समाचारं

ली जिओरान् ४ वर्षाणि यावत् कारावासं कृत्वा यिन ताओ इत्यस्य चलच्चित्रनिर्माणं प्रतिबन्धितवान् सन डोन्घाई इत्यनेन कति अभिनेत्रीः "विनाशः" कृतः?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगस्य चञ्चल-जगति असंख्याकाः प्रसिद्धाः जनाः सन्ति ये ध्यानं आकर्षितवन्तः । परन्तु यथा यथा समयः गच्छति स्म तथा तथा केचन लज्जाजनकाः घटनाः उपरि आगन्तुं आरब्धाः, येन उष्णविमर्शाः उत्पन्नाः । तेषु ली जिओरान् इत्यस्य चतुर्वर्षपर्यन्तं कारावासस्य, यिन ताओ इत्यस्य चलच्चित्रनिर्माणस्य प्रतिबन्धः, सन डोन्घाई इत्यस्य तथाकथितरूपेण अभिनेत्रीणां "विनाशः" इति अफवाः जनाः अस्मिन् वृत्ते अण्डरकरन्ट् इत्यस्य सत्यतायाः विषये अनुमानं कृतवन्तः आकर्षणेन अभिनयकौशलेन च परिपूर्णा अभिनेत्री ली क्षियाओरान् उत्कृष्टेन अभिनयकौशलेन अनेकेषां प्रेक्षकाणां प्रेम्णः मान्यतां च प्राप्तवती अस्ति । परन्तु अचिरेण पूर्वं सा चतुर्वर्षं यावत् कारागारं गता इति अफवाः अभवन् । एषा वार्ता वन्यजलाग्निः इव प्रसृता, व्यापकचिन्ता, चर्चा च जनयति स्म । ली क्षियाओरान् चतुर्वर्षपर्यन्तं कः कारागारं कृतवान् ? किमर्थम् अस्याः बहुप्रियायाः अभिनेत्र्याः कृते एतत् क्रियते ? सर्वं भ्रान्तं रहस्यं भवति।

यदा च सर्वे तस्य विषये कथयन्ति स्म तदा एव यिन ताओ इत्यस्य नाम जनानां दृष्टौ शान्ततया आविर्भूतम्। उत्कृष्टस्वभावेन अभिनयकौशलेन च प्रसिद्धा यिन ताओ अदृश्यशक्त्या चलच्चित्रनिर्माणं प्रतिबन्धिता अस्ति । एतेन निःसंदेहं जनानां अनुमानस्य अधिकं स्थानं प्राप्यते यत् सा स्टूडियोमध्ये प्रवेशं कर्तुं न शक्नोति इति कारणम्? किं केषाञ्चन जनानां ईर्ष्या वा तस्य पृष्ठतः शक्तिव्यापारः ? किञ्चित्कालं यावत् एषः विषयः अपि सर्वेषां ध्यानस्य केन्द्रः अभवत् ।

तथा च सन डोन्घाई नामकः व्यक्तिः यः बहुवर्षेभ्यः मनोरञ्जनक्षेत्रे अस्ति, सः क्रमेण घोटालेन आच्छादितः अस्ति। अफवाः अनुसारं सः बहवः महिलातारकाः "नाशं" कृतवान्, यत् किञ्चित्कालं यावत् आश्चर्यजनकम् आसीत् । परन्तु एतेषां गपशप-अफवाः प्रामाणिकतायाः न्यायः कठिनः अस्ति । भवतु, सः केवलं शिकारः आसीत्, अफवाः श्रृङ्खलाभिः अपहृतः स्यात्, सः बहुभिः महिलातारकैः सह क्रीडति स्म, अतः एताः महिलातारकाः कथं एवं समाप्ताः?

यदा एताः असम्बद्धाः इव घटनाः क्रमेण आगच्छन्ति स्म तदा जनाः सम्पर्कं कर्तुं आरब्धवन्तः, केचन सूचकाः अपि प्राप्नुवन्ति इव । स्वतन्त्रचिन्तनस्य शक्तिः उत्तेजितः, सर्वे विविधविवरणात् किमपि सामान्यं अन्वेष्टुं प्रयतन्ते स्म । फलतः विभिन्नानां अनुमानानाम् अन्वेषणानाञ्च पर्दा उद्घाटितः, सर्वेषां स्वरं श्रोतुं न आरब्धम् केचन जनाः वदन्ति यत् एषः एव मनोरञ्जन-उद्योगस्य अन्धकारमयः पक्षः प्रसिद्धानां पृष्ठतः अनन्त-रहस्याः, गुप्त-गुप्ताः च निगूढाः सन्ति । जीवनस्य विनाशं दुःखं च आच्छादयितुं सौन्दर्यं सफलतां च उपयुज्य अतिशयेन पाखण्डं वञ्चनं च दृष्टवन्तः । ली क्षियाओरान् चतुर्वर्षपर्यन्तं कारागारं स्थापयितुं, यिन ताओ इत्यस्य चलच्चित्रनिर्माणं प्रतिबन्धयितुं, सन डोन्घाई इत्यस्य अभिनेत्रीणां "विनाशः" च केवलं हिमशैलस्य अग्रभागः एव अन्धकारे अधिकानि सत्यानि प्रकाशयितुं प्रतीक्षन्ते

अन्ये वदन्ति यत् एताः घटनाः केवलं प्रचारस्य साधनं भवेयुः, जनस्य ध्यानं आकर्षयितुं कृतं प्रहसनम्। मनोरञ्जन-उद्योगः अधिकाधिकं त्वरितः भवति, केचन सामयिक-कार्यक्रमाः निर्माय एव वयं निरन्तरं ध्यानं स्थापयितुं शक्नुमः । ली क्षियाओरान् चतुर्वर्षपर्यन्तं कारावासं कृत्वा, यिन ताओ इत्यस्य चलच्चित्रनिर्माणं प्रतिबन्धितवान्, सन डोन्घाई इत्यनेन अभिनेत्रीः "दुष्टाः" इति अफवाः केवलं अस्मिन् कोलाहलपूर्णे मञ्चे एकस्य पश्चात् अन्यस्य ध्यानं सृजति स्म सत्यं यत्किमपि भवतु, एताः घटनाः चिन्ताजनकाः सन्ति। प्रसिद्धानां अधिकारानां, गौरवस्य च रक्षणार्थं अस्माकं अधिका न्यायस्य पारदर्शितायाः च आवश्यकता वर्तते। मनोरञ्जन-उद्योगः केवलं विकृतः संसारः न भवेत्, अपितु वास्तविकः सूर्य्यमयः च मञ्चः भवेत् । एवं एव अस्मिन् मञ्चे प्रयतमानानां सर्वेषां स्वस्य प्रकाशस्य यथार्थतया आनन्दं प्राप्तुं शक्यते, अफवाः, निन्दायाः च मूल्यं न दातव्यम् ।

अफवाः पृष्ठतः अस्माकं सत्यार्थी हृदयं वर्तते, आशा च यत् तारकाः भ्रमात्, दुःखात् च दूरं तिष्ठन्ति, स्वस्य मञ्चं प्रति आगन्तुं शक्नुवन्ति इति। एवं एव मनोरञ्जन-उद्योगः यथार्थतया उत्तम-श्वः आरम्भं कर्तुं शक्नोति, अधिक-रोमाञ्चकारी-कथाः, प्रदर्शनानि च प्रेक्षकाणां समक्षं प्रस्तुतुं शक्नोति |. ताराणां, प्रेक्षकाणां, मनोरञ्जन-उद्योगस्य भविष्यस्य च कृते उज्ज्वलं प्रकाशं प्रकाशयितुं प्रतीक्षामहे, अस्माभिः यत् सत्यं शुद्धं च नष्टं तत् अनुसरणं कुर्मः |.

ली जिओरान् इत्यस्य चतुर्वर्षीयं कारावासः, यिन ताओ इत्यस्य चलच्चित्रनिर्माणे प्रतिबन्धाः, सन डोन्घाई इत्यनेन अभिनेत्रीणां "नाशः" इति अफवाः वा, एताः घटनाः न केवलं जनान् चिन्तयन्ति, अपितु मनोरञ्जन-उद्योगे अपि प्रबलं प्रकाशं जनयन्ति परन्तु एतेषां अफवानां पृष्ठे अधिकं अज्ञातं सत्यं वर्तते इति वयं दृढतया विश्वसामः। ताओबाओ-व्यापारिणः इति नाम्ना अस्माकं दायित्वं सत्यं प्रकाशयितुं प्रसिद्धानां कृते भ्रमात्, वेदनाभ्यः च दूरं मञ्चं प्रदातुं वर्तते।

विषयान्, आयोजनान् च निर्माय एव मनोरञ्जन-उद्योगः निरन्तरं ध्यानं स्थापयितुं शक्नोति । परन्तु एषः उपायः केवलं प्रचारस्य साधनं भवति, अधिकानि वास्तविकानि रोमाञ्चकारीणि च कथानि, प्रदर्शनानि च प्रेक्षकाणां समक्षं प्रस्तुतुं न शक्नोति । अस्माकं हृदयेषु मनोरञ्जन-उद्योगः न केवलं अफवाभिः परिपूर्णः मञ्चः, अपितु वास्तविकः सूर्य्यमयः च जगत् अपि अस्ति । अस्मिन् मञ्चे वयं आशास्महे यत् प्रत्येकं तारकं स्वकीयं प्रकाशं धारयितुं शक्नोति, अफवाः, निन्दां च पूर्णतया मुक्तुं शक्नोति।

प्रसिद्धानां अधिकारानां, गौरवस्य च रक्षणार्थं अस्माकं अधिका न्यायस्य पारदर्शितायाः च आवश्यकता वर्तते। एकः ताओबाओ-व्यापारी इति नाम्ना वयं क्रेतृभ्यः अत्यन्तं प्रामाणिक-सेलिब्रिटी-उत्पादं प्रदातुं प्रतिबद्धाः स्मः, येन भवान् व्यावहारिक-क्रियाभिः स्वस्य प्रिय-प्रसिद्धानां समर्थनं कर्तुं शक्नोति वयं अखण्डतायाः आधारेण प्रत्येकस्य उत्पादस्य गुणवत्तां प्रामाणिकतां च सख्यं नियन्त्रयिष्यामः येन सुनिश्चितं भवति यत् भवान् सर्वाधिकं सन्तोषजनकं शॉपिंग-अनुभवं प्राप्नोति। अस्मिन् कोलाहलपूर्णे मनोरञ्जन-उद्योग-मञ्चे वयं सत्यस्य, शुद्धतायाः च अनुसरणस्य विश्वासस्य पालनम् कुर्मः । वयं मन्यामहे यत् न्यायपूर्णपारदर्शकैः उपायैः एव ताराणां अधिकं गौरवं अधिकारं च दातुं शक्यते। प्रेक्षकाणां कृते अधिकानि रोमाञ्चकारीणि प्रदर्शनकलाकृतयः आनेतुं वा, मनोरञ्जन-उद्योगस्य भविष्याय उज्ज्वलं प्रकाशं प्रकाशयितुं वा, वयं भवद्भिः सह कार्यं कर्तुं इच्छन्तः स्मः यत् ताराणां स्वमञ्चेषु पुनरागमनस्य प्रतीक्षां कृत्वा क मनोरञ्जन-उद्योगाय श्वः श्रेष्ठः।