समाचारं

नॉर्टेल्-नगरस्य विद्यालयसौन्दर्यं चतुर्थविवाहानन्तरं प्रसिद्धेन निर्देशकेन परित्यक्तं सा मध्यमवयसि मनोरञ्जन-उद्योगे लोकप्रियतां प्राप्तवती, जीवनं, करियरं च प्राप्तवती

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जनक्षेत्रे बहवः महिलातारकाः सन्ति ये स्वसौन्दर्यं गोपयन्ति ।

यदा प्रथमवारं तया सह मिलति तदा भवन्तः अनुभवन्ति यत् सा मध्यमवयस्कः अस्ति, तस्याः "मम्मी" स्पन्दनं च प्रबलम् अस्ति ।

परन्तु वस्तुतः यदि भवान् तस्याः पूर्वचित्रं पश्चाद् पश्यति तर्हि ते केवलं आश्चर्यजनकाः एव इति ज्ञास्यन्ति ।

अभिनेता लियू लिन् एतादृशः महिलातारकः अस्ति ।

यदा सा तरुणी आसीत् तदा सा निर्मलजले हिबिस्कस इव उज्ज्वलं भव्यं च सौन्दर्यं विसृजति स्म ।

अहं स्मरामि तदा, लियू लिन्, जू जिंगलेई, ज़ी रन, लियू ज़ी च बीजिंग-चलच्चित्र-अकादमीयाः "चत्वारि स्वर्णपुष्पाणि" इति नाम्ना प्रसिद्धाः आसन्, तेषां सौन्दर्यं विमोचनं प्रतीक्षते स्म

परन्तु एतत् सुवर्णपुष्पं शनैः शनैः घटनामालाकारणात् शुष्कं जातम् ।

अतः, तस्मिन् वर्षे किं जातम् ? कथं तस्याः पुष्पं द्वितीयवारं प्रफुल्लितं पुनः रक्तं जातम् ।

लियू लिन् बीजिंग-नगरस्य निवासी अस्ति ।

यद्यपि तस्याः मातापितरौ एरोस्पेस् क्षेत्रे कार्यं कुर्वन्तौ लियू लिन् इत्यस्मै प्रारम्भे एव विविधानि बोधशिक्षां प्रदत्तवन्तौ तथापि तस्याः शिक्षणस्य रुचिः सर्वथा नासीत् ।

परन्तु लघुः लियू लिन् स्वस्य अभिनयप्रतिभां दर्शितवती ।

मित्रैः सह भूमिकाक्रीडां कुर्वती सा प्रत्येकस्य पात्रस्य प्रतिबिम्बं सजीवरूपेण कर्तुं शक्नोति ।

स्वपुत्र्याः अभिनेत्रीत्वस्य स्वप्नस्य साकारीकरणाय तस्याः पिता कस्मैचित् बालकला-अकादमीयां अध्ययनस्य अवसरं प्राप्तुं पृष्टवान् ।

प्रतिदिनं एकघण्टायाः अधिकं यावत् बसयानेन गन्तव्यं भवति स्म चेदपि लियू लिन् इत्ययं दूरं न अनुभूयते स्म, सा कक्षानां मध्ये विरामसमये अपि समयं यापयति स्म, दर्पणस्य पुरतः अभ्यासं करोति स्म ।

परिश्रमस्य फलं प्राप्तम्, लियू लिन् स्वस्य प्रयत्नेन बीजिंग-चलच्चित्रकला-अकादमीयां प्रवेशं प्राप्तवती ।

यद्यपि तस्मिन् काले नॉर्टेल्-नगरस्य चतुर्णां सुवर्णपुष्पाणां मध्ये लियू लिन् अन्यतमानां पुष्पाणां तुलने अन्यतमः आसीत् तथापि सा किञ्चित् नीचः आसीत् ।

तथापि सा निरुत्साहितः न अभवत् यद्यपि चलच्चित्रनिर्माणं नासीत् अपि तु सा कठिनतया अध्ययनं कृतवती ।

द्वितीयवर्षे सा "मिडनाइट् सोङ्ग" इत्यस्मिन् लेस्ली चेउङ्ग्, हुआङ्ग लेइ इत्यादिभिः प्रसिद्धैः अभिनेतृभिः सह सहकार्यं कर्तुं चयनिता, नाटके ब्लू बटरफ्लाई इत्यस्य भूमिकां निर्वहति स्म

पश्चात् "नववर्षस्य कृते गृहं गच्छतु" इति चलच्चित्रे ताओ लान् इत्यस्य भूमिकायाः ​​कृते १३ तमे सिङ्गापुर-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे सर्वोत्तम-अभिनेत्रीपुरस्कारं प्राप्तवती ।

परन्तु यदा सा स्वजीवने सफला अभवत् तदा सा स्वजीवने बृहत्तमं बाधकं - प्रेम्णः - सम्मुखीकृतवती ।

लियू लिन् इत्यस्याः प्रथमः सम्बन्धः प्रसिद्धेन निर्देशकेन झाङ्ग ली इत्यनेन सह आसीत्, यः अतीव प्रतिभाशाली आसीत्, तस्याः अपेक्षया १७ वर्षाणि वयसि आसीत्, चतुर्वारं विवाहितः च आसीत् ।

यद्यपि झाङ्ग ली इत्यस्य प्रेम्णः इतिहासः समृद्धः अस्ति तथापि तस्य प्रतिभायाः आकृष्टः लियू लिन् इत्यस्य तस्य चिन्ता नासीत् ।

अस्य सम्बन्धस्य कृते सा स्वकार्यमपि त्यक्तवती, गृहे सूपं कृत्वा झाङ्ग ली इत्यस्य सम्यक् पालनं कृतवती ।

मित्राणि अनुनयन्ति चेदपि सा उदासीनः एव तिष्ठति, तेषां प्रेम्णः उत्तमः अन्तः भविष्यति इति दृढतया विश्वासं करोति ।

वर्षत्रयं यावत् एकत्र वसन् लियू लिन् विवाहं न याचयितुम् अशक्नोत्, परन्तु झाङ्ग ली इत्यनेन उक्तं यत् सा कदापि विवाहस्य योजनां न कृतवती, केवलं आजीवनं सम्बन्धं कर्तुम् इच्छति इति

परन्तु तयोः विच्छेदस्य अनन्तरमेव झाङ्ग ली-लिउ बेइ-योः विवाहः भविष्यति इति वार्ता आगता ।

तदा एव लियू लिन् अवगच्छत् यत् अन्यः पक्षः केवलं तस्याः विवाहं कर्तुम् इच्छति एव नास्ति ।

परन्तु एतावता सा अभिनेतृत्वेन स्वस्य उज्यालयं त्यक्तवती, विविधनाटकेषु लघुभूमिकाः एव कर्तुं शक्नोति स्म ।

दिष्ट्या भवतः मनसि सुखं सर्वदा अप्रत्याशितरूपेण आगच्छति।

आकस्मिकसमागमे लियू लिन् वर्तमानपतिं मिलितवती, ततः तौ तत् प्रहारं कृतवन्तौ ।

सः प्रथमश्रेणीयाः छायाचित्रणकौशलयुक्तः छायाचित्रकारः अस्ति यद्यपि तस्य परिवारः धनिकः नास्ति तथापि सः लियू लिन् इत्यस्य विषये अतीव प्रेम्णा अस्ति ।

२००८ तमे वर्षे ३५ वर्षीयः लियू लिन् इत्यस्य विवाहः अभवत् ।

दुर्भाग्येन विवाहानन्तरं तौ सक्रियरूपेण गर्भधारणस्य सज्जतां कृतवन्तौ, परन्तु द्वौ भ्रूणनिरोधौ अभवताम्, येन लियू लिन् इत्यस्य शारीरिकं मानसिकं च महती पीडा अभवत्

तस्याः पतिः तां अवदत् यत् सा dink अस्ति चेदपि तस्य महत्त्वं नास्ति;

एतेन लियू लिन् इत्यस्याः मनसि योग्यं व्यक्तिं विवाहितम् इति भावः अभवत्, तया यत् किमपि भुक्तं तत् सर्वं मूल्यवान् इति ।

पश्चात् तस्याः मित्रं मेई टिङ्ग् इत्यनेन लियू लिन् इत्यस्य मनसि "मातापितृप्रेम" इत्यस्मिन् देहुआ इत्यस्य भूमिकां कर्तुं अनुनयितम् आश्चर्यवत्, चलच्चित्रस्य निर्माणानन्तरं लियू लिन् न केवलं "देहुआ" इत्यस्य कारणेन लोकप्रियः अभवत्, अपितु उत्तमं " गर्भधारणम्" अपि प्राप्तवान् ।

प्रसवदिने लियू लिन् जीवनमरणयोः भावम् अनुभवितुम् इच्छति स्म, अतः सा स्वाभाविकं प्रसवम् चित्वा चतुर्दिनानन्तरं स्वपुत्रं प्रसवति स्म ।

पुत्रस्य जन्मनः अनन्तरं लियू लिन् अन्येषां अभिनेत्रीणां इव स्वपरिवारं न प्रत्यागतवती अपितु मनोरञ्जनक्षेत्रे कार्यं कर्तुं चितवती, पतिं गृहे बालकानां पालनं कर्तुं च दत्तवती

एकदा एकः संवाददाता लियू लिन् इत्यस्मै पृष्टवान् यत्, गृहे स्वसन्ततिपालनं कुर्वन् पुरुषः स्वतन्त्रः इति गण्यते वा?

लियू लिन् इत्यनेन उत्तरितम् यत् द्वयोः जनानां केवलं भिन्नः श्रमविभागः अस्ति यत् तस्याः पतिस्य विश्वासस्य समर्थनस्य च कारणात् एव सा स्वस्य करियरस्य परिवारस्य च सन्तुलनं कर्तुं शक्नोति।

एकदा लियू लिन् प्रेम्णा नष्टा अभवत्, बहु आहतः च अभवत् ।

दिष्ट्या जीवने तस्याः मुक्तचित्तभावः एव तस्याः गर्तात् बहिः गत्वा अधिकं उपयुक्तं व्यक्तिं मिलितुं शक्नोति स्म ।

"देहुआ" तस्याः अभिनयवृत्तौ लियू लिन् इत्यस्याः भाग्यशाली तारा आसीत्, एतेन न केवलं तस्याः बालकाः आगताः, अपितु तस्याः अभिनयवृत्तौ अपि महत् परिवर्तनं जातम् ।

यद्यपि देहुआ मातुलः अस्ति तथापि सा एकहस्तेन स्वभ्रातुः भगिन्यस्य च अनेकाः बालकाः पालितवती, तस्याः मातृत्वस्य भावः अपि प्रबलः अस्ति

अधुना बहवः अभिनेत्र्याः यौवनं गता इति चिन्तितस्य भयात् "मातुः" भूमिकां परिहरन्ति ।

परन्तु लियू लिन् इत्यनेन "मातुः" भूमिकां मुक्ततया स्वीकृत्य मध्यमवयस्कस्य अभिनेत्र्याः दुविधायाः सफलतापूर्वकं बहिः गतः ।

पश्चात् सा अपि विविधानि युक्त्यानि क्रीडति स्म, स्वस्य अद्वितीयमार्गात् बहिः गता च ।

यदा सनशाइन एट् नून् इत्यनेन "डू यू नो शूड् इट बी ग्रीन, फैट्, रेड एण्ड् स्लिम्" इति चलच्चित्रं आरब्धम् तदा ज्येष्ठमहिलायाः भूमिकां निर्वहन् लियू ज़ी इत्यनेन भूमिकायाः ​​विषये निश्चिता नासीत् इति कारणेन राजीनामा दातुं निर्णयः कृतः, लियू लिन् च तथैव आसीत् दृश्यं रक्षितुं आकर्षितवान्।

इव शेङ्ग-कुटुम्बस्य ज्येष्ठा महिला तस्याः कृते ऋजुः, उग्रः च व्यक्तित्वः आसीत्, परन्तु सा एकदा शेङ्ग-कुटुम्बस्य हसन्त्याः तारा अभवत्

विशेषतः नाटके तस्याः पङ्क्तयः "मम पिता शाही पूर्वजमन्दिरे भवितुं अर्हति" "किं विशालं शय्या" च, केवलं सम्पूर्णे नाटके बृहत्तमाः हास्याः अभवन्

"द हिडेन् कॉर्नर्" इत्यस्मिन् झोउ चुनहोङ्ग् अपि अस्ति, सा माता अत्यन्तं नियन्त्रयति परन्तु आत्मसम्मानं न्यूनं भंगुरं हृदयं च धारयति ।

यत्र सा झू चाओयाङ्गं दुग्धं पिबितुं बाध्यं करोति, ततः सहसा तस्य मुखं मार्जयितुं त्वरयति, तत् दृश्यं अद्यापि जनान् मातृप्रेमेण दमघोषं जनयति

तदतिरिक्तं "द ग्लोरी आफ् अवर फादर्स्" इत्यस्मिन् गुओ ताओ इत्यनेन सह वनकृषिदम्पत्योः भूमिकां कृतवती ।

मातृत्वेन सा हृदये विग्रहयुक्ता अस्ति यत् सा पृष्ठतः भर्तुः समक्षं शिकायतुं शक्नोति यत् सा स्वस्य पोषणं कर्तुं न शक्नोति, परन्तु बालकानां पुरतः सा सर्वदा सर्वाणि सद्वस्तूनि वितरति