समाचारं

बहुदिनानि अन्वेषणं कृत्वा सफलतां न प्राप्य पोलिश-सैन्येन "ड्रोन् वायुक्षेत्रं भग्नम्" इति पूर्ववचनं निवृत्तम् ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारम् अस्मिन् वर्षे अगस्तमासे पोलिश-सैन्येन दावितं यत् तस्मिन् समये पोलिश-वायुक्षेत्रे ड्रोन्-यानेन प्रवेशः कृतः स्यात्, परन्तु सितम्बर्-मासस्य ५ दिनाङ्के एतत् वक्तव्यं प्रत्याहरितम् प्रतिवेदनानुसारं पोलिश-अधिकारिभिः १० दिवसीयं विश्लेषणं कृत्वा एतस्य अन्वेषणं कृतम्, परन्तु अन्ते तस्य परिणामः नासीत् ।
रायटरस्य प्रतिवेदनस्य स्क्रीनशॉट्
सीसीटीवी न्यूज इत्यस्य पूर्वसमाचारानुसारं अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये पोलिशसैन्येन उक्तं यत् युक्रेनदेशे रूसस्य आक्रमणकाले युक्रेनदेशस्य दिशि सैन्यवस्तूनि पोलिशवायुक्षेत्रे प्रविष्टानि। पोलिशसशस्त्रसेनानां युद्धकमाण्डस्य अनुसारं सैन्येन एतत् वस्तु क्षेपणास्त्रं नास्ति इति पुष्टिः कृता । पोलिशसशस्त्रसेनायाः परिचालनसेनापतिः जनरल् क्लिश् इत्ययं वस्तु ड्रोन् भवितुम् अर्हति इति अवदत् ।
रायटर्-पत्रिकायाः ​​कथनमस्ति यत् एषा घटना तदा प्रश्नान् उत्पन्नवती यत् एतत् किमर्थं न पातितम् इति । पोलिशसैन्येन उक्तं यत् मौसमस्य कारणात् उड्डयनवस्तु स्पष्टतया चिह्नितुं न शक्यते, यस्य अर्थः अस्ति यत् यदि तत् त्वरितरूपेण निपातितं भवति तर्हि लघुविमानादिनागरिकलक्ष्येषु प्रहारस्य जोखिमः भवितुम् अर्हति समाचारानुसारं पोलैण्ड्देशः उच्चसतर्कः अस्ति, रूस-युक्रेनयोः मध्ये द्वन्द्वस्य कारणेन स्वस्य वायुक्षेत्रस्य उल्लङ्घनं भवितुम् अर्हति इति चिन्तितः अस्ति ।
परन्तु बृहत्प्रमाणेन अन्वेषणेन ड्रोनस्य किमपि लेशं न प्राप्तस्य अनन्तरं पोलिशसेनायाः युद्धकमाण्डस्य सेनापतिः maciej klisz इत्यनेन ५ सितम्बर् दिनाङ्के उक्तं यत् सः मन्यते यत् पोलिश-वायुक्षेत्रं वस्तुतः न उल्लङ्घितम् इति सः पत्रकारैः उक्तवान् यत्, "यत् विश्लेषणक्रियाकलापं कृतम् अस्ति, तदनुसारं सम्प्रति मम विश्वासः अस्ति यत् अगस्तमासस्य २६ दिनाङ्के पोलिश-वायुक्षेत्रस्य उल्लङ्घनं न जातम् इति संभावना अतीव अधिका अस्ति तथापि सः अवदत् यत् रूस-युक्रेन-सङ्घर्षस्य समये पोलिश-वायुक्षेत्रस्य उल्लङ्घनम् अभवत् उल्लङ्घनस्य अतीव सम्भावना आसीत् ।
प्रतिवेदने उल्लेखितम् अस्ति यत् पूर्वं २०२२ तमे वर्षे दक्षिणपोलैण्ड्देशस्य प्रजेवोडोव इति ग्रामे युक्रेनदेशस्य क्षेपणास्त्रं पतित्वा द्वौ जनाः मृतौ । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे पोलिश-सैन्येन दावितं यत् पोलैण्ड्-देशस्य वायुक्षेत्रे रूसी-क्षेपणास्त्रं प्रविष्टम् इति तदनन्तरं आरआईए नोवोस्टी इत्यनेन सह साक्षात्कारे ओर्डाशः अवदत् यत् पोलैण्ड्-देशः किमपि प्रमाणं न उत्पादयति, यावत् पोलैण्ड्-देशः विशिष्टं प्रमाणं न उत्पादयति तावत् यावत् रूस-देशः घटनां न व्याख्यास्यति इति
अस्मिन् वर्षे मार्चमासे पोलिश-सैन्येन दावितं यत् रूसी-क्रूज्-क्षेपणास्त्रं संक्षेपेण पोलिश-वायुक्षेत्रे प्रविश्य प्रस्थानपूर्वं प्रायः ४० सेकेण्ड्-पर्यन्तं उड्डीयत इति । पोलैण्ड्देशस्य विदेशमन्त्रालयः अस्य विषये पोलैण्ड्देशे रूसीराजदूतं आहूय विरोधपत्रं प्रस्तूय कर्तुं योजनां करोति। तदनन्तरं रूसीराजदूतेन उक्तं यत् पोलैण्ड्देशेन स्वस्य आरोपानाम् समर्थनार्थं किमपि प्रमाणं न दत्तम् एतादृशेषु परिस्थितिषु सः पोलिशदेशस्य विदेशमन्त्रालयं गन्तुं कोऽपि अर्थं न दृष्टवान् अतः सः गन्तुं न अस्वीकृतवान्# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया