समाचारं

के वेन्झे अद्यापि संकोचम् करोति! जिंग्हुआ-नगरस्य प्रकरणे सम्बद्धः व्यक्तिः यिङ्ग् जिओवेइ अद्य औपचारिकरूपेण विरोधं कृतवान्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपेनगरस्य बीजिंग हुअचेङ्गस्य क्षेत्रानुपातः तीव्ररूपेण वर्धितः अस्ति जनपक्षस्य अध्यक्षः को वेन्झे, वेइकिङ्ग् समूहस्य अध्यक्षः शेन् किङ्ग्जिंग्, कुओमिन्टाङ्ग ताइपेनगरस्य पार्षदः यिंग जिओवेइ इत्यादयः ताइपे-जिल्लान्यायालयेन (अतः परं "उत्तरन्यायालयः" इति उच्यते ) निरुद्धं कृत्वा सार्वजनिकदर्शनात् प्रतिबन्धं कर्तुं। उत्तरन्यायालयेन ६ दिनाङ्के उक्तं यत् यिंग जिओवेई इत्यस्य वकिलः विरोधं दाखिलवान् ततः ताइवानस्य "उच्चन्यायालये" सायं २:३५ वादने प्रेषितः।

अभियोजकेन ज्ञातं यत् शेन् किङ्ग्जिंग् इत्यनेन वेई जिंग समूहस्य सहायककम्पन्योः माध्यमेन यिंग जिओवेइ इत्यस्य एसोसिएशन खातेः कृते २० मिलियन एनटी डॉलर (एनटी डॉलर, अधः एव) २५ मिलियन एनटी डॉलर च आवंटितवती यत् सः ५ मिलियन एनटी डॉलरं निष्कास्य तस्याः कृते स्थानान्तरितवान् प्रेमी वाङ्ग ज़ुकान् इत्यस्य खातेः ऋणं दातुं ३० लक्षं युआन्, तस्य सहायकः चेन् जियामिन् अपि संघस्य खातेन २० लक्षं युआन् नकदं निष्कास्य क्रेडिट् कार्ड् शुल्कं दातुं यिंग जिओवेई इत्यस्य खाते निक्षेपितवान्

अभियोजकः यिंग जिओवेइ इत्यस्य विरुद्धं अभियोगं कृतवान्, उत्तरन्यायालयेन च निर्णयः कृतः यत् यिंग जिओवेइ इत्यनेन यदा धनं संग्रहितम् तदा सः समयेन सह सम्बद्धः यदा यिंग् जिओवेइ इत्यनेन जिंगहुआ नगरप्रकरणस्य कृते ताइपे नगरसर्वकाराय प्रतिनिधित्वं कृतम्, महानगरविकासब्यूरो इत्यनेन तस्य पुनर्विचारार्थं अनुरोधः कृतः , तथा च ताइपे-नगरस्य "महानगरसमित्याः" कृते प्रकरणं चर्चायै प्रेषितवान् अस्य अनुरूपं, जिंगहुआ-नगरस्य माङ्गल्याः भुक्तिः नवम्बर्-मासस्य १ दिनाङ्के २०२२ तमे वर्षे, एकमासस्य अन्तः ४५ मिलियन-युआन्-रूप्यकाणि प्राप्तव्यानि आसन्, तस्य राशिः च क घूसः ।

अभियोजकस्य अपि मतं आसीत् यत् यिंग जिओवेई प्रायः संसदस्य सदस्यत्वेन स्वशक्तिं प्रयुज्य सिविलसेवकानां उपरि दबावं जनयति स्म, येन महानगरपरिषदः कर्मचारी आधिकारिकदस्तावेजेषु आक्षेपं न प्रकटयितुं साहसं कर्तुं बाध्यः भवति स्म यथा सा आप्रवासननियन्त्रणे अस्ति इति ज्ञात्वा अपि ताइवानदेशवासिनां कार्डेन सह हाङ्गकाङ्गयात्रायाः विषये यिंग् क्षियाओवेइ इत्यनेन व्याख्यातं यत् मातुः रोगात् औषधं क्रेतुं हाङ्गकाङ्गं गन्तुम् आवश्यकम् अस्ति, पलायनस्य अभिप्रायः नास्ति इति। न्यायाधीशः मन्यते स्म यत् एषः व्यवहारः तस्याः पलायनस्य सम्भावनाम् दर्शयति, तस्याः निरोधस्य मुख्यकारणं च अभवत् ।

उत्तरन्यायालयेन अद्य उक्तं यत् यिंग जिओवेई इत्यस्य विरोधः ६ दिनाङ्के अपराह्णे २:३५ वादने ताइवानदेशस्य "उच्चन्यायालये" प्रेषितः।

अन्वेषणात् परं अस्मिन् प्रकरणे कुल पञ्च प्रतिवादीः निरुद्धाः सन्ति: यिंग जिओवेई, तस्य सहायकः वु शुन्मिन्, शेन् किङ्ग्जिंग्, ताइपे-नगरस्य पूर्व-मेयरः पेङ्ग झेन्शेङ्गः, ताइपे-नगरस्य पूर्वमेयरः को वेन्झे च को वेन्झे इत्यस्य कानूनीदलस्य केषाञ्चन व्यतिरिक्तम् यः अवदत् यत् ते अद्यापि संकोचम् अनुभवन्ति, अन्ये ४ जनाः विरोधं कृतवन्तः।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्