समाचारं

वेन्झौ-नगरस्य एकः विश्वविद्यालयः नवीनशिक्षकाणां सामानं वहितुं साहाय्यं कर्तुं सीढीं भाडेन ददाति ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छात्राणां सामानं सीढ्याः उपयोगेन वह्यते। अस्मिन् लेखे चित्राणि सर्वाणि साक्षात्कारिभिः विद्यालयैः प्रदत्तानि सन्ति
५ सितम्बर् दिनाङ्के वेन्झौ-प्रौद्योगिकीसंस्थायाः पञ्जीकरणदिने नवीनशिक्षकाणां सामानं वहितुं सहायतार्थं सीढिद्वयं भाडेन दत्तम् । प्रथमतलतः ६ तलपर्यन्तं सीढीं वहितुं केवलं १५-२० सेकेण्ड् यावत् समयः भवति ।
अस्मिन् वर्षे वेन्झौ-प्रौद्योगिकीसंस्थायाः १६ प्रान्तेभ्यः ३,३५७ नूतनाः छात्राः नामाङ्किताः सन्ति । "वायुः अतीव उष्णः अस्ति, छात्रावासभवने च ६ तलाः सन्ति। रसदसेवाविभागेन अधः तलयोः हस्तपरिवहनस्य पद्धतिः स्वीकृता, तृतीयतलस्य उपरि सीढीनां उपयोगः च कृतः। ते द्वौ सीढौ भाडेन स्वीकृत्य चतुर्णां छात्रावासस्य पुरतः स्थापितवन्तः with the largest number of freshmen प्रबन्धनकार्यालयेन, द पेपर (www.thepaper.cn) इत्यस्मै उक्तं यत् छात्रस्वयंसेवकाः प्रथमं तानि वस्तूनि स्थानान्तरयन्ति स्म, येषां स्थानान्तरणस्य आवश्यकता आसीत्, सामानं एकत्रितं भवति, टैगं च भवति, ततः प्रत्येकस्मिन् तलस्य स्वयंसेविकाः सीढ्याः माध्यमेन वितरन्ति नूतनछात्राणां कृते सामानम्। एतत् तृतीयं वर्षं यत् विद्यालयेन नवीनशिक्षकाणां सामानं वहितुं सीढीनां उपयोगः कृतः।
प्रथमतलतः षष्ठतलपर्यन्तं सामानं सीढ्याः उपयोगेन वहितुं केवलं १५-२० सेकेण्ड् यावत् समयः भवति ।
"एकेन सीढ्या एकस्मिन् समये १२-१३ सामानस्य खण्डाः वहितुं शक्यन्ते, बालिकानां च तुल्यकालिकरूपेण अधिकं सामानं भवति। अस्मिन् वर्षे वयं बालिकानां छात्रावासस्य कृते सीढ्याः विस्तारं कृतवन्तः, तथा च एकस्मिन् समये १६-१७ सामानस्य खण्डान् वहितुं शक्नुमः said, assuming there is no congestion in the corridor, students प्रथमतलतः षष्ठतलपर्यन्तं सामानं वहितुं ६-७ निमेषाः भवन्ति, परन्तु सामानं वहितुं केवलं १५-२० सेकेण्ड् यावत् समयः भवति, मन्दतमं च केवलं ३० सेकेण्ड् भवति। सीढी एकस्मिन् समये एकदर्जनाधिकं सामानं परिवहनं कर्तुं शक्नोति, येन कार्यक्षमतायाः महती उन्नतिः भवति तथा च यदि छात्राः तापघातेन पीडिताः भवन्ति तर्हि गलियारेषु जामस्य निवारणं कर्तुं सुरक्षायाः खतरान् न्यूनीकर्तुं च शक्नोति।
छात्रस्वयंसेवकदलस्य मध्ये बहवः छात्राः विज्ञानस्य अभियांत्रिकी प्रमुखविषयाणां यथा यांत्रिक-इञ्जिनीयरिङ्ग-वाहन-इञ्जिनीयरिङ्ग-विषयेभ्यः आगच्छन्ति । "वयं विज्ञानं अभियांत्रिकी च, अनुप्रयोग-उन्मुखं महाविद्यालयं स्मः। विज्ञान-इञ्जिनीयरिङ्ग-छात्राणां कृते सामानं वहितुं नवीनशिक्षकाणां कृते सीढीनां उपयोगे सहायता अपि अवलोकनस्य, शिक्षणस्य च अवसरः अस्ति, येन ते व्यावहारिकसामाजिकसमस्यानां समाधानार्थं व्यावसायिकज्ञानस्य प्रयोगाय प्रेरयन्ति told the paper, "एकः रसदसेवाविभागः इति नाम्ना वयं नवीनशिक्षकाणां सामानं वहितुं साहाय्यं कर्तुं सीढयः भाडेन गृह्णामः। मुख्यविचारः छात्रान् प्रथमं स्थापयितुं भवति, येन नवीनाः छात्राः विद्यालये प्रवेशस्य क्षणात् आरभ्य विद्यालयस्य उष्णतां अनुभवितुं शक्नुवन्ति सामानं वहितुं सीढीनां उपयोगस्य अतिरिक्तं, विद्यालये भोजनालये सामानं वहितुं सीढीनां उपयोगः अपि भवति, तथा च अभिभावकानां छात्राणां च कृते तापं निवारयितुं नूतने छात्रपञ्जीकरणमेजस्य उपरि मूंगबीनसूपः, फू चायः च स्थापिताः सन्ति .समीपे उच्चतापमानस्य कार्यरताः यातायातपुलिसः यदा कदा एकं कटोरा पिबितुं आगमिष्यति।
द पेपर रिपोर्टर यांग जियायिन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया