समाचारं

"विज्ञान" इत्यत्र पुनः : चीनस्य चाङ्ग'ए ५ चन्द्रस्य मृदा नमूनानि सिद्धयन्ति यत् १२ कोटिवर्षपूर्वं चन्द्रे अद्यापि ज्वालामुखीक्रियाकलापः आसीत्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् चन्द्रस्य ज्वालामुखीक्रियाकलापस्य अवधिः चन्द्रस्य तापविकासप्रतिरूपस्य निर्माणार्थं महत् महत्त्वं धारयति तथा च सर्वदा बहु ध्यानं आकर्षितवान्

अमेरिकी अपोलो कार्यक्रमेन तथा पूर्वसोवियतसङ्घस्य लूना (लुना) इत्यनेन प्रत्यागताः नव चन्द्रस्य नमूनाः तथा च एकत्रिताः सर्वे उल्कापिण्डस्य नमूनाः मूलतः चन्द्रे ज्वालामुखीक्रियाकलापः बहुकालपूर्वं समाप्तः इति विश्वासः अस्ति

चाङ्ग'ए-५ बेसाल्ट् नमूनायाः सटीकं तिथिनिर्धारणं २.०३ ± ००४ मिलियनवर्षं भवति, यत् सिद्धयति यत् २ अर्बवर्षपूर्वं चन्द्रे अद्यापि बृहत्परिमाणेन मैग्माक्रियाकलापः आसीत् किम् एषः युगः चन्द्रज्वालामुखीक्रियाकलापस्य अन्तः अस्ति

▲ ज्वालामुखी काचस्य मणिस्य तथा प्रभावकाचस्य मणिस्य निर्माणप्रतिमानचित्रम्

चाङ्ग'ए-५ चन्द्रस्य मृदा नमूनानां आधारेण चीनीयविज्ञान-अकादमीयाः भूविज्ञान-भूभौतिकशास्त्र-संस्थायाः शोधकर्तृभिः आविष्कृतं यत् चन्द्रस्य मैग्मैटिक-क्रियाकलापः १२ कोटिवर्षपूर्वं यावत् ज्ञातुं शक्यते एतत् शोधपरिणामं पुनः चन्द्रज्वालामुखीक्रियाकलापस्य समयसीमायाः विषये जनानां अवगमनं ताजगीयति ।

अद्य विज्ञानपत्रिकायां प्रासंगिकाः शोधपरिणामाः प्रकाशिताः (it house attached doi: 10.1126/science.adk6635)।

▲ चन्द्रनमूनेषु सल्फरसमस्थानिकविभाजनस्य लक्षणम्

बृहत्तर-परिमाणेन मैग्मैटिक-क्रियाकलापेन निर्मितानाम् शिलानां अतिरिक्तं चन्द्रस्य ज्वालामुखी-क्रियाकलापस्य उत्पादेषु ज्वालामुखी-काच-मणिभिः सह आनयितानि ज्वालामुखी-मलिनाः अपि सन्ति . परन्तु उल्कापिण्डस्य आघातस्य कारणेन चन्द्रपृष्ठसामग्रीणां द्रवणेन निर्मिताः आघातकाचमणिः चन्द्रे सामान्याः सन्ति बहूनां काचमणिषु एकमात्रं सम्भाव्यं ज्वालामुखीकाचपुञ्जं चिन्तयितुं महत् आव्हानं वर्तते ।

कनिष्ठतमः चांग'ए-५ चन्द्रमृदा नमूना युवा ज्वालामुखी काचस्य मणिः अन्वेष्टुं आदर्शः वस्तु अस्ति एतत् शोधलक्ष्यरूपेण भूविज्ञानस्य भूभौतिकशास्त्रस्य च संस्थायाः, चीनी विज्ञानस्य अकादमीयाः शोधकर्त्ता ली किउली इत्यनेन आवेदनं कृतम्, तस्य अनुमोदनं च प्रायः कृतम् ३ ग्रामस्य चाङ्ग'ए-५ चन्द्रस्य मृत्तिका नमूनाः, डॉक्टरेट् छात्रः वाङ्ग बिवेन्, पोस्टडॉक्टरेट् सहचरः झाङ्ग कियान्, सहायकः शोधकः हे युयाङ्ग इत्यादयः सहकारिणः तेभ्यः चयनितस्य प्रायः ३,००० काचस्य मणिषु विस्तृतं अध्ययनं कृतवन्तः।

▲ ce-5 काचस्य मणिस्य अपोलो ज्वालामुखी काचस्य मणिस्य च s सामग्रीः समस्थानिकलक्षणं च

शोधदलेन ६ सम्भाव्यज्वालामुखीकाचस्य मणिषु s समस्थानिकविश्लेषणं कृत्वा केवलं ३ मध्ये δ इति ज्ञातम्34s ऋणात्मकं मूल्यं भवति, यत् -12.3 ‰ तः -9.5 ‰ पर्यन्तं भवति । संरचना-रचना-प्रमुख-लेश-समस्थानिक-मापदण्डान् संयोजयित्वा एते त्रयः ज्वालामुखी-काचः इति न्याययितुं शक्यन्ते ।

एतेषां त्रयाणां ज्वालामुखीकाचानां u-pb समस्थानिकव्यवस्थायाः तिथिनिर्धारणपरिणामाः १२३ ± १५ ma भवन्ति । निम्नलिखितविशेषताः संयोजयन्तु : १.

(१) त्रयः काचस्य मणिः तुल्यकालिकरूपेण अक्षुण्णाः सन्ति केवलं तृतीये भंगुरभङ्गः अभवत् तथा च महत्त्वपूर्णप्रभावसंशोधनस्य लक्षणं न दृश्यते स्म;

(2) त्रयाणां काचमणिषु rb सामग्री अन्येषां प्रभावकाचमणिनां अपेक्षया महत्त्वपूर्णतया अधिका भवति, तथा च rb इत्यस्य कोऽपि महत्त्वपूर्णः हानिः न भवति, यत् सूचयति यत् अस्थिरतायां समानं pb महत्त्वपूर्णतया प्रभावितं न भवति

(3) त्रयाणां काचमणिषु महत्त्वपूर्णतया नकारात्मकसल्फरसमस्थानिकानां लक्षणं भवति, यतः आघातकारणहानिप्रक्रियायाः कारणेन सल्फरसमस्थानिकानां विभाजनं अधिकदिशि भविष्यति, येन आघातसंशोधनस्य प्रभावः निराकृतः भवति

अतः चन्द्रे ज्वालामुखीत्वस्य अस्य कालस्य प्रतिनिधित्वं कुर्वन् त्रयः ज्वालामुखीकाचाः निर्मिताः इति समयः परिमितं वयः ।

▲ त्रयः ce-5 ज्वालामुखी काचस्य मणिः bse चित्राणि तथा u-pb तिथिनिर्धारणपरिणामाः

अस्य युवा ज्वालामुखीत्वस्य पुष्टिः चन्द्रस्य ज्वालामुखीक्रियाकलापस्य विस्तारं चाङ्ग'ए-५ बेसाल्ट्-आयुषः आधारेण कृतवान्, यत् पूर्वानुभवात्मक-अनुमानं दूरं अतिक्रान्तवान् एतेन पूर्वचन्द्र-ताप-विकास-प्रतिमानानाम् विषये प्रश्नाः उत्पन्नाः शोधदलस्य मतं यत् यद्यपि चन्द्रे बृहत्प्रमाणेन विलम्बेन मैग्माक्रियाकलापः न दृष्टः तथापि अद्यापि स्थानीयतापनस्य कारणेन लघुप्रमाणेन ज्वालामुखीविस्फोटाः सन्ति