समाचारं

sensetime: घरेलु एआइ कम्प्यूटिंग् पावरक्लस्टरः ५४,००० gpus अतिक्रमति, यत्र शिखरगणनाशक्तिः २०,०००p यावत् भवति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: sensetime: वर्तमानकाले निवेशितस्य निर्मितस्य च घरेलु-ai-कम्प्यूटिंग-शक्ति-समूहस्य 54,000 gpus सन्ति, यत्र अधिकतमं कम्प्यूटिंग-शक्तिः 20,000p अस्ति

it house इत्यनेन ६ सितम्बर् दिनाङ्के ज्ञापितं यत् jiemian news इत्यस्य अनुसारं अद्य आयोजिते 2024 real technology conference इत्यस्मिन् sensetime इत्यस्य digital entertainment division इत्यस्य महाप्रबन्धकः luan qing इत्यनेन परिचयः कृतः यत् sensetime इत्यनेन वर्तमानकाले निवेशितः निर्मितः च घरेलुः कृत्रिमबुद्धिः कम्प्यूटिंग् शक्तिसमूहः पूर्वमेव अस्ति ५४,००० gpus, अधिकतमं कम्प्यूटिंग् शक्तिः २०,०००p ।

लुआन् किङ्ग् इत्यनेन उक्तं यत् सेन्सटाइमः शङ्घाई-नगरस्य लिङ्गाङ्ग-नगरे देशस्य बृहत्तमस्य कृत्रिम-बुद्धि-दत्तांशकेन्द्रस्य निर्माणे निवेशं कुर्वन् अस्ति, यत्र देशे सर्वत्र शङ्घाई, ग्वाङ्गझौ, चोङ्गकिङ्ग्, शेन्झेन्, फुझोउ इत्यादिषु स्थानेषु कम्प्यूटिंग्-शक्ति-नोड्-इत्येतत् निर्माणं भवति

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं सेन्सटाइम् इत्यस्य अर्धवार्षिकप्रतिवेदनदत्तांशैः ज्ञातं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे समूहस्य कुलराजस्वं १.७३९७ अरब युआन् आसीत्, यत् वर्षे वर्षे २१.४% वृद्धिः अभवत्

तेषु जननात्मकं एआइ-राजस्वं १.०५१२ अरब युआन् आसीत्, यत् वर्षे वर्षे २५५.७% महत्त्वपूर्णवृद्धिः अभवत्, यत् समूहस्य राजस्वस्य ६०.४% भागं भवति

▲ sensetime इत्यस्य “ririxin 5o” मॉडल्

लुआन् किङ्ग् इत्यनेन एतदपि उल्लेखः कृतः यत् २०२४ तमे वर्षे एआइ-वीडियो-अनुप्रयोगस्य प्रथमं वर्षं भविष्यति, यतः आगामिषु त्रयः पञ्चवर्षेषु अधिकानि अनुप्रयोग-परिदृश्यानि क्रमेण अनलॉक्-कृतानि भविष्यन्ति यतः मॉडल-क्षमतासु सुधारः भवति, तर्क-व्ययः च न्यूनीभवति

द्वितीयं, एआइ-वीडियो-जनरेशनः पारम्परिक-वीडियो-निर्माण-कार्यस्य पुनः आकारं करिष्यति, श्रव्य-वीडियो-निर्माण-प्रक्रिया-विधिं समग्ररूपेण एकीकृत्य, ए.आइ.-वीडियो-सामग्री-निर्माणस्य सीमां न्यूनीकरिष्यति, तथा च नूतन-वीडियो-अन्तरक्रियाशील-अन्तरफलकेन सह प्रस्तुतं करिष्यति