मी.

wuling hongguang शुद्धविद्युत्संस्करणं वैकल्पिकं 2+3 पञ्चसीटरं 2+2+2 षड्सीटरं च विन्यासं प्रदाति । तेषु पञ्च-आसनीयस्य मॉडलस्य द्वितीयपङ्क्ति-आसनानि लचीलतया गुठितुं शक्यन्ते, तथा च ट्रंक-स्थानं ३.३m3 यावत् विस्तारयितुं शक्यते, यदा तु षड्-आसनीयस्य मॉडलस्य त्रिपङ्क्ति-आसनानि लचीलतया गुठितुं शक्यन्ते, अधिकतमं च विस्तारस्थानं २.८m3 यावत् भवितुम् अर्हति । तदतिरिक्तं नूतनकारेन आन्तरिकविन्यासः अधिकं अनुकूलितः अस्ति, येन न केवलं आन्तरिकस्थानस्य उपयोगे सुधारः भवति, अपितु अधिकं आरामदायकं सवारीनुभवः अपि प्राप्यते

शक्तिस्य दृष्ट्या वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं ७५ किलोवाट् अधिकतमशक्तियुक्तेन पृष्ठनिर्गममोटरेन सुसज्जितम् अस्ति, यस्य मेलनं ३२.६ किलोवाट्घण्टायाः "वुलिंग् रेड् नम्बर १ बैटरी" इत्यनेन सह अस्ति, तथा च ३०० किलोमीटर् यावत् शुद्धविद्युत्क्रूजिंग्-परिधिः अस्ति सीएलटीसी शर्तौ अन्तर्गतम्। सुरक्षायाः दृष्ट्या नूतनकारः एबीएस-एण्टी-लॉक्-ब्रेकिंग-प्रणाली, ईबीडी-इलेक्ट्रॉनिक-ब्रेक-बल-वितरण-प्रणाली, एलईडी-हेडलाइट् इत्यादिभिः सक्रिय-सुरक्षा-विन्यासैः सुसज्जिता अस्ति, तथा च वैकल्पिकरूपेण मुख्य-चालक-एयरबैग्, ८-इञ्च्-प्लवक-केन्द्रीय-नियन्त्रणेन च सुसज्जिता अस्ति पट। तदतिरिक्तं, एतत् कारं द्रुतगतिना मन्दं च चार्जिंग् इत्यनेन सह मानकरूपेण अपि आगच्छति, सामान्यतापमानस्य परिस्थितौ द्रुतचार्जिंग् इत्यनेन ३० निमेषेषु बैटरी ३०% तः ८०% पर्यन्तं चार्जं कर्तुं शक्यते ।

(फोटो/पाठः झाङ्ग जिओयी द्वारा)