समाचारं

लैङ्ग पिंग इत्यस्य पूर्वपतिः १५ वर्षाणि यावत् एकलः मातापिता आसीत् सः पुनः विवाहं कृत्वा उत्तरवर्षेषु पुत्रः अभवत् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० वर्षीयायाः भगिन्याः भ्रातुः च एकः फोटो अस्मान् उष्णतापूर्णे पारिवारिककथायां नयति फोटोमध्ये यत् सुखं वर्तते तत् सम्यक् पारिवारिकसंरचनायाः न, अपितु प्रत्येकस्य सदस्यस्य प्रेम्णः अवगमनस्य च दृढतायाः कारणात् कथा पूर्वमहिलावॉलीबॉल-किंवदन्तिः लैङ्ग पिंग, तस्याः जीवने च त्रयः महत्त्वपूर्णाः परिवारस्य सदस्याः सन्ति: पूर्वपतिः बाई फैन्, पुत्री बाई लैङ्गः, पुत्रः बाई डी च

वॉलीबॉल-सुपरस्टारात् विदेशे अध्ययनं यावत्

१९८६ तमे वर्षे लैङ्ग पिंग इत्यस्याः नाम सम्पूर्णे चीनदेशे प्रतिध्वनितम् आसीत् amazing move.

तस्मिन् समये बाई फैन् वॉलीबॉलक्षेत्रे लैङ्ग पिंग इत्यस्मात् दूरं न्यूनतया प्रसिद्धः आसीत्, परन्तु लैङ्ग पिंग इत्यनेन यत् मूल्यं दत्तं तत् बाई फैन् इत्यस्य शान्तं विश्वसनीयं च चरित्रं, तथैव विवाहानन्तरं तेषां आत्मानां प्रतिध्वनिः अपि आसीत् एकत्र भूमिं कृत्वा प्रेमपूर्णं यात्रां आरब्धवन्तः।

उच्चशिक्षणस्य, जीवनव्ययस्य च भुक्तिं कर्तुं दम्पत्योः सावधानीपूर्वकं योजना कर्तव्या आसीत्, अध्ययनकाले विद्यालये वॉलीबॉलप्रशिक्षकरूपेण कार्यं कृतवान्, बाई फैन् तु भोजनालये कार्यं करोति स्म, स्वस्य परिश्रमेण परिवारस्य व्ययस्य पोषणं करोति स्म

यद्यपि एषः अनुभवः कठिनः आसीत् तथापि ते परस्परं समर्थनं कृतवन्तः, भाषायाः बाधाः, सांस्कृतिकाः भेदाः, आर्थिकदबावः च अतिक्रान्तवन्तः, १९९२ तमे वर्षे तेषां पुत्रीयाः बैलाङ्ग् इत्यस्याः जन्म अभवत् एतत् अधिकं महत्त्वपूर्णम्।लघुगृहं अनन्तं आनन्दं योजयति।

पर्वतसमुद्रयोः पारं पारिवारिकप्रेम

दैवः सर्वदा मजाकं करोति इव दृश्यते, तस्याः पुत्रीयाः जन्मनः बहुकालं न व्यतीतः, चीनीयमहिलानां वॉलीबॉलदलस्य तस्याः आवश्यकता आसीत्, करियरस्य परिवारस्य च विकल्पस्य सम्मुखे लैङ्ग पिंगः दृढतया पूर्वं चिनोति स्म तरुणी पुत्री बाई फैन् प्रति एकः एव यात्रां प्रारब्धवान् ।

बाई फैन् लैङ्ग् पिंग इत्यस्याः वॉलीबॉल-प्रेमम् अवगच्छति स्म, तस्याः स्कन्धे यत् दायित्वं वर्तते तत् च अवगच्छति स्म ।

समुद्रेण विरक्तः सन् लैङ्ग पिंगः कदापि स्वपुत्रीं न विस्मरति सा प्रतिदिनं स्वपुत्र्या सह दूरभाषेण वार्तालापं करोति, तस्याः आनन्दं, दुःखं, आनन्दं च शृणोति, बाई फैन्, पर्वत इव, तस्याः प्रति प्रेमस्य बन्दरगाहं धारयति पुत्री।

१९९५ तमे वर्षे लैङ्ग् पिंगः बाई फैन् च शान्तिपूर्वकं विच्छिन्नौ अभवताम् training, bai lang grew into a एकः उत्कृष्टः स्वतन्त्रः च महिला, सा स्टैन्फोर्डविश्वविद्यालये प्रवेशं प्राप्तवती ।

अवगच्छतु, आदरं कुरु च

२०१० तमे वर्षे अन्ततः बाई फैन् स्वजीवनस्य द्वितीयवसन्तं मिलित्वा चीनीय-अमेरिका-देशस्य जे-इत्यनेन सह नूतनं परिवारं निर्मितवान् यदा लैङ्ग् पिङ्ग् इत्यनेन एतस्य विषये ज्ञातं तदा तस्य किमपि चिन्ता नासीत्, परन्तु निश्छलतया स्वस्य आशीर्वादः प्रेषितः ।

इयं उदारता, राहतं च बाई फैनस्य विषये तस्याः अवगमनात्, सम्मानात् च उद्भूतम् अस्ति, वर्षेषु सा बाई फैनस्य स्वपुत्र्याः कृते प्रयत्नाः दृष्टवती, स्मरति च।

किं अधिकं प्रशंसनीयं यत् बाई फैन् जे च बाई लैङ्गं स्वस्य इव व्यवहारं कुर्वतः तस्याः सावधानीपूर्वकं परिचर्या च ददति बाई लैङ्गः अपि जे इत्यस्य निश्छलतया स्वीकुर्वति, परिवारः च अतीव सामञ्जस्यपूर्वकं मिलति।

२०१६ तमे वर्षे लैङ्ग् पिंगः चीनीयसामाजिकविज्ञानस्य प्राध्यापकेन वाङ्ग युचेङ्ग इत्यनेन सह विवाहं कृतवान् विवाहदिने बाई फैन् स्वपुत्र्या बाई लैङ्ग इत्यनेन सह उपस्थितः भूत्वा स्वस्य अत्यन्तं निश्छलं आशीर्वादं प्रेषितवान् ।

अद्य लैङ्ग पिंग-बाई-फन्-योः प्रत्येकस्य सुखिनः परिवाराः सन्ति, परन्तु तयोः मध्ये पारिवारिकबन्धः कदापि न भग्नः, ते जीवनस्य आनन्दं साझां कर्तुं नियमितरूपेण स्वसन्ततिभिः सह पुनः मिलित्वा भविष्यन्ति ।

२० वर्षीयायाः भगिन्याः भ्रातुः च एषः फोटो अस्य विशेषस्य परिवारस्य सुखस्य साक्ष्यम् अस्ति यत् प्रेम्णः अनेकरूपेण आगन्तुं शक्नोति अवगमनं, सम्मानः, पूर्णता च पारिवारिकसम्बन्धान् निर्वाहयन्तः दृढतमाः सम्बन्धाः सन्ति।