समाचारं

अस्मिन् समये "अभिनयकारी उन्मत्तः" इति प्रसिद्धः ६७ वर्षीयः चेन् बाओगुओ इत्यनेन "अभिनयकारी हरामी" मुखं नष्टं कृतवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६८ वर्षीयः चेन् बाओगुओ उद्योगे सर्वैः सुप्रसिद्धः प्रशंसितः च अस्ति, "राष्ट्रीयनिधि"तारकत्वेन च प्रसिद्धः अस्ति । १९८० तमे १९९० तमे दशके लोकप्रियतायाः अनन्तरं चतुर्दशकानि गत्वा असंख्यशास्त्रीयचलच्चित्रदूरदर्शनकार्यं निर्मितवान् । परन्तु सः अपि "नाटकराजा" इति स्तरस्य दिग्गजः अभिनेता, स्वस्य भूमिकायाः ​​बहिः त्यक्तः, अप्रियः, कटितः च अस्ति ।

परन्तु चेन् बाओगुओ इत्यनेन एतादृशी पीडा अनुभविता इति कारणेन एव प्रेक्षकाः तस्य दृश्ये उपस्थितेः प्रत्येकं अवसरं पोषयन्ति, चूकन्ति च

किन्तु अस्मिन् त्वरितमनोरञ्जन-उद्योगे तेषु कति जनाः अद्यापि चेन् बाओगुओ इव "नाटक-उन्मत्ताः" सन्ति, ये केवलं भूमिकां कर्तुं जागृताः भूत्वा दागं भोक्तुं शक्नुवन्ति?

चेन् बाओगुओ इत्यस्य पत्नी झाओ कुइ'ए इत्यस्याः कथनमस्ति यत् - "सः केवलं उन्मत्तः एव। सः सर्वदा प्रदर्शनस्य समये प्रदर्शनं करोति, यत्किमपि अवसरं न कृत्वा, स्वस्य पङ्क्तयः, कार्याणि च विस्मरितुं भयात् प्रायः केचन "अतिशय" क्रियाः कृतवन्तः।

यथा, "द मेन्शन गेट" इति टीवी-मालायां चलच्चित्रं गृह्णन् "रोगीयुवकस्य" दरिद्रस्य च प्रतिबिम्बं पुनः स्थापयितुं सः दन्तं संकुचितवान्, केवलं ४० किलोग्रामात् अधिकं भारं च धारयति स्म, सलोवर्णः, डुबितः च नेत्रकुण्डलम् । प्रथमवारं तं दृष्ट्वा तस्य कृशरूपेण चालकदलस्य सदस्याः अपि स्तब्धाः अभवन् ।

किं अधिकं अतिशयोक्तिः अस्ति यत् युद्धकलाचलच्चित्रस्य "द आयरन किङ्ग्" इत्यस्य चलच्चित्रीकरणं कुर्वन्, अन्धपात्रस्य दृश्यलक्षणस्य व्याख्यानार्थं चेन् बाओगुओ प्लास्टिकस्य बटनं अपि पतलं कृत्वा स्वस्य नेत्रे पूरितवान्, तथा च एकस्मिन्... पूर्णतया कृष्णवर्णीयः संसारः, अन्ते च दृष्टिः प्रायः नष्टा अभवत् ।

"तदा निर्देशकः प्रथमं तस्य अत्यन्तं विरोधं कृतवान्, परन्तु बाओ गुओ तस्य आग्रहं कृतवान्, सर्वे केवलं पश्यितुं शक्नुवन्ति स्म" झाओ कुई'ए अवदत् यत् "कोऽपि तं निवारयितुं साहसं न कृतवान्, यतः सः एतादृशः गम्भीरः च अस्ति हठिः व्यक्तिः" इति ।

एषा एव व्यावसायिकता चेन् बाओगुओ इत्यस्य असंख्यशास्त्रीयनाटकेषु अविस्मरणीयपात्राणां निर्माणं कर्तुं शक्नोति स्म, यथा "द व्हिप्" इत्यस्मिन् अन्धः पुरुषः, "द गेट आफ् द मैनशन" इत्यस्मिन् दरिद्रः विद्वान् झाङ्ग हुआमिन्; "कृषकाः" इत्यादिषु चाङ्गचिः ।

परन्तु एतत् "उन्मादं" एव चेन् बाओगुओ इत्यस्याः एकदा अन्येभ्यः अप्रियं, उद्योगे एकान्तवासं च कृतवान् ।

२०१४ तमे वर्षे चेन् बाओगुओ इत्यस्याः टीवी-मालायां बहु प्रतीक्षा आसीत् । न केवलं निर्माणस्य निर्देशकः स्वस्य सर्वाणि एकलदृश्यानि प्रत्यक्षतया विलोपितवान्, अपितु "भाग-पुरुषः" इति अवसरः अपि अशिष्टतया अङ्गीकृतः ।

"अस्माकं कृते पुरातनस्य अभिनेतुः आवश्यकता नास्ति, केवलं प्रसिद्धस्य तारकस्य मुखं पर्याप्तम्!"

एवं प्रकारेण चेन् बाओगुओ निर्दयतापूर्वकं सेट् मध्ये "परित्यक्तः" अभवत् । एषः वस्तुतः एकस्य अनुभविनो अभिनेतुः कृते एकः भारी आघातः अस्ति यः अद्यापि "उन्मत्तः" इति यावत् निष्ठावान् गम्भीरः च अस्ति । तस्मिन् समये सः शारीरिकं मनोवैज्ञानिकं च पीडां सहते स्म, रात्रौ निद्रां न प्राप्नोति स्म, क्रमेण वजनं न्यूनीकरोति स्म ।

"सः एवं प्रान्तरे विस्मृतः। एतत् वस्तुतः ४० वर्षाणाम् अधिककालस्य अभिनयस्य अनुभवस्य वृद्धस्य अभिनेतुः कृते आहतकरं अपमानजनकं च अस्ति!"

एवं च चेन् बाओगुओ, यः उच्चगुणवत्तायुक्तानां कृतिनां निर्माणं निरन्तरं कर्तुं अर्हति स्म, सः प्रायः वर्षत्रयं यावत् सहसा पर्दातः अन्तर्धानं जातः । सौभाग्येन सः मनोरञ्जन-उद्योगस्य तेजस्वीतायां, सम्यक्-अनुचिते च न नष्टः, स्वस्य दृढतायाः, धैर्यस्य च सह पर्दायां पुनः आगतः...

अपूर्वम् उपेक्षां, चोटं च प्राप्य चेन् बाओगुओ स्वस्य करियरं न त्यक्तवान् । अल्पविश्रामानन्तरं सः प्रतीक्षायाः सज्जतायाः च नूतनं चक्रं आरब्धवान् ।

"पुनः आरम्भस्य समयः अस्ति। यदि भवान् वृद्धः अस्ति चेदपि भवता परिश्रमः कर्तव्यः अस्ति।" त्वां पराजयतु” इति ।

झाओ कुइ'ए सदैव चेन् बाओगुओ इत्यस्य बृहत्तमः आध्यात्मिकः समर्थनः अस्ति । १९७४ तमे वर्षे यदा तेषां साक्षात्कारः अभवत् तदा आरभ्य १९८२ तमे वर्षे तेषां समाप्तिः यावत् आत्मीयप्रेमिणः अविभाज्यः आसन् । यद्यपि पश्चात् झाओ कुई'ए मनोरञ्जन-उद्योगात् बहिः क्षीणः अभवत् तथापि सा मौनेन भर्तुः करियरस्य समर्थनं कुर्वती अस्ति ।

"तदा बाओगुओ मां बहु कठिनतया अनुधावति स्म, प्रतिदिनं मां अनुसृत्य आसीत् ।"

झाओ कुइ'ए इत्यस्य प्रोत्साहनेन समर्थनेन च चेन् बाओगुओ स्वस्य करियरस्य विषये पुनः उत्साहं प्राप्तवान्, पर्दायां पुनरागमनस्य कठिनतया सज्जतां कर्तुं च आरब्धवान्

प्रथमं पर्दातः दूरं भवितुं भौतिकस्थितेः मुक्तिः। चालकदलेन तस्मै दत्तस्य शीतचिकित्सायाः कारणात् चेन् बाओगुओ इत्यस्य भृशं आघातः अभवत्, तस्य स्वास्थ्यं च क्षीणं जातम् । भूमिकां ग्रहीतुं पुनर्विचारं कर्तुं पूर्वं सः स्वस्य उत्तमस्थितौ प्रत्यागन्तुं अर्हति ।

"सः प्रतिदिनं व्यायामं कुर्वन् अस्ति, स्वस्य रेखानां, मूलभूतगतिषु च अभ्यासं करोति, केवलं जङ्गमस्य परिहाराय।"

बहुवारं मया दृष्टं यत् सः गृहे स्वयमेव सम्भाषणं कुर्वन् नाटकस्य अभ्यासं कुर्वन् मञ्चे प्रदर्शनं कर्तुं प्रवृत्तः इव आसीत् । " झाओ कुइ'ए उक्तवान् ।

शारीरिकपुनर्प्राप्तेः अतिरिक्तं चेन् बाओगुओ आध्यात्मिकस्तरस्य अपि पर्याप्तं "बाहू" दत्तवान् । तस्मिन् काले सः अनेकेषां वरिष्ठानां नूतनानां च अभिनयेषु निकटतया ध्यानं दत्तवान्, मनोरञ्जनक्षेत्रे वर्तमानपरिवर्तनेषु अपि ध्यानं दत्तवान्

"विश्वः परिवर्तमानः अस्ति, उद्योगः परिवर्तमानः अस्ति, परन्तु कठोरं अभिनयकौशलं शाश्वतं वर्तते।"

सः स्वस्य अभिनयवृत्तेः पुनः स्वरूपं निर्मातुं, अभिनयस्य माध्यमेन उत्तमः भवितुम् च स्वस्य मनः कृतवान् ।

यदा चेन् बाओगुओ सज्जः आसीत् तदा एव टीवी-नाटककम्पनी बहुवर्षपूर्वस्य नाटकस्य आधारेण तस्य सह पुरातनमैत्रीं पुनः स्थापितवती । यदा ते चेन् बाओगुओ इत्यस्य पुनरागमनस्य वार्ताम् अपश्यन् तदा उद्योगे बहवः जनाः अतीव प्रभाविताः अभवन् ।

"यदि चेन् बाओगुओ वास्तवमेव पुनरागमनं करोति तर्हि सम्पूर्णस्य उद्योगस्य कृते ताजावायुः भविष्यति!" अयं पूर्वः "नाटकराजा" स्वस्य वैभवं पुनः प्राप्य स्वस्य वैभवं निरन्तरं कर्तुं शक्नोति वा इति सर्वे प्रतीक्षन्ते।

अन्ततः अवसरः आगतः। अस्मिन् दलेन विशेषतया चेन् बाओगुओ इत्यस्य कृते पूर्णं "अभिनेतुः भूमिका" निर्मितवती, यस्य कृते शारीरिकं मानसिकं च बहु परिश्रमस्य आवश्यकता आसीत् । निर्माणस्य निर्देशकः व्यक्तिगतरूपेण अपि अवदत् यत् - "बाओ गुओ महोदयः चलच्चित्रे अभिनयं करिष्यति इति वयं विश्वसिमः" इति ।

चेन् बाओगुओ वास्तवमेव सर्वेषां अपेक्षां पूरितवान् । जागरणमात्रेण सः तत्क्षणमेव "उन्मत्तविधाने" प्रविष्टवान्: पटकथां प्रयत्नपूर्वकं अध्ययनं कृत्वा, युवाभिः अभिनेतृभिः सह उत्साहपूर्वकं संवादं कृत्वा, प्रत्येकस्मिन् क्रियायां विस्तरेण च सिद्ध्यर्थं प्रयत्नम् अकरोत्

चलचित्रदर्शकाः नेटिजनाः सर्वे विस्मिताः अभवन् यदा ते एतत् दिग्गजं अभिनेतारं पर्दायां उज्ज्वलतया प्रकाशमानं दृष्टवन्तः। "एतत् अभिनयम्! एषः एव वास्तविकः दिग्गजः अभिनेता!"

यत् अधिकं मार्मिकं तत् अस्ति यत् चेन् बाओगुओ मीडियासाक्षात्कारे अवदत् यत् "अहं केवलं सर्वेषां कृते केचन पदचिह्नानि त्यक्तुं अन्तिमं कार्यं करोमि" इति।

किञ्चित्कालं यावत् चेन् बाओगुओ पर्दायां महतीं विजयं प्राप्य पुनः "क्लासिक्स् इत्यस्य राजा" अभवत् । तथा च अयं ६७ वर्षीयः दिग्गजः अभिनेता अपि स्वस्य समर्पणस्य, सामर्थ्यस्य च उपयोगेन विश्वाय अन्तिमप्रतिक्रियाम् अयच्छत् ।