समाचारं

सा १४ वर्षे निर्देशकस्य शय्यायां प्रेषिता।१७ वर्षे सार्वजनिकरूपेण नग्नचित्रं गृहीतवती सा विवाहं कर्तुम् इच्छति स्म किन्तु तस्याः जैविकमाता अफवाः प्रसारितवती।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अप्रत्याशितः लघु दूतः

१९७३ तमे वर्षे एप्रिल-मासस्य ६ दिनाङ्के टोक्यो-नगरस्य एकस्मिन् साधारणे कुटुम्बे एकस्याः बालिकायाः ​​जन्म अभवत् एषा बालिका अद्य वयं यस्याः विषये वक्तुं गच्छामः-मियाजावा री इति । तथापि भवन्तः न कल्पयन्ति यत् अस्य लघुदूतस्य जन्मनः परिवारे बहु आनन्दं न जनयति स्म ।

री इत्यस्य माता मित्सुको मियाजावा "स्वतन्त्रतायाः" अनुसरणं कुर्वती महिला अस्ति, एतत् बालकं सर्वथा न इच्छति । सा पूर्वं बारमेडरूपेण कार्यं कृतवती, द्विवारं विवाहिता च । री इत्यस्याः द्वितीयपतिना च जन्म अभवत्, परन्तु री इत्यस्याः जन्मनः पूर्वं तस्याः पिता बलात् देशं प्रति निर्वासितः, जापानदेशे केवलं माता पुत्री च परस्परं आश्रिताः एव अवशिष्टाः

अप्रत्याशितरूपेण जन्म प्राप्यमाणायाः अस्याः पुत्रीयाः प्रति फोटन् इत्यस्य प्रेम्णः सर्वथा नास्ति, अपि च तां क्षिप्तुं चिन्तितम्! किं भवन्तः मन्यन्ते यत् एषा भवतः जैविकमाता अस्ति ? अन्ते सा री इत्यस्याः पितामह्याः पालनार्थं ग्राम्यक्षेत्रं प्रेषितवती । लघु री इत्यस्याः बाल्यकालात् एव मातृप्रेमस्य अभावः अस्ति, परन्तु ईश्वरः अद्यापि तस्याः अनुग्रहं कृत्वा अप्रतिमरूपं दत्तवान् । तस्याः दुःस्वप्नस्य आरम्भः एषा शोभा भविष्यति इति केन चिन्तितम्।

यदा सा दशवर्षीयः आसीत् तदा मित्सुकोः सहसा री इत्यस्याः पुनः गृहीतवान्, परन्तु सा अल्पं जानाति स्म यत् सा यत् प्रतीक्षते तत् दुःस्वप्नम् एव । फोटन् तां नगदगो इव व्यवहारं करोति, विविधसौन्दर्यस्पर्धासु विज्ञापनशूटेषु च भागं ग्रहीतुं बाध्यते च । एवं केवलं दशवर्षीयः री प्रकाशे क्षिप्तः बालनक्षत्रः अभवत् ।

मधुलेपितं विषम्

यदा सा १४ वर्षीयः आसीत् तदा किमपि घटितं यत् री इत्यस्य जीवनं सर्वथा परिवर्तयति स्म । तस्मिन् दिने मित्सुको री इत्यस्य प्रसिद्धं निर्देशकं मिलितुं नीतवान् । मार्गे मित्सुको री इत्यस्मै रसस्य एकं गिलासं दत्तवती यत् एतत् तस्याः बलस्य पुनः पूरणार्थम् इति । को जानाति स्म यत् सः रसस्य काचः औषधयुक्तः अस्ति!

यदा री मूर्च्छितः जागरितः तदा सा विचित्रकक्षे शयानः अभवत् । एतत् निष्पद्यते यत् मित्सुको री इत्यस्याः आदानप्रदानं उत्तमं भूमिकां कर्तुम् इच्छति स्म, ततः तां निर्देशकस्य गृहं प्रेषितवान् । दिष्ट्या निर्देशकः ऋजुः पुरुषः आसीत्, अन्येषां लाभं न लभते स्म । परन्तु एषा घटना युवा री इत्यस्य कृते महतीं मनोवैज्ञानिकं आघातं जनयति स्म ।

ततः परं री स्वमातुः यथार्थं मुखं सम्पूर्णतया दृष्टवती अस्ति । परन्तु सा प्रतिरोधं कर्तुं असमर्था आसीत्, केवलं मातुः परिवर्तनं कर्तुं शक्नोति स्म । १५ वर्षे री "माय सोन्स् बिग् डॉल्" इति चलच्चित्रेण प्रसिद्धः अभवत्, सर्वोत्तमनवागतस्य जापानचलच्चित्रस्य अकादमीपुरस्कारं च प्राप्तवान् । एतत् उत्सवस्य किमपि भवितुम् अर्हति स्म, परन्तु री इत्यस्य कृते प्रसिद्धेः अर्थः अधिकः दबावः शोषणं च आसीत् ।

री इत्यस्याः कृते सर्वाधिकं विनाशकारी कार्यं तदा अभवत् यदा सा १७ वर्षीयः आसीत् । री बहूनां स्पष्टचित्रं ग्रहीतुं बाध्यः अभवत्, येन पश्चात् जापानदेशे कोलाहलः जातः ।

मूलशुद्धा रमणीया च "राष्ट्रीयदेवी"प्रतिमा तत्क्षणमेव पतिता, री च प्रचण्डदुर्व्यवहारस्य आक्रमणानां च शिकारः अभवत् । तस्याः करियरं क्षीणं जातम्, सा प्रायः अवसादग्रस्ता अभवत् । एतत् सर्वं च तस्याः जैविकमातुः कारणम् आसीत्। भवन्तः वदन्ति, किम् एतत् अद्यापि मनुष्याणां किमपि कार्यं भवति ?

प्रेम विलासः जातः

स्वस्य करियरस्य गर्ते १९ वर्षीयः री स्वस्य यथार्थं भाग्यं सुमो मल्लः ताकाहानाटा इत्यनेन सह मिलितवान् । प्रथमदृष्ट्या एव प्रेम्णा तौ शीघ्रमेव नियोजितौ । री इत्यनेन चिन्तितम् यत् सा अन्ततः स्वजीवने एकं मोक्षबिन्दुं प्रतीक्ष्य मातुः नियन्त्रणात् मुक्तिं प्राप्तुं शक्नोति इति ।

परन्तु फोटॉन् कथं एतावत् सुलभतया मुक्तुं शक्नोति स्म ? सा सम्बन्धस्य विफलतायै सर्वं कृतवती, री मानसिकरोगी इति अफवाः अपि प्रसारितवती । अन्ते री अभिभूतः अभवत्, केवलं अनिच्छया एव सङ्गतिं समाप्तुं शक्नोति स्म ।

प्रेम्णः क्षतिं कृत्वा स्वस्य करियर-क्षेत्रे महतीं आघातं प्राप्य २० वर्षीयः री प्रायः पतनस्य मार्गे आसीत् । सा सर्वं दिवसं रोदिति स्म, आत्महत्यायाः विचाराः अपि आसन् । अस्मिन् क्षणे एकः सुहृद् तस्याः मातुः वशतः पलायने साहाय्यं कर्तुं हस्तं प्रसारितवान्, मनोवैज्ञानिकचिकित्सायै अमेरिकादेशं गन्तुं च तां प्रेरितवान्

फीनिक्स निर्वाण, भस्मात् पुनर्जन्म

अमेरिकादेशे पञ्चवर्षेषु री इत्यस्याः दीर्घकालीनमनोवैज्ञानिकचिकित्सा अभवत् । सा शनैः शनैः धुन्धात् निर्गत्य पुनः आत्मानं प्राप्नोत् । एतेन अनुभवेन सा बलवती अभवत्, सा च यथार्थतया किं इच्छति इति अवगन्तुं शक्नोति स्म ।

२००० तमे वर्षे री जापानदेशं प्रत्यागतवान् । सा स्वस्य अभिनयवृत्तेः पुनः आरम्भं कर्तुं निश्चितवती, परन्तु अस्मिन् समये, तस्याः रूपविक्रयणस्य स्थाने स्वस्य बलस्य उपरि अवलम्बनं कर्तव्यम् आसीत् ।

परिश्रमः फलं ददाति। २००१ तमे वर्षे "गार्डन् सरप्राइज्" इति चलच्चित्रस्य कृते री इत्यनेन सर्वोत्तम-अभिनेत्री इति जापान-चलच्चित्र-अकादमी-पुरस्कारः प्राप्तः । एषः पुरस्कारः तस्याः अभिनयकौशलं सिद्धयति, तस्याः दृढतायाः योग्यता च सिद्धयति ।

तदनन्तरं री इत्यस्य कार्यक्षेत्रं समृद्धम् अभवत् । सा न केवलं जापानदेशे अपितु अन्तर्राष्ट्रीयचलच्चित्रक्षेत्रे अपि प्रसिद्धिं कृतवती अस्ति । २००६ तमे वर्षे तस्याः अभिनयः "इन् द मूड् फ़ॉर् लव्" इति चलच्चित्रं कान्स् चलच्चित्रमहोत्सवे हिट् अभवत्, येन जापानदेशस्य अस्य प्रतिभाशालिनः अभिनेतुः विषये विश्वं जागरूकम् अभवत् ।

तस्याः करियरस्य सफलतायाः अनन्तरं री इत्यस्याः प्रेमजीवने अपि एकः मोक्षबिन्दुः अभवत् । अस्मिन् समये तेषां सुखं कोऽपि निवारयितुं न शक्नोति।

२०१९ तमे वर्षे री इत्यनेन ४६ वर्षे एकां प्रियं पुत्रीं जातम् । एतस्य कठिनतया प्राप्तस्य सुखस्य स्मरणार्थं सा विशेषतया मातृपुत्रीयोः छायाचित्रस्य सेट् अपि गृहीतवती । तस्मिन् फोटो मध्ये री स्वपुत्रीं बाहुयुग्मे धारयति, तस्याः नेत्राणि सुखेन, सन्तुष्ट्या च परिपूर्णानि सन्ति ।

री अवदत् - "अहं मम पुत्रीं उत्तमं प्रेम्णः दातुम् इच्छामि तथा च तां सुखेन स्वस्थतया च वर्धयितुं इच्छामि।"

क्षमा एव अन्तिमः मोक्षः

एतावत् आहतं अनुभवित्वा अन्ततः री स्वमातरं क्षन्तुं चितवती । री एव तस्याः जीवनस्य अन्त्यपर्यन्तं तस्याः परिचर्याम् अकरोत् । एतावन्तः असह्यपूर्वघटनानि अभवन् अपि री अद्यापि कन्यारूपेण स्वस्य दायित्वं निर्वहति स्म ।

एकदा री एकस्मिन् साक्षात्कारे अवदत् यत् "मया मम मातरं क्षमितम्। तस्याः अपि स्वकीयानि कष्टानि आसन्, परन्तु सा केवलं गलत् पद्धतिं प्रयुक्तवती।"

कथानकरूपेण निर्मितस्य बालनक्षत्रात् आरभ्य आलोचनां प्राप्तायाः बालिकायाः ​​कृते, अधुना च अन्तर्राष्ट्रीयचलच्चित्रनटस्य यावत्, री मियाजावा स्वजीवने अत्यधिकं उतार-चढावम् अनुभवति परन्तु सा अन्ते सर्वाणि कष्टानि अतिक्रम्य स्वस्य सुखं प्राप्नोत् ।

स्वस्य व्यवसाये सफलतां प्राप्य री प्रेम्णः साधनं न त्यक्तवती । त्सुयोशी मोरिटा इत्यनेन सह तस्याः विवाहः तदनन्तरं तस्याः सुखदं पारिवारिकजीवनं च दर्शयति यत् सफला महिला कथं करियर-परिवारयोः सन्तुलनं करोति ।

री इत्यस्य कथा अस्मान् वदति यत् करियर-क्षेत्रे सफलतायाः अर्थः व्यक्तिगतजीवनस्य त्यागः न भवति । प्रत्युत सुखी परिवारः भवति चेत् अस्मान् आव्हानानां सामना कर्तुं साहसं, बलं च दातुं शक्यते ।

४६ वर्षे कन्यायाः जन्मनः री इत्यस्य जीवनस्य प्रेम्णः साहसं च दर्शयति । सा "जीवनस्य आरम्भे कदापि विलम्बः न भवति" इति वचनस्य व्याख्यां व्यावहारिकक्रियाभिः कृतवती ।

कथानकरूपेण निर्मितस्य बालनटस्य आरभ्य आलोचनायाः शिकारस्य बालिकायाः ​​कृते, अधुना च अन्तर्राष्ट्रीयचलच्चित्रनटस्य यावत्, री मियाजावा इत्यस्य जीवनं उतार-चढावयुक्तं चलच्चित्रमिव अस्ति परन्तु एते एव अनुभवाः अद्यत्वे यत् दृढं, वीरं, आशावान् च मियाजावा री इत्यस्य आकारं दत्तवन्तः।