समाचारं

"top 18·observation" 0 तः 7 पर्यन्तं विषमता, असहायः राष्ट्रियपदकक्रीडादलम्

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वप्रीलिमिनरी-क्रीडायाः एशिया-शीर्ष-१८ मध्ये चीन-जापान-युद्धस्य परिणामाः बहिः आगमनात् पूर्वं अन्यत् वस्तु पूर्वमेव उष्ण-अन्वेषण-सूचौ आसीत् - सीसीटीवी-द्वारा तत् लाइव्-प्रसारणं न कृतम्
परन्तु यदा अविश्वसनीयेन ०-७ इति स्कोरेन क्रीडा समाप्तवती तदा बहवः प्रशंसकाः विनोदं कृतवन्तः यत् "सीसीटीवी वस्तुतः दूरदर्शिता एव!"
स्कोरः वस्तुतः नेत्रयोः आकर्षकः अस्ति, परन्तु अस्य क्रीडायाः समग्रप्रक्रियाम् अवलोक्य किं भवन्तः मन्यन्ते यत् एतत् संयोगः आसीत्?
राष्ट्रीयपदकक्रीडादलं तस्मिन् ध्यानं न ददाति इति वक्तुं न शक्यते, परन्तु प्रतिद्वन्द्वी केवलं ३ दिवसान् यावत् प्रशिक्षणं कृतवान्, सर्वेषां सदस्यानां कृते केवलं द्वौ प्रशिक्षणसत्रौ आस्ताम्।
राष्ट्रियपदकक्रीडादलं लक्षितं नास्ति इति वक्तुं न शक्यते यत् विगतसप्ताहद्वये इवानः राष्ट्रियपदकक्रीडाप्रशिक्षकदलेन च रक्षात्मकरणनीत्याः विविधाः योजनाः निर्मातुं बहु परिश्रमं कृतवन्तः।
परन्तु फुटबॉलक्षेत्रे बलं प्रौद्योगिक्याः च सर्वदा स्वयमेव वक्तव्यम्। अन्तिमे शीर्ष-१२-क्रीडायां जापानी-दलेन सह ०-२ इति दूरं पराजयस्य तुलने राष्ट्रिय-फुटबॉल-दलेन राष्ट्रिय-फुटबॉल-दलस्य जापानी-दलस्य च मध्ये बलस्य अन्तरं ततोऽपि विस्तृतम् इति अनुभूतम् राष्ट्रियपदकक्रीडादले सर्वे स्वविरोधिभिः सह "बायोनेट्-युद्धं" कर्तुम् इच्छन्ति, परन्तु तेषां प्रतिद्वन्द्विनः भवन्तं "छुरी" स्पर्शं कर्तुं अपि असमर्थं कुर्वन्ति ।
एतत् तान्त्रिकक्षमतासु विशालस्य अन्तरस्य अनिवार्यं परिणामम् अस्ति। अन्ततः जापानीदलस्य आरम्भिकपङ्क्तौ प्रत्येकं खिलाडी पञ्च प्रमुखेभ्यः यूरोपीयलीगेभ्यः आगच्छति, राष्ट्रियपदकक्रीडापङ्क्तौ च "शून्यप्रत्यागताः" सन्ति एकस्य साधारणस्य घरेलुप्रशंसकस्य कृते जापानीदलस्य प्रत्येकस्य आरम्भिकक्रीडकस्य नाम परिचितं भवेत्, परन्तु राष्ट्रियपदकक्रीडादलस्य केचन आरम्भकक्रीडकाः अपरिचिताः सन्ति
यदि अन्तिमे शीर्ष-१२ स्पर्धायाः चीनी-सुपर-लीगस्य “जिन्युआन्हुआ”-इत्यस्य उतार-चढावस्य अनन्तरं राष्ट्रिय-फुटबॉल-दलस्य यथार्थ-वर्णाः प्रकाशिताः, तर्हि अस्मिन् वर्षे शीर्ष-३६-स्पर्धायां चीनीय-फुटबॉल-क्रीडायाः सर्वाङ्ग-अशक्तिहीनतां पूर्णतया उजागरितम् |.
अवश्यं शीर्ष १८ मध्ये अस्य स्तरस्य स्पर्धायां कागदपत्रे निरपेक्षं हानियुक्तस्य पक्षस्य सम्भावना नास्ति इति न भवति । अद्य रात्रौ अन्यस्मिन् १८-परिक्रमे राष्ट्रिय-फुटबॉल-दलेन सह एकस्मिन् समूहे स्थितं बहरीन-दलं गृहात् दूरं आस्ट्रेलिया-दलं पराजितवान् बी-समूहे पश्चिम-एशिया-दलः प्यालेस्टाइन-दलः वास्तवतः दक्षिणकोरिया-दलेन सह विदेश-क्रीडायां सममूल्यतां प्राप्तवान् ।
अस्मिन् क्रीडने यदि अपरिवर्तनीयं तथ्यं भवति यत् राष्ट्रिय-फुटबॉल-क्रीडकानां व्यक्तिगत-तकनीकी-क्षमता स्पष्टतया तेषां प्रतिद्वन्द्वीभ्यः न्यूना भवति, तर्हि सामरिक-उपयोगस्य, खिलाडयः स्थले-उपयोगस्य च दृष्ट्या इवान्-प्रमुखेन प्रशिक्षणदलेन समीक्षा कर्तव्या इदम्‌? यथा, दक्षिणकोरियाविरुद्धस्य ३६-परिक्रमस्य मेलस्य कृते ते किमर्थं सर्वदा पङ्क्तिं प्रतिलिखन्ति स्म ? एलनः फर्नाण्डो च केवलं द्वितीयपर्यन्तं क्रीडितुं शक्नुवन्ति? वू लेई, झाङ्ग युनिङ्ग् च अवश्यमेव आरभन्ते?
वस्तुनिष्ठरूपेण जापानसदृशस्य शीर्षस्थस्य एशियाईदलस्य विरुद्धं ३ अंकानाम् हानिः अपेक्षिता आसीत्, परन्तु स्कोरः किञ्चित् कुरूपः आसीत् । अद्यापि ९ क्रीडाः अवशिष्टाः सन्ति, राष्ट्रियपदकक्रीडादलस्य लक्ष्यं भवति यत् अग्रिमे चरणे शीर्षषट्स्थानेषु योग्यतां प्राप्तुं समूहे न्यूनातिन्यूनं चतुर्थस्थानं प्राप्तुं शक्यते परन्तु अधुना राष्ट्रियपदकक्रीडादलस्य बृहत्तमः प्रतियोगी बहरीनदलेन ३ अंकाः प्राप्ताः, अतः आस्ट्रेलियादलः अनिवार्यतया उन्मत्तरूपेण अंकं गृह्णीयात्। राष्ट्रियपदकक्रीडादलस्य चतुर्थस्थानस्य स्पर्धा कियत् सुलभम् ?
एतस्याः विनाशकारीपराजयानन्तरं राष्ट्रियपदकक्रीडाक्रीडकानां मनोवैज्ञानिकनिर्माणं सम्भवतः रणनीतिसुधारस्य अपेक्षया अधिकं तात्कालिकम् अस्ति । पञ्चदिनानन्तरं डालियान्-नगरे इवान्, राष्ट्रिय-फुटबॉल-दलः च पुनः कथं क्रीडन्ति इति चिन्तयामि?
पाठ/गुआंगझौ दैनिक नवपुष्पनगर संवाददाता: झांग झे
गुआंगझौ दैनिक नवीन फूल शहर सम्पादक: वू जिआली
चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया